share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 27

Koī Jātnī Āṭī Na Pāḍyānu

Samvat 1885nā Kārtik sudi 15 Pūnamne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje vārtā karī je, “Shabda, sparsh, rūp, ras ane gandha e panch-viṣhay sambandhī je sukh te divyamūrti evā je Bhagwān Puruṣhottam tenī je sukhmay mūrti te rūp je ek sthaḷ tene viṣhe rahyu chhe. Te jo Bhagwānnī mūrtinā darshan karatā hoīe to rūpnu sukh prāpt thāy ne bījā sparsh ādik chār viṣhay tenu sukh paṇ prāpt thāy; te ek ja samayne viṣhe thāy chhe. Ane bījā māyik je panch-viṣhay chhe temā to ek viṣhayno sambandh thāy tyāre ek viṣhaynu ja sukh prāpt thāy paṇ bījānu na thāy. Māṭe māyik viṣhaymā bhinna-bhinnapaṇe sukh rahyu chhe ane te sukh to tuchchha chhe ne nāshvant ne ante apār dukhnu kāraṇ chhe. Ane Bhagwānmā to sarva viṣhaynu sukh ek kāḷe prāpt thāy chhe ne te sukh mahā-alaukik chhe ne akhanḍ, avināshī chhe. Te sāru je mumukṣhu hoy tene māyik viṣhaymāthī sarva prakāre vairāgya pāmīne alaukik sukhmay evī je Bhagwānnī divya mūrti tene viṣhe sarva prakāre joḍāvu.”

Ane vaḷī Shrījī Mahārāje em vārtā karī je, “Je haribhaktane Bhagwānnī bhaktino khap tathā sant-samāgamno khap hoy to te game tevo potāno swabhāv hoy to tene ṭāḷīne jem te sant kahe ne tenī marajī hoy tem varte. Ane te swabhāv to evo hoy je, chaitanya sāthe jaḍāī gayo hoy, to paṇ tene satsangnā khapvāḷo ṭāḷī nākhe.” Te upar potānī vārtā karī je, “Amāro pratham tyāgī swabhāv hato paṇ jo Shrī Rāmānand Swāmīnā darshanno khap hato to Muktānand Swāmīnī āgnāne anusāre vartyā paṇ amārā mannu gamatu kāī na karyu.

“Ane vaḷī je haribhakta hoy tene koī jātnī āṭī pāḍavī, tenī em vigati chhe je, ek to niṣhkāmādik vartamānnī āṭī pāḍī hoy ne ek evī āṭī pāḍī hoy je, ‘Ā ṭhekāṇe hu āsan karu to nidrā āve ne bīje ṭhekāṇe na āve,’ e ādik anek prakārnī je tuchchha swabhāvnī āṭī pāḍī hoy, e beyne ek rītnī na samajavī. Vartamānnī āṭī to potānā jīvanrūp chhe ne tene viṣhe bahu māl chhe, evī rīte māhātmye sahit tenī āṭī pāḍavī. Ane bījā swabhāvnī āṭī pāḍī hoy tene viṣhe to tuchchhapaṇu jāṇavu ne tene sant mukāve to mūkī devī ne prathamnī āṭī mūkavī nahī. Ane e beyne barobar samaje to ene viṣhe mūḍhpaṇu jāṇavu. Jem bāḷak hoy teṇe mūṭhīmā badām zālī hoy, tene koīk mukāve to mūke nahī, ne rūpiyānī mūṭhī vāḷī hoy ne sonāmahornī mūṭhī vāḷī hoy ne tene mukāve to tene mūke nahī. Tyāre e bāḷake badām tathā rūpiyo ne sonāmahor tene viṣhe barobar māl jāṇyo, māṭe e bāḷakne viṣhe mūḍhpaṇu chhe. Ane vaḷī jem koīknā hāthmā badām hoy ne chor āvīne kahe je, ‘Tu mūkī de, nahī to taravāre māthu kāpī nākhīsh.’ Tyāre ḍāhyo hoy to tene āpī de ne mūrkh hoy to na āpe. Tem e be prakārnī āṭīmā nyūn-adhikpaṇu jāṇavu. Ane em hoy nahī ne beymā sāmānyapaṇu jāṇe to eno āṭīdār swabhāv jāṇavo ne tene mānī jāṇavo. Ane āṭīe karīne te vartamān pāḷato hoy ne jo maraṇ paryant em ne em nabhe to to ṭhīk; paṇ teno pūro vishvās na āve. Kem je, jo ene koīk jātnā veṇ lāge athavā tenu mān na rahe to evo e raheshe nahī. Ane je āṭīe karīne vartamān pāḷato hoy ne bhakti karato hoy te to rājarṣhi kahevāy ne je Bhagwānnī prasannatāne arthe Bhagwānnī bhakti karato hoy tathā vartamān pāḷato hoy te to brahmarṣhi kahevāy ne te sādhu kahevāy. Evī rīte e beymā faḷno bhed paṇ chhe.”

Ane vaḷī em vārtā karī je, “Mān, īrṣhyā ne krodh e traṇ doṣh te kām karatā paṇ atishay bhūnḍā chhe. Kem je, kāmī upar to sant dayā kare paṇ mānī upar na kare. Ne mānmāthī īrṣhyā ne krodh ūpaje chhe, māṭe mān moṭo doṣh chhe. Ane māne karīne satsangmāthī paḍī jāy chhe evo kāme karīne nathī paḍato. Kem je, āpaṇā satsangmā gṛuhasth haribhakta ghaṇā chhe, te satsangmā paḍyā chhe. Māṭe e mān, īrṣhyā ne krodh e traṇ upar amāre atishay abhāv rahe chhe. Ane amārā je je vachan lakhelā hashe temā paṇ em ja hashe, te vichārīne juo to jaṇāī āvashe; māṭe Bhagwānnu māhātmya samajīne mānne ṭāḷavu.”

Ane vaḷī Shrījī Mahārāje em vārtā karī je, “Bhagwānno nishchay te kene kahīe? To jem ā sansārmā pratham bāḷakpaṇāmāthī mābāp, varṇa, āshram, nāt, jāt, pashu, manuṣhya, jaḷ, agni, pṛuthvī, vāyu, ākāsh ityādik je je padārthno nishchay thayo chhe, te shāstre karīne thayo chhe. Ane shāstra na sāmbhaḷyā hoy to lokmā je shabda te shāstrathī ja pravartyā chhe, teṇe karīne teno nishchay karyo chhe. Tem shāstre kahyā je niṣhkām, nirlobh, nirmān, nihsvād, nihsneh ityādik santnā lakṣhaṇ tene sāmbhaḷīne evā lakṣhaṇ jyā dekhāy evā je sant tene ne Bhagwānne sākṣhāt sambandh hoy; māṭe evā santnā vachane karīne Bhagwānno nishchay karavo ne tenā vachanmā draḍh vishvās karavo tene nishchay kahīe.

Ane te pachhī Vaḍodarāvāḷā Nāthbhakte Shrījī Mahārājne prashna pūchhyo je, “Jene Bhagwānno draḍh nishchay hoy evo je Bhagwānno bhakta tenā je sambandhī tenu kalyāṇ bhaktanā sambandhe karīne chhe ke nathī?” Tyāre Shrījī Mahārāj bolyā je, “Jo enā sambandhīne tathā enā pitrīne ene viṣhe het hoy to enu kalyāṇ thāy ne het na hoy to na thāy. Ane jo sambandhī paṇ na hoy ne jo tene e bhaktane viṣhe het hoy to tenu paṇ sāru thāy. Kem je, ene mūvāṭāṇu thāy tyāre te bhakta tene sāmbharī āve ane te bhaktanī vṛutti to Bhagwān sāthe nirantar lāgī chhe ne te bhaktanu tene smaraṇ thāy, māṭe tenu kalyāṇ thāy chhe.”

Ane vaḷī Shrījī Mahārāj bolyā je, “Ame ātmānā swarūpnī vārtā karīe chhīe tathā Bhagwānnā swarūpnī vārtā karīe chhīe, te vārtāe karīne jevu enu sukh chhe tevu ja sukh to āvatu nathī. Ane jevu enu yathārth sukh chhe te to samādhie karīne jāṇyāmā āve chhe tathā deh mūkyā keḍe jāṇyāmā āve chhe, paṇ kevaḷ vārtāe karīne jāṇyāmā āvatu nathī. Jem rūpnu sukh te netre karīne bhogavāy chhe, pachhī te sukhne mukhe karīne vakhāṇ kare je, ‘Bahu sāru rūp dīṭhu,’ tyāre te sukhno anubhav jevo netrane thayo tevo mukhne na thayo. Tathā shravaṇe karīne shabdane sāmbhaḷyo, nāsikāe karīne gandhne sūnghyo, tvachāe karīne sparsh līdho, jihvāe karīne ras chākhyo, pachhī te te sukhnā vachane karīne vakhāṇ kare je, ‘Bahu sāro gandh hato, bahu sāro ras hato, bahu sāro sparsh hato, bahu sāro shabda hato,’ em kahyu to kharu, paṇ jevī rīte te te indriyone te te sukhno anubhav thayo tevo vachane na thayo. Tem samādhie karīne tathā deh mūkīne jevo Bhagwānnā sukhno anubhav thāy chhe ne ānand thāy chhe tathā ātmānā sukhno anubhav ne ānand thāy chhe tevo enī kevaḷ vāt kare teṇe karīne thato nathī. Ane jo e benī vārtā sāmbhaḷīne tenu manan ne nididhyās kare to eno sākṣhātkār thāy ne sākṣhātkār thāy tyāre samādhie karīne jevo e beno anubhav ne ānand thāy tevo ja thāy. Māṭe e benī vārtā sāmbhaḷīne enu manan ne nididhyās karavo.”

॥ Iti Vachanamrutam ॥ 27 ॥ 250 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase