share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 29

Vīs Vīs Varṣhnā Be Haribhakto

Samvat 1885nā Poṣh sudi 2 Bījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā meḍīne āgaḷ oṭā upar ḍholiyo ḍhaḷāvīne rātrine same virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje Shukmunine prashna pūchhyo je, “Be satsangī chhe tenī avasthā vīs vīs varṣhnī chhe tathā beyne nishchay, het, bhakti, vairāgya, dharma te barobar chhe. Ane temāthī ekane to prārabdha-yoge karīne paraṇīne strī maḷī ne ekane na maḷī ne sānkhya-yogī rahyo ne ene paṇ paraṇyānī to ichchhā hatī paṇ maḷī nahī. Tyāre e be jaṇne tīvra vairāgya to prathamthī ja na hato; māṭe viṣhaybhogmā beynī tīkṣhṇa vṛutti hatī. Te tīkṣhṇa vṛutti ochhī te e gṛuhasth thayo tenī thāy ke sānkhya-yogīnī thāy? Te kaho. Ane Ved50 to em kahe chhe je, ‘Jene tīvra vairāgya hoy tene brahmacharyapaṇā thakī ja sannyās karavo. Ne jene mand vairāgya hoy tene viṣhay-bhognī tīkṣhṇatā ṭāḷyāne arthe gṛuhasthāshram karavo ne pachhī vānaprasth thavu ne pachhī sanyās karavo.’ Māṭe vichārīne uttar karajyo.” Pachhī Shukmunie eno uttar karavā mānḍyo paṇ thayo nahī. Pachhī Shrījī Mahārāje eno uttar karyo je, “E gṛuhasthāshramī sāro ne bījo je sānkhya-yogī te bhūnḍo; kem je, ene tīvra vairāgya nathī, māṭe eṇe viṣhayne tuchchha ne asatya jāṇyā nathī. Tem kāī potāmā ātmaniṣhṭhānī paṇ draḍhatā nathī. Te sāru e satsangthī bahār jāy ne viṣhayno yog thāy to bandhāī jāy ne jo viṣhayno yog na thāy to satsangnī pāchhī lālach rākhe ne satsangmā āve. Ane je gṛuhasth chhe tene chha mahine santnā darshan thāy to paṇ samās rahe. Māṭe mand vairāgyavāḷāne tyāg karavo e ṭhīk nathī, tyāg to tīvra vairāgyavāḷāne karavo te ṭhīk chhe. Ane mand vairāgyavāḷo tyāg kare to eno tyāg deh paryant nabhe nahī; varṣhe, be varṣhe, das varṣhe tenā tyāgmā vighna jarūr paḍe.”

Tyāre Shukmunie āshankā karī je, “He Mahārāj! E mand vairāgyavāḷo tyāgī chhe te sant thakī Bhagwānnā māhātmyanī vāt sāmbhaḷe ne pachhī pote manmā vichār kare to shu ene tīvra vairāgya na āve? Ane prathamthī ja tīvra vairāgya to koīkne prārabdha-yoge karīne hashe; ane bahudhā to em pratyakṣh dekhāy chhe je, āne vairāgya na hato ne pachhī thayo, tyāre enu kem samajavu?” Pachhī Shrījī Mahārāj bolyā je, “Eno to em uttar chhe je, potāne vichāre tathā koī rīte tīvra vairāgya thāy nahī. Ane jo dharma, gnān, vairāgya, bhakti e chār guṇe karīne sampanna evā je moṭā sādhu tenī sāthe ene atishay het thāy, jem Bhagwān sāthe het thāy chhe, tyāre to te jue, sāmbhaḷe, bole ityādik je je kriyāne kare te potāne je moṭā sant sāthe het chhe tenī marajī pramāṇe ja kare paṇ marajī na hoy tevī koī kriyā kare nahī. Ane te santnī marajīthī bāher vartyāmā tenā manne viṣhe nirantar bhay varte je, ‘Jo hu emanī marajī pramāṇe nahī vartu to e mārī sāthe het nahī rākhe;’ te sāru nirantar tenī marajī pramāṇe varte. Māṭe jo evu sant sāthe het thayu hoy to vairāgya na hoy to paṇ eno tyāg pār paḍe. Ane juo ne, āpaṇā satsangmā bāī, bhāī, Paramhansa e sarvene amārī upar het chhe to moṭerī be-traṇ bāīo chhe te barobar bījī sarve bāīo vartamān pāḷe chhe. Kem je, e manmā em jāṇe chhe je, ‘Jo ame khabaḍdār thaīne vartamān nahī pāḷīe to Mahārājnu het amārī upar nahī rahe ne kurājī thashe.’ Tathā Paramhansamā paṇ em chhe tathā bījā je satsangī tathā brahmachārī tathā pāḷā e sarvemā paṇ em chhe. Tathā desh-deshnā haribhakta bāī-bhāī chheṭe rahyā chhe te paṇ vartamānmā khabaḍdār varte chhe ane em jāṇe chhe je, ‘Jo āpaṇ sārī peṭhe nahī vartīe to Mahārāj kurājī thashe.’ Māṭe amāre viṣhe hete karīne bandhāṇā thakā sarve dharmamā draḍhpaṇe varte chhe; paṇ vairāgya to koīkne thoḍo hashe ne koīkne zāzo hashe, teno kāī meḷ chhe nahī. Ane ame Panchāḷāmā more māndā thayā hatā ne temāthī jo kāīk thayu hot to jem hamaṇā sarvenī vṛuttiyo chhe tevī na rahet. Tyāre to je tīvra vairāgyavāḷā hoy te dharmamā rahe tathā tenī sāthe jeṇe potānā jīvne hete karīne bāndhī rākhyo hoy te dharmamā rahe tathā je satsangno yog rākhe ne Bhagwānne antaryāmī jāṇīne pot-potānā niyam kahyā chhe te pramāṇe varte to dharmamā rahe ane e vinā bījānu to kāī ṭhīk rahe nahī. Māṭe ame je prashna pūchhyo hato teno ā ame kahyo te ja uttar chhe.”

॥ Iti Vachanamrutam ॥ 29 ॥ 252 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

50. Jābālopaniṣhad: 4.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase