share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 24

Soḷ Sādhannu, Gnānānshnā Vairāgyanu

Samvat 1885nā Āso vadi 12 Dvādashīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājne Muktānand Swāmīe prashna pūchhyo je, “Bhagwānnā je bhakta te Akṣhardhāmne viṣhe Bhagwānnī sevāmā rahe chhe, te sevānī prāptinā je sādhan te shā chhe?” Tyāre Shrījī Mahārāj bolyā je, “Shraddhā, swadharma, vairāgya, sarva prakāre indriyono nigrah karavo, ahinsā, brahmacharya, sādhuno samāgam, ātmaniṣhṭhā, māhātmyagnāne yukta evī je Bhagwānnī nishchaḷ bhakti, santoṣh, nirdambhpaṇu, dayā, tap, potāthī guṇe karīne moṭā je Bhagwānnā bhakta temane viṣhe gurubhāv rākhīne temane bahu prakāre mānavā, potāne barobariyā je Bhagwānnā bhakta temane viṣhe mitrabhāv rākhavo, potāthī ūtaratā je Bhagwānnā bhakta temane viṣhe shiṣhyabhāv rākhīne temanu hit karavu; evī rīte ā soḷ sādhane karīne Bhagwānnā ekāntik bhakta je te Akṣhardhāmne viṣhe Bhagwānnī sevāne rūḍī rīte pāme chhe.”

Pachhī Shukmunie prashna pūchhyo je, “Āpaṇā sarve sant vartamānmā rahe chhe, tathāpi emane viṣhe evu kayu lakṣhaṇ chhe je, jeṇe karīne em jāṇīe je, ene āpatkāḷ paḍashe to paṇ e dharmamāthī nahī ḍage?” Tyāre Shrījī Mahārāj bolyā je, “Bhagwānnā je je nānā-moṭā vachan tenī upar nirantar jenī draṣhṭi rahe paṇ vachan bahār pag devo paḍe temā ati kaṭhaṇ paḍe ane te vachanthī āgaḷ pag mānḍīne adhik paṇ na varte ane ochho paṇ na varte, tene jāṇīe je, e dharmamāthī āpatkāḷe paṇ nahī paḍe.”

Pachhī Shrījī Mahārāje kṛupā karīne em vārtā karī je, “Prakṛuti je jāvī te jīvne bahu kaṭhaṇ chhe, tathāpi jo satsangmā svārtha jaṇāy to prakṛuti ṭaḷavī kaṭhaṇ na paḍe. Jem Dādā Khācharnā gharnā māṇasone amane rākhavāno svārth chhe, to amane je prakṛuti na game te rākhatā nathī; tem svārthe karīne prakṛuti ṭaḷe chhe. Tathā bhaye karīne paṇ ṭaḷe chhe paṇ te atishay nathī ṭaḷatī. Kem je, jyāre koī māṇas hoy tyāre teno bhay rākhe ne māṇas na hoy to na rākhe; jem rājāne bhaye karīne chor prakṛutino tyāg kare chhe. Ane jeno je swabhāv hoy tenī upar vāramvār ame kaṭhaṇ vachannā ḍank māryā hoy ne kachavāvyo hoy to paṇ je koī rīte pāchho na paḍyo hoy; te upar to amāre evu het rahe chhe, te jāgrat-swapnamā sambhāryā vinā te het emanu em rahyu jāy chhe ne game tem thāy paṇ te het ṭaḷatu nathī.

“Ane vaḷī je haribhaktane viṣhe je ang hoy temā ek ang saras hoy te kahīe chhīe je, Dādā Khācharne vishvāsnu ang; ane Rājbāīne tyāgnu ang; ane Jīvubāīne shraddhānu ang; ane Lāḍubāīne amārī prasannatā karavī e ang; ane Nityānand Swāmīne amārī prasannatā karavī e ang; ane Brahmānand Swāmīne satsangnī maryādāno koī rīte bhang na thāy evo āgrah e ang; ane Muktānand Swāmīne amārī prasannatā karavī tathā amāro vishvās e ang; ane Somalā Khācharne sadā ek-re’ṇīpaṇu e ang; ane Chaitanyānand Swāmīne em je, ‘Koī rīte Mahārāj prasanna thāy em āpaṇī vate vartāy to ṭhīk,’ e ang; ane Swayamprakāshānand Swāmīne nishchay tathā māhātmya e ang; ane Ṭhākor Zīṇābhāīne em je, ‘Bhagwān vinā bījā padārthmā rakhe māru ang bandhāī jāy nahī!’ evu ang; ane Moṭā Ātmānand Swāmīne amārā vachannu ullanghan thāy nahī evu ang.” Evī rīte ghaṇāk moṭerā Paramhansa tathā haribhakta tenā ang kahyā.

Ane pachhī em bolyā je, “Ahīnī moṭerī traṇ bāīo tathā Gopāḷānand Swāmī, Brahmānand Swāmī, Muktānand Swāmī, Nityānand Swāmī, Shukmuni, Somalo Khāchar, Dādo Khāchar e tame sarve jem hamaṇā ā vartamānkāḷe kevā rūḍī rīte varto chho! Tathāpi jo desh, kāḷ, sang, kriyā e chārne viṣhe viṣhampaṇu thāy to emano em rang rahe nahī, e vātmā kāī sanshay nathī. Ane kadāchit viṣhaymā bandhāī gayo hoy paṇ jo jene viṣhe jeṭalo gnānānsh-vadhāro hoy to te viṣhaynā bandhanne toḍīne nīkaḷe. Te gnānānsh te shu? To em samajaṇ hoy je, ‘Hu je jīv te āvo chhu tathā deh te āvo chhe tathā dehnā sambandhī te āvā chhe tathā Prakṛuti, Puruṣh, virāṭ, sūtrātmā, avyākṛut tenā swarūp te āvī rītnā chhe tathā Bhagwān te āvī rītnā chhe tathā Bhagwānnu dhām te āvī rītnu chhe,’ ityādik je gnānānsh tenī je antarmā draḍhatānī granthi te paḍī hoy ne pachhī je vairāgya ūpaje te vairāgya kharo. Ane e vinā bījo je vairāgya te to uparthī jaṇāy paṇ emā baḷ nahī, baḷ to gnānānshthī ūpajyo je vairāgya temā ja chhe. Jem dīvāno agni tene vāyu lāge tyāre olāī jāy ane vaḍvānaḷ agni tathā meghmā je vījaḷīno agni te jaḷmā rahyo chhe paṇ te jaḷno parābhav ene thato nathī, prajvalit thako rahe chhe. Tem gnānānsh vināno je vairāgya tene viṣhayno sambandh thāy tyāre e vairāgya ṭake nahī; ane gnānānshe karīne thayo je vairāgya tene viṣhayno sambandh thāy to paṇ e vairāgya kṣhīṇ na paḍe, vaḍvānaḷ agninī peṭhe prajvalit thako varte chhe. Ane evo je gnānānsh tenī koī rīte karīne tamārā manmā āṭī paḍī jāy te sāru ame nirantar vārtā karīe chhīe. Kem je, koīk vārtānī chūk lāge to evī āṭī paḍī jāy. Ane je em na samaje ne, ‘Ā mārī jāt, ā mārī mā, ā māro bāp, ā mārā sambandhī,’ evī rītnī aham-mamatāe yukta jenī samajaṇ chhe tene to ati prākṛut mativāḷo aṇasamaju jāṇavo.”

Ane vaḷī Shrījī Mahārāje kṛupā karīne em vārtā karī je, “Mumukṣhune utkṛuṣhṭ guṇnī prāpti thāy tenu kāraṇ shu chhe? To Bhagwānnī kathā-vārtā sāmbhaḷyāmā jene jeṭalī prīti tene teṭalo jagatno abhāv thāy tathā kām, krodh, lobhādik doṣhno nāsh thāy. Ane jo kathā-vārtāmā jene āḷas hoy tenī kornī em aṭakaḷ karavī je, ‘Emā moṭā guṇ nahī āve.’ Ane shāstramā nav prakārnī bhakti kahī chhe temā shravaṇ bhaktine pratham gaṇī chhe. Māṭe jo shravaṇ bhakti jene hoy to prem-lakṣhaṇā paryant sarve bhaktinā ang ene prāpt thashe.” Evī rīte vārtā karī.

Ane te ja divas madhyāh‎n same Dādā Khācharnā darabārmā uttarāde dvār oraḍānī osarīnī āgaḷ Paramhansa sarvenī pankti jamavā sāru beṭhī hatī. Te samaymā Shrījī Mahārāj līmbaḍānā vṛukṣhne heṭhe ḍholiyo ḍhaḷāvīne virājmān hatā.

Pachhī Shrījī Mahārāje Paramhansa āgaḷ em vāt karī je, “Bāīo haribhakta chhe tenu māhātmya to zāzu samajavu nahī; kem je, māhātmyane miṣhe karīne manmā enu manan thāy eṭale swapnamā āve. Māṭe māhātmya levu to saunu sampaṇe levu je, ‘E sarve Bhagwānnā bhakta chhe,’ paṇ adhik-nyūnpaṇe māhātmya levu nahī. Ane jo adhik-nyūnpaṇe māhātmya samaje to temā moṭu vighna chhe. Tem ja bāīone bhāīonu māhātmya paṇ sampaṇe samajavu ane jo em na samaje to e bāīone paṇ moṭu vighna chhe.”

॥ Iti Vachanamrutam ॥ 24 ॥ 247 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase