share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 26

Man-Indriyone Dābīne Varte Tevā Santnu

Samvat 1885nā Kārtik sudi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā mandirne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje em vārtā karī je, “Bhagwānnī peṭhe sevā karavā yogya evā je sant te kevā hoy? To indriyo, antahkaraṇ ādik je māyānā guṇ tenī je kriyā tene pote dābīne varte paṇ enī kriyāe karīne pote dabāy nahī; ne Bhagwān sambandhī kriyāne ja kare; ne panch vartamānmā draḍh rahetā hoy; ne potāne brahmarūp māne ne Puruṣhottam Bhagwānnī upāsanā kare. Evā je sant tene manuṣhya jevā na jāṇavā ne dev jevā paṇ na jāṇavā; kem je, evī kriyā dev-manuṣhyane viṣhe hoy nahī. Ane evā sant manuṣhya chhe to paṇ Bhagwānnī peṭhe sevā karavā yogya chhe. Māṭe jene kalyāṇno khap hoy evā je puruṣh tene evā santnī sevā karavī. Ane evā sādhuguṇe yukta je bāī tenī sevā bāīne karavī.”

Pachhī Shrījī Mahārājne Ātmānand Swāmīe prashna pūchhyo je, “Ā satsangmā je vartamānno prabandh chhe temā jyā sudhī raheto hoy tyā sudhī to jevo-tevo hoy tene paṇ panch-viṣhaye karīne bandhan thāy nahī; paṇ koīk desh-kāḷne yoge karīne satsangthī bahār nīsarī javāy to paṇ jene panch-viṣhay bandhan na karī shake, te puruṣh kevo hoy? Tenā lakṣhaṇ kaho.” Tyāre Shrījī Mahārāj bolyā je, “Jenī buddhimā dharmānsh visheṣhpaṇe vartato hoy; ne āstikpaṇu hoy je, ‘Ā lokmā je sāru-narasu karma kare chhe, tenu je sāru-narasu faḷ tene jarūr parlokmā bhogave chhe,’ evī draḍh mati jene hoy; tathā lāj hoy je, ‘Bhūnḍu karīshu to ā lokmā māṇas āgaḷ shu mukh dekhāḍīshu?’ Evo je hoy, te game tyā jāy to paṇ ene koī padārth tathā strīādik te bandhan karī shake nahī. Jem Mayārām Bhaṭṭa chhe tathā Mūḷjī Brahmachārī chhe tathā Niṣhkuḷānand Swāmī chhe, evī jātnā je hoy tene strī-dhanādik padārthno yog thāy to paṇ e ḍage nahī. Ane evo hoy ne tene jo ek ātmaniṣhṭhāpaṇu hoy je, ‘Hu to ātmā chhu, brahma chhu, te māre viṣhe shubh-ashubh kriyā lāgatī nathī, hu to asang chhu,’ evu ang hoy; tathā bīju em hoy je, Bhagwānno mahimā bahu samaje ne te mahimānī bahu vārtā kare je, ‘Kāīk dharmaviruddha vartāī jashe teno sho bhār chhe? Bhagavānno mahimā bahu moṭo chhe.’ E be rītnā je hoy temā e be rītnā je doṣh te dharma pāḷavāmā moṭā antarāyrūp chhe. Māṭe āvī rīte samaje to sāru je, ātmaniṣhṭhā paṇ yathārth hoy tathā Bhagwānnu māhātmya paṇ sārī peṭhe samaje ane niṣhkāmpaṇu, nirlobhpaṇu, nihsvādpaṇu, nihsnehpaṇu, nirmānpaṇu e ādik je dharma tene Bhagwānnī prasannatāne arthe samajīne draḍhpaṇe pāḷe ane em samaje je, ‘Hu e dharmane pāḷīsh to mārī upar Bhagwān bahu rājī thashe ane jo mane koī rīte dharmamāthī kāīk bhang paḍashe to Bhagwānno mārī upar bahu kurājīpo thashe.’ Evī rīte jenā antarmā draḍh granthi hoy te bhakta je te dharmamāthī koī divas paḍe nahī. Ane evo je hoy tene koī māyik padārth bandhan karī shake nahī. Ane āvī rītnī samajaṇvāḷo na hoy ne bījo game tevo gnānvāḷo hoy ke bhaktivān hoy tene paṇ dharmamāthī kāīk bhang thaī jāy kharo tathā māyik padārth bandhan kare kharu, e siddhānt-vārtā chhe.”

Pachhī vaḷī Shrījī Mahārāje kṛupā karīne em vārtā karī je, “Amane ahankār na game. Te ahankār bhaktipaṇāno hoy, tyāgpaṇāno hoy, vairāgyapaṇāno hoy, brahmapaṇāno hoy, samajaṇno hoy, vartamān pāḷyāno hoy, e rītno je je ahankār te amane na game. Ane dambh na game. Te dambh shu? To potānā hṛudaymā Bhagwānno nishchay, bhakti ane dharma te thoḍā hoy ne bījā āgaḷ potānī moṭyap vadhāryā sāru uparthī to tene bahu jaṇāve, te na game. Ane potāne ne Bhagwānne je abhedpaṇe bhaje te na game. Tathā je niyam dhāryo hoy te niyamne ghaḍīk mūkī de ne vaḷī ghaḍīkmā pāḷe, evī rīte je shithil vartato hoy te na game. Ane Bhagwānno mahimā to zāzo moṭo samaje ne potāne atishay tuchchhapaṇe samaje, paṇ dehthī judo je ātmā te rūp potāne na māne, te na game. Ane have je game te kahīe chhīe je, Bhagwānno mahimā to yathārth samaje, ne potānā dehthī vyatirikta je potāno ātmā tene brahmarūp samaje, ane dharmamā draḍh rahyo hoy, ane Bhagwānnī achaḷ bhakti karato hoy, ane āvī rītno pote hoy to paṇ satsangmā koīk kāī na samajato hoy ne Bhagwānno nishchay to hoy tene moṭo jāṇe ne tenī āgaḷ potāne ati tuchchha jāṇe, ane vārtā karyāmā potānā mukhe karīne potānī samajaṇno kef koīnī āgaḷ lagār paṇ jaṇāve nahī, evo je hoy te amane bahu game.” Evī rīte Shrījī Mahārāj vārtā karīne potāne utāre padhāryā.

॥ Iti Vachanamrutam ॥ 26 ॥ 249 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase