share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Additional 4

Amadāvād 6

Samvat 1882nā Fāgaṇ vadi 6 Chhaṭhane divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Amdāvād madhye Shrī Narnārāyaṇnā Mandirne sanmukh vedikā upar gādītakiye yukta je ḍholiyo te upar virājmān hatā ne sarve shvet vastra dhāraṇ karyā hatā ne koṭane viṣhe gulābnā hār paheryā hatā ne pāghne viṣhe beu kore chamelīnā puṣhpanā torā zūkī rahyā hatā ne beu kān upar gulābnā guchchha virājmān hatā ne gulābno moṭo guchchha hast-kamaḷmā laīne mukhārvind upar feravatā hatā ne potonā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī sandhyā ārtī thaī rahī, te keḍe Kubersinhe Shrījī Mahārāj pratye prashna pūchhyo je, “He Mahārāj! Je puruṣhne Bhagwānno nishchay potānā hṛudaymā yathārth thayo hoy te nishchay kyārey na ḍage te upāya kaho.” Pachhī Shrījī Mahārāj bolyā je, “Ā vāt to saune sāmbhaḷvā yogya chhe. Te māṭe sarve sāvadhān thaīne sāmbhaḷo je, pratyakṣh evā je Bhagwān tenu āvī rīte māhātmya jāṇe to nishchay ḍage nahī. Te māhātmya kahīe chhīe je, ā satsangne viṣhe je Bhagwān virāje chhe te ja Bhagwānmāthī sarve avatār thayā chhe ne pote to avatārī chhe ne e ja sarvenā antaryāmī chhe. Ne e ja Akṣhardhāmne viṣhe tejomay chhe ne sadā sākārrūp chhe ne anant aishvaryayukta chhe. Ne e ja anant brahmānḍnā rājādhirāj chhe ne Akṣharbrahmanā paṇ kāraṇ chhe. Te Bhagwān jyāre pragaṭ thaīne Ṛuṣhabhdevnī kriyāne grahaṇ kare tyāre jāṇīe je, Ṛuṣhabhadev chhe; ane jyāre Rāmāvatārnu charitra kare tyāre jāṇīe je, Rāmchandrajī chhe; ne jyāre Shrī Kṛuṣhṇanī līlā āchare tyāre jāṇīe je, Shrī Kṛuṣhṇa chhe. E j prakāre je je avatārnī kriyā jāṇyāmā āve tyāre em samajavu je, more Bhagwānnā jeṭalā avatār thayā chhe te sarve āmāthī thayā chhe ne e ja Bhagwān sarve avatārnā kāraṇ chhe. Em samaje to teno nishchay ḍage nahī ne em na samaje to kāīk ḍag-magāṭ thāy kharo, eno e uttar chhe. Ne te ja Shrī Kṛuṣhṇa Bhagwān pote Shrī Narnārāyaṇrūpe9 thaīne dharma ne bhakti thakī pragaṭ thayā chhe. Te māṭe ā Shrī Narnārāyaṇne ame amāru rūp jāṇīne ati āgrah karīne sarvethī pratham ā Shrīnagarne viṣhe padharāvyā chhe. Māṭe ā Shrī Narnārāyaṇne viṣhe ne amāre viṣhe lagāre paṇ bhed samajavo nahī. Ne Brahmadhāmnā nivāsī paṇ e ja chhe.”

Evī rītnā Shrījī Mahārājnā vachan sāmbhaḷīne vaḷī Kubersinhe pūchhyu je, “He Mahārāj! Te Brahmapur kevu chhe tenu rūp kaho, ne tene viṣhe je Bhagwānnā bhakta chhe tenu rūp kaho.” Pachhī Shrījī Mahārāj bolyā je, “Akṣharrūp je Brahma chhe te ja Shrī Puruṣhottam Nārāyaṇne rahevā sāru dhāmrūp thayu chhe ne sarva Akṣharbrahma10 thakī Bhagwānnā dhāmrūp je Akṣharbrahma te anādi chhe. Ne te Brahmadhāmne viṣhe bahu prakārnā mohol chhe, te moholune viṣhe bahu prakārnā gokh chhe ne bahu prakārnā zarūkhā chhe ne bahu prakārnī tene agāsiyu chhe ne tene viṣhe bahu chitra-vichitrapaṇu chhe ne bahu prakārnā fuvārā chhe ne bahu prakārnā bāg-bagīchā chhe ne temā fūl paṇ anant jātnā chhe11 ne tejomay chhe ne anant chhe ne ene koī dhāmnī upamā na devāy tevu chhe. Ane Golok paṇ ene kahīe chhīe.12 Ne anant anya dhāmnī vibhūtiyu te thakī asankhya koṭi jātnī shobhānu adhikpaṇu chhe ne apār chhe. Tyā draṣhṭānt chhe: jem ākāsh apār chhe, tenī chāre kore joīe te koī dishāmā ant āvato nathī; tem e Bhagwānnā dhāmno heṭhe, upar ne chāre kore ant nathī. Kem je, e apār chhe, teno jo pār levā mānḍe to pār āve nahī, evu moṭu Brahmapur chhe. Te Brahmapurne viṣhe je padārth chhe te sarve divya chaitanyamay chhe. Ne te dhāmne viṣhe asankhya pārṣhad rahyā chhe te kevā chhe? To divya ākār sahit ne tejomay chhe ne sarvabhūt-prāṇīmātranā antaryāmī chhe, te sarve Bhagwānnī sevāmā nirantar tatpar rahyā chhe. Ne te ja dhāmnā je pati ane Akṣharādik muktanā Swāmī ne Parabrahma Puruṣhottam je chhe te ja ā satsangne viṣhe virājmān chhe. Āvo jene nishchay chhe te ja Brahmadhāmne pāme chhe.

॥ Iti Vachanamrutam ॥ 4 ॥ 266 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

9. Sarvāvatārīpaṇe potāno mahimā nirūpīne shrotāone pache tevī haḷavī vāt karatā jaṇāve chhe.

10. ‘Sarva Akṣharbrahma thakī’ eṭale brahma sangnāne pāmelā anant mukto, te karatā Bhagwānnā dhāmrūp je Akṣharbrahma arthāt mūrtimān Akṣhar te anādi chhe ane shreṣhṭh chhe.

11. Akṣhardhāmmā bāg-bagīchā vagerenu varṇan Bhagwānnī visheṣh sāmarthīrūpe samajavu. Vastutah muktane Bhagwānnī mūrti sivāy āvā koī padārth athavā bhognī apekṣhā ane ichchhā nathī.

12. Go = kiraṇo + lok = sthān = tejomaya Akṣhardhām; tevo arth ‘Golok’ shabdano samajavo.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase