share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 26

Sāchā Rasik Bhaktanu, Nirguṇbhāvnu

Samvat 1876nā Poṣh sudi 11 Ekādashīne divas baporne same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ne māthe dhoḷī pāgh bāndhī hatī tathā dhoḷo khes paheryo hato tathā dhoḷo chofāḷ oḍhyo hato tathā be kānne upar guladāvadīnā moṭā moṭā be puṣhpa khosyā hatā tathā puṣhpano toro pāghne viṣhe khosyo hato ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne Paramhansa tāl-pakhāj laīne kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Have kīrtan bolavā rākho ne ame ā ek vātrūp kīrtan bolīe te sāmbhaḷo.” Pachhī Paramahanse kahyu je, “He Mahārāj! Bahu sāru, tame vāt karo.” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā rasik kīrtan gātā gātā jo ek Bhagwānnā swarūpmā ja ras jaṇāy to ṭhīk chhe ane jo Bhagwānnā swarūp vinā bīje ṭhekāṇe ras jaṇāy to to emā moṭī khoṭya115 chhe; kem je, e bhaktane jem Bhagwānnā shabdamā het thāy chhe ne te shabdamā ras jaṇāy chhe tem ja gīt-vāditranā shabdamā athavā strīādiknā shabdamā ras jaṇāy chhe ne het thāy chhe. Māṭe e bhaktane avivekī jāṇavo. Ane Bhagwān athavā Bhagwānnā Sant tenā je vachan tene viṣhe jevo ras jaṇāy chhe tevo ja bījā viṣhayanā shabdamā ras jaṇāy chhe evī je e mūrkhatā teno tyāg karavo, ane evī mūrkhatāno tyāg karīne ek Bhagwānne shabde karīne ja sukh mānavu. Ane evī jātno je rasik bhakta chhe te kharo chhe. Ane jem shabda tem ja sparsh paṇ ek Bhagwānno ja ichchhe ane anya sparshne to kāḷo nāg tathā baḷato agni te jevo jāṇe tyāre te rasik bhakta sācho. Tem ja rūp paṇ Bhagwānnu joīne param ānand pāme ne bījā rūpne to jevo narakno ḍhagalo tathā saḍel kūtaru tevu jāṇe e rasik bhakta sācho. Tem ja ras paṇ Bhagwānnā mahāprasādno hoy teṇe karīne param ānand pāme paṇ bījā je nānā prakārnā ras tene svāde karīne ānandne na pāme te rasik bhakta sācho. Tem ja Bhagwānne chaḍyā evā je Tulsī, puṣhpanā hār tathā nānā prakārnī sugandhīe yukta evā attar-chandanādik tenī sugandhīne grahaṇ karīne param ānand pāme, paṇ koī anya viṣhayī jīve dehe attar-chandanādik charachyā hoy athavā puṣhpanā hār paheryā hoy tenā sugandhne pāmīne rājī na ja thāy. Evī rīte panch-viṣhay Bhagwān sambandhī hoy tene viṣhe atishay prītivān thāy ane jagat sambandhī je panch-viṣhay tene viṣhe atishay abhāve yukta varte te rasik bhakta sācho chhe. Ane rasik bhakta thaīne jem Bhagwān sambandhī viṣhayane yoge karīne ānand pāme chhe tem ja anya sambandhī je shabda, sparsh, rūp, ras ane gandh tene yoge karīne ānand pāme chhe to e khoṭo rasik bhakta chhe; kem je, jem Bhagwānne viṣhe ānandne pāmyo tem ja viṣhayane viṣhe paṇ ānand pāmyo. Māṭe evā rasikpaṇāne ane upāsanāne khoṭī karī nānkhavī; kā je, Bhagwān to kāī khoṭā nathī paṇ eno bhāv khoṭo chhe. Ane jevā anya padārthne jāṇyā tevā ja Bhagwānne paṇ jāṇyā, māṭe enī bhakti ane enu rasikpaṇu te khoṭu kahyu. Have jem sthūḷ deh ane jāgrat avasthāmā panch-viṣhayano vivek kahyo tem ja sūkṣhma deh ane swapna avasthā tene viṣhe sūkṣhma panch-viṣhay chhe. Te swapnamā jyāre Bhagwānnī mūrtine dekhīne te Bhagwān sambandhī shabda, sparsh, rūp, ras ane gandhe karīne jevo ānand pamāy tevo ne tevo ja jo anya panch-viṣhayane dekhīne swapnamā ānand pamāy to te bhaktanu rasikpaṇu khoṭu chhe. Ane swapnamā kevaḷ Bhagwānne sambandhe karīne ānand pāmato hoy ane anya viṣhayane viṣhe ūlaṭā annanī peṭhe abhāv raheto hoy to e rasik bhakta sācho chhe. Ane em na jāṇato hoy to je Bhagwān swapnamā dekhāyā te to sāchā chhe paṇ e bhaktane to jevo Bhagwānmā prem tevo anya viṣhayamā prem chhe māṭe enī samajaṇ khoṭī chhe. Ane ek Bhagwānnā swarūpmā lobhāī rahe ne bījā viṣhayamā na lobhāy te samajaṇ sāchī chhe. Ane jyāre kevaḷ Bhagwānnu ja chintavan rahe chhe tyāre chintavan karatā karatā shūnyabhāvne pāmī jāy chhe tyāre e bhaktane Bhagwānnī mūrti vinā pinḍ-brahmānḍ kāī bhāsatu nathī. Pachhī evā shūnyane viṣhe Bhagwānnī mūrtine jotā jotā prakāsh thaī āve chhe ane te prakāshmā Bhagwānnī mūrti dekhāy chhe. Māṭe evī rīte kevaḷ Bhagwānnā swarūpmā prīti hoy e pativratānī bhakti chhe. Ane ame paṇ jyāre tame rasik kīrtan gāvo chho tyāre ākhyo mīchīne vichārīe chhīe te āvo ja vichār karīe chhīe. Ane amāro vichār thoḍo ja chhe paṇ Bhagwān vinā te vichārmā bīju kāī ṭakī shakatu nathī. Ane Bhagwānnā swarūpmā ja rasik prīti chhe temā jo koī viṣhay āḍo āve to tenu māthu ūḍī jāy evo amāro baḷavān vichār chhe. Ane tame jem kīrtan joḍī rākho chho tem ame paṇ ā vāt karī eṭalu e kīrtan joḍī rākhyu chhe te tamārī āgaḷ kahyu.” Em Shrījī Mahārāje potānu miṣh laīne potānā bhaktane arthe vāt karī dekhāḍī.

॥ Iti Vachanamrutam ॥ 26 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

115. Potānā kalyāṇmāthī paḍavārūp.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase