share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 32

Māhātmyanā Othe Pāp Karyānu

Samvat 1885nā Mahā sudi 5 Panchamīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne gavaiyā Paramhansa vasantnā kīrtan gāvatā hatā.

Pachhī Shrījī Mahārāje Muktānand Swāmī ādik sādhune kahyu je, “‘Viṣhayā vinivartante nirāhārasya dehinah |’56 E shlokno arth karo.” Tyāre temaṇe Rāmānuj-bhāṣhye sahit arth karyo. Tyār pachhī Shrījī Mahārāj bolyā je, “Eno to ame em nishchay karyo je, yuvā avasthā jene hoy tene āhār kṣhīṇ karavo ne yuktāhār-vihārpaṇe rahevu. Ne āhār kṣhīṇ thāy tyāre dehnu baḷ kṣhīṇ thāy ane tyāre ja indriyo jitāy, te vinā indriyo jitāy nahī. Ne evo thako potānā manne Bhagwānnī nav prakārnī bhaktine viṣhe ruchi sahit rākhe ne bhaktimā prīti rākhe, e be prakāre e varte to eno satsang pār paḍe ane em na hoy to e jyāre-tyāre jarūr indriyone vash thaīne vimukh thāy. Te Govardhan jevo samādhiniṣhṭh hoy to paṇ eno ene bhay chhe, to bījānī shī vārtā? Ane āhār niyammā karavo te ghaṇāk upavās ṭhāmūkā karavā mānḍe teṇe karīne na thāy, em to zāzī tṛuṣhṇā thāy ne mūḷago āhār vadhe ne upavāsno khāngo khāy tyāre bamaṇo vāḷe;79 māṭe e to dhīre dhīre āhārne ghaṭāḍavā mānḍe to niyammā āve. Jem megh zīṇī zīṇī bunde varṣhe chhe paṇ bahu pāṇī thāy chhe, tem dhīre dhīre āhārne niyammā karavo. Ne em kare tyāre indriyo niyammā āve ne bhaktimā prīti hoy to pār paḍe, e nishchit vārtā chhe.”

Ane vaḷī Shrījī Mahārāje em vārtā karī je, “Bhagwānno je sācho bhakta tene Bhagwānnu māhātmya samajyānī kevī rīt chhe? To ‘Je Bhagwān chhe te tejomay evu je potānu Akṣhardhām tene viṣhe sadā sākārmūrti thakā virājmān chhe ne sarvanā kāraṇ chhe, sarvanā niyantā chhe, sarvanā antaryāmī chhe, anek koṭi brahmānḍnā rājādhirāj chhe ne alaukik divya sukhmaymūrti chhe ne māyānā guṇ thakī rahit chhe.’ Evī rīte pratyakṣh Bhagwānne jāṇīne te Bhagwān vinā je bījā sarva māyik padārthmātra tene atishay tuchchha ne nāshvant samaje ne ek Bhagwānne viṣhe ja prīti kare ne nav prakārnī bhaktine kare. Ane vaḷī em samaje je, ‘Evā atishay moṭā je Bhagwān tenī maryādāne viṣhe kāḷ, māyā, Brahmā, Shiva, Sūrya, Chandramā ityādik sarve samarth chhe te paṇ nirantar varte chhe.’ Evu jāṇīne te Bhagwāne bāndhī je dharma-maryādā tene viṣhe te Bhagwānnī prasannatāne arthe pote nirantar varte paṇ te dharma-maryādāno kyārey lop na kare. Ane je kubuddhivāḷo hoy te kem samaje? To ‘Evā moṭā je Bhagwān te to patit-pāvan chhe, adham-uddhāraṇ chhe. Te māṭe kāīk dharma-viruddha avaḷu vartāī jashe to tenī shī chintā chhe? Bhagavān to samarth chhe.’ Evī rīte māhātmyano oth laīne mūḷago pāp karavā thakī ḍare nahī, evo je hoy te to duṣhṭ chhe, pāpī chhe. Ne evī samajaṇvāḷo hoy ne te uparthī bhakta jevo jaṇāto hoy to paṇ tene bhakta na jāṇavo ne teno sang kyārey na karavo. Ane bhakta to pratham kahī tevī rītnī samajaṇvāḷāne ja jāṇavo ne teno ja sang karavo.”

॥ Iti Vachanamrutam ॥ 32 ॥ 255 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

56. Sampūrṇa shlok Vachanāmṛut Lo. 10mā tathā teno arth ane sandarbh kramānk tenī ṭīpaṇī-64mā darshāvyā chhe: [Arth: Kān, ākh vagere indriyonā āhārrūp sāmbhaḷavu, jovu vagere kriyāone bandh karī detā, shabda-rūp vagere viṣhayo ātmā sudhī pahochī shakatā nathī, parantu je te viṣhayo pratyenī āsakti viṣhaynā dūr thavāthī ṭaḷī jatī nathī; viṣhayo pratyenī āsakti athavā sūkṣhma rāg to Paramātmāno sākṣhātkār thāy to ja ṭaḷe chhe. (Gītā: 2/59).]

79. Upavāsno khāngo khāy tyāre bamaṇo vāḷe eṭale upavāsnā pāraṇā kare tyāre be gaṇu khāy.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase