share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada III 35

Prakṛuti Maroḍyānu, Bhaktanā Drohthī Bhagwānnā Drohnu

Samvat 1885nā Chaitra sudi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Gopīnāthjīnā Mandirne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājne Shukmunie prashna pūchhyo je, “He Mahārāj! Jenā hṛudaymā Bhagwānno ne Bhagwānnā bhaktano draḍh āshray hoy, je āshray game tevo āpatkāḷ āvī paḍe ne dehne sukh-dukh, mān-apamān, desh-kāḷnu viṣhampaṇu ityādike karīne jāy nahī, te kem jaṇāy je, ene evo āshray chhe? Ane tenā manno abhiprāy tathā dehno āchār te kevo hoy? Te kaho.” Tyāre Shrījī Mahārāj bolyā je, “Je bhaktane ek Bhagwānne viṣhe ja moṭyap hoy ne Bhagwānthī bīju koī padārth adhik na jāṇato hoy ne Bhagwān vinā bījā sarvene tuchchha jāṇato hoy; tathā potānī je prakṛuti hoy tene Bhagwān tathā sādhu te maroḍe ne prakṛuti pramāṇe na chālavā de ne prakṛuti hoy tethī bījī rīte vartāve, tyāre je mūnzāy nahī ne prakṛuti maroḍe temā kachavāī jāy nahī ne potānī prakṛuti game tevī kaṭhaṇ hoy tene mūkīne jem Bhagwān tathā sādhu te kahe tem ja saralpaṇe varte. Evī be prakāre jenī samajaṇ hoy tene game tevo āpatkāḷ paḍe to paṇ Bhagwānno āshray na ṭaḷe.”

Tyāre vaḷī Shukmunie pūchhyu je, “Mūnzāto to hoy; kem je, prakṛutine maroḍe tyāre jīvne mūnzavaṇ thāy. Paṇ te mūnzavaṇmā paṇ kāī fer chhe ke nahī?” Tyāre Shrījī Mahārāj bolyā je, “Prakṛuti maroḍe ne mūnzāy tyāre je potāno ja avaguṇ le paṇ Bhagwānno ne sādhuno avaguṇ na le, e sāro. Ane je potāno avaguṇ na le ne Bhagwānno ne sādhuno avaguṇ le to eno vishvās nahī ne evo je hoy tenā āshrayno paṇ ṭhā nahī.”

Tyāre vaḷī Shukmunie pūchhyu je, “Jenī je prakṛuti hoy tene Bhagwāne tathā sādhue koī divas maroḍī na hoy, tyāre te potānā manmā kem samaje je, mārī prakṛutine maroḍshe tyāre māru ṭhīk nahī rahe? Kem je, pote je ajamāvel vārtā na hoy teno vishvās kem āve?” Tyāre Shrījī Mahārāj bolyā je, “E to potānā mannā je sankalp tenī sāmī draṣhṭi rākhe je, ‘Mārā manmā Bhagwān vinā bījā panch-viṣhay sambandhī bhog chhe temā shānī vāsanā baḷavān chhe? Ne baḷavānpaṇe kayā viṣhayno sankalp thāy chhe?’ Em vichāre to jevo pote hoy tem mālam paḍe, paṇ bījī rīte na paḍe. Ane jyāre e vichāre tyāre em vichāre je, ‘Ā padārthno māre baḷavān ghāṭ chhe ne temā hu pravartu chhu ne temāthī jyāre mane sādhu maroḍshe tyāre māre ṭhīk nahī rahe,’ em ene potāno nishchay thāy. Ane baḷavān prakṛuti hoy ne tadapi jo enī prakṛutine Bhagwān tathā sādhu koī divas maroḍe nahī, to to e pār paḍī jāy. Ne jo maroḍe to to eno ṭhā rahe nahī; ante ati mūnzāīne vimukh thaī jāy.”

Ane vaḷī Shrījī Mahārāje em vārtā karī je, “Sādhunā drohnu shāstramā59 sarva karatā adhik pāp kahyu chhe, tenu shu kāraṇ chhe? To e sādhunā hṛudayne viṣhe sākṣhāt Shrī Kṛuṣhṇa Bhagwān rahyā chhe; māṭe sādhuno droh kare tyāre Bhagwānno droh thāy chhe. Kem je, te sādhuno droh kare tyāre tenā hṛudaymā rahyā je Bhagwān te dukhāy chhe, tyāre e Bhagwānnā drohnu adhik pāp chhe; māṭe santnā drohnu sarva karatā adhik pāp kahyu chhe. Ane Kans,60 Shishupāl,61 Pūtanā62 e ādik je daitya temaṇe Bhagwānno droh karyo ne tenu paṇ bhaktanī peṭhe Bhagwāne kalyāṇ karyu, teno sho abhiprāy chhe je, e daitye vair-buddhie karīne paṇ Bhagwānnu chintvan karyu tyāre Bhagwāne em jāṇyu je, ‘Vair-buddhie karīne paṇ e daitye māru chintvan karyu ne mārā sambandhne pāmyā; māṭe māre enu kalyāṇ karavu.’ Evī rīte ene viṣhe Bhagwānnī dayānu adhikpaṇu jāṇavu. Ane vaḷī em jāṇavu je, ‘E vair-buddhie karīne āsharyā tenu paṇ Bhagwāne kalyāṇ karyu, to je bhakta bhaktie karīne eno āsharo leshe ne Bhagwānne bhaktie karīne rājī karashe tenu Bhagwān kem kalyāṇ nahī kare? Karashe ja.’ Evī rīte Bhagwānnī dayānu adhikpaṇu jaṇāvīne manuṣhyane Bhagwānnī bhaktimā pravartāvavā, evo abhiprāy shāstranā karanārāno chhe; paṇ em nathī je, daityanī peṭhe Bhagwānnu aṇagamatu karavu. Māṭe Bhagwānnī upar vair-bhāv rākhīne je Bhagwānno droh kare ne aṇagamatu kare tene to daitya ja jāṇavā ane e pakṣh to daityano chhe. Ane jem Bhagwānnu gamatu hoy te pramāṇe ja vartavu, ne bhakti karavī, ne Bhagwān ne Bhagwānnā bhaktane rājī karavā, evo Bhagwānnā bhaktano pakṣh chhe.”

Pachhī Shukmunie Shrījī Mahārājne pūchhyu je, “He Mahārāj! Sādhunā hṛudaymā Bhagwān rahyā hoy ne tenā drohthī Bhagwānno droh thāy ne tenī sevā karīe to Bhagwānnī sevā thāy, te Sādhunā lakṣhaṇ shā chhe? Te kaho.” Tyāre Shrījī Mahārāj thoḍīk vār vichārīne kṛupā karīne bolyā je, “Pratham to moṭu lakṣhaṇ e chhe je, Bhagwānne kyārey paṇ nirākār na samaje, sadāy divya sākārmūrti samaje. Ane game eṭalā Purāṇ, Upaniṣhad, Ved ityādik granthnu shravaṇ thāy ne temā nirākārpaṇā jevu sāmbhaḷyāmā āve to paṇ em jāṇe je, ‘Kā to āpaṇne e shāstrano arth samajāto nathī, ne kā to emā kem kahyu hashe! Paṇ Bhagwān to sadā sākār ja chhe.’ Ane jo sākār na samaje to tenī upāsanā draḍh na kahevāy. Ane sākār na hoy tene viṣhe ākāshnī peṭhe kartāpaṇu na kahevāy tathā ek deshne viṣhe rahevāpaṇu na kahevāy. Māṭe Bhagwān to sadā sākār ja chhe ne anek brahmānḍnī utpatti, sthiti, pralaynā kartā chhe ne sadā potānā Akṣhardhāmne viṣhe virājmān chhe ne rājādhirāj chhe ne te ja ā pratyakṣh chhe. Evī rīte je ā samajaṇ te koī rīte koī kāḷe ḍagī na jāy, sadā em ja samaje. Ek to e lakṣhaṇ hoy 1. Tathā e Bhagwānnī je ekāntik bhakti tene pote karato hoy ane e Bhagwānnu je nām-smaraṇ ne kathā-kīrtanādik tene koī karatu hoy tene dekhīne manmā bahu rājī thāy 2. Tathā e Bhagwānnā bhaktamā rahevu hoy temā koī swabhāv āḍo āve nahī ane te swabhāvne mūke paṇ bhagwad-bhaktanā sangno tyāg na kare. Ane potānā swabhāvne sādhu khode to sādhuno abhāv na le ne potānā swabhāvno avaguṇ leto rahe paṇ kachavāīne bhaktanā samūhmāthī chheṭe rahevāno koī divas man ghāṭ paṇ na kare, em ne em bhaktanā samūhmā paḍyo rahe evo hoy 3. Tathā sāru vastra, sāru bhojan, sāru jaḷ tathā je je koī sāru padārth potāne prāpt thāy to man em ghāṭ kare je, ‘Ā padārth hu Bhagwānnā bhaktane āpu to ṭhīk,’ ane te padārth tene āpe ne rājī thāy evo hoy 4. Tathā bhaktanā samūhmā raheto hoy ne tenī kornu em na thāy je, ‘Ā to keṭalāk varṣh bhego rahyo paṇ enā antarno to kaī tāg āvyo nahī, ne ā te koṇ jāṇe kevoya hashe? Enu to kāī kaḷātu nathī,’ evo na hoy ne jevo e māhī-bāher hoy tene sarve jāṇe je, ‘Ā te āvo chhe,’ evo je saral swabhāvavāḷo hoy 5. Ane shānt swabhāvavāḷo hoy to paṇ kusangīnī sobat na game ne te thāy to tapī jāy; evī rīte vimukhnā sangnī svābhāvik aruchi vartatī hoy 6. Āve chho lakṣhaṇe yukta je Sādhu hoy tenā hṛudaymā sākṣhāt Bhagwān virājmān chhe em jāṇavu. Ane evā Sādhuno droh kare to Bhagwānno droh karyā barobar pāp lāge ane evā Sādhunī sevā kare to Bhagwānnī sevā karyā tulya faḷ thāy chhe.”

॥ Iti Vachanamrutam ॥ 35 ॥ 258 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

59. Ambrīṣh Rājāno droh karanār Durvāsānī Bhagwāne rakṣhā na karī ane kṣhamā māgavā māṭe Ambrīṣh pāse ja javā jaṇāvyu; bhaktanā drohmā kṣhamā karavā māṭe pote asamarth chhe tem jaṇāvyu. (Bhāgwat: 9/4/63-71). Sanakādikno droh karanār potānā nikaṭnā dvārpāḷ Jay-Vijayno paṇ pakṣh Bhagwāne rākhyo nahī ane kahyu ke, “Āvā bhaktano droh māro hāth kare to teno paṇ hu nāsh karu; āvā pavitra brāhmaṇ (sant) māru swarūp chhe.” (Bhāgwat: 3/16/6-10). Ā prakārnā Bhāgwatnā prasangone ahī shāstra-vachanthī jāṇavā.

60. Bhāgwat: 10/44/39.

61. Bhāgwat: 10/74/45.

62. Bhāgwat: 10/6/35.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase