share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 30

Pāch Vārtānā Anusandhānnu

Samvat 1885nā Poṣh sudi 15 Pūnamne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Amārā manmā ā be vārtā game chhe ne tyā man aṭake chhe. Temā ek to jene em hoy je, ‘Ek chaitanyanā tejno rāshi51 chhe ne tenā madhyane viṣhe Shrī Puruṣhottam Bhagwānnī mūrti sadā virājmān chhe,’ evo draḍh nishchay hoy ane te Bhagwānnī upāsanā-bhakti karato hoy te vāt game; paṇ kevaḷ chaitanya tejne mānato hoy ne tenī upāsanā karato hoy ne Bhagwānne sadā sākār na mānato hoy ne tenī upāsanā na karato hoy to te na game. Ane bīju em je, evā je Bhagwān tene arthe je tapne karato hoy tathā yogne sādhato hoy tathā panch-viṣhaynā abhāvne karato hoy tathā vairāgyavān hoy ityādik je je sādhan te Bhagwānnī prasannatāne arthe nirdambhpaṇe kare te game. Ane evāne dekhīne amāru man rājī thāy chhe je, ‘Ene shābāsh chhe je, e āvī rīte varte chhe.’

“Ane vaḷī ā pāch vārtānu amāre nitye nirantar anusandhān rahe chhe. Temā ek to em je, āpaṇe ā dehne mūkīne jarūr marī javu chhe ne teno vilamb nathī jaṇāto, e to em ja nishchay jaṇāy chhe je, ‘Ā ghaḍī, ā kṣhaṇmā āpaṇe maravu chhe.’ Ne sukh-dukh, rājīpo-kurājīpo sarva kriyāmā evī rīte varte chhe; evo vairāgya kahyo. Ane bīju em je, āpaṇe marīshu temā āṭalu kām to āpaṇe karyu chhe ne āṭalu bākī chhe te karavu chhe, evu nirantar anusandhān rahe chhe. Ane trīju em je, amārā manmā panch-viṣhaynī vāsanā ṭaḷī gaī chhe ke nathī ṭaḷī? Ane em jāṇu chhu je, ṭaḷī to gaī chhe tyāre te te viṣhaynī je kriyā te kem thāy chhe? Tyāre rakhe na ṭaḷī hoy! Em aṇavishvāsnu nirantar anusandhān rahe chhe. Ane chothu em je, Muktānand Swāmī ādik moṭā moṭā sādhu tathā bījā paṇ moṭā moṭā haribhakta e je sarva tene panch-viṣhaynī vāsanā ṭaḷī gaī chhe ke nahī? Ane ānī vāsanā ṭaḷī chhe ne āne ānī nathī ṭaḷī, em sarvenā hṛuday sāmu joyā karavu em anusandhān rahe chhe. Ane pāchmu em je, jo hu mārā manne udāsī karavā lāgu to koṇ jāṇe kyāy jatu rahevāy ne deh paḍī jāy. Māṭe em jāṇīe chhīe je, ‘Manne udāsī na karavu.’ Kem je, bhalā amāre yoge karīne ā sarve bāī-bhāī, Paramhansa rājīpe beṭhā Bhagwad-bhakti kare chhe to e ṭhīk chhe. Ane Bhagwad-bhaktine karatā dekhīne manmā bahu rājīpo thāy chhe je, marī to sarvene javu chhe paṇ āvī rīte bhakti karavī e ja jīvyāno moṭo lābh chhe, em nirantar anusandhān rahe chhe.” Evī rīte Shrījī Mahārāje potānā bhaktanī shikṣhāne arthe potānu vartan laīne vārtā karī81 ne pote to sākṣhāt Puruṣhottam Nārāyaṇ chhe.

॥ Iti Vachanamrutam ॥ 30 ॥ 253 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

51. Ahī darshāvel ‘tejnā rāshi’ arthāt samūhane ‘Setumālā Ṭīkā’mā Akṣhardhām kahyu chhe.

81. Brahmaswarūp Yogījī Mahārāj samajāve chhe ke, “Uparanī traṇ vāt āpaṇī ne pachhīnī be vāt Bhagwānnī. Bījānā avaguṇ jovā te āpaṇu kām nahī.”

[Brahmaswarūp Yogījī Mahārāj: 4/90]

Arthāt (1) Sarvenu mṛutyu nishchit chhe, (2) āṭalu [mokṣhanu] kām bākī chhe, ane (3) panchaviṣhayanī vāsanā ṭaḷī chhe ke nahī, ā traṇ vātnu anusandhān bhaktonā arthe chhe.

(1) Potānā santo-bhaktonī vāsanā ṭaḷī chhe ke nahī ane (2) udāsī pāmīne satsangno tyāg na karavo kāraṇ ke Shrījī Mahārājanā sānnidhyane līdhe bhakto bhaktimā pravṛutta chhe. Ā be vāt Mahārājne lāgu paḍe chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase