share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 3

Līlā-Charitra Sambhārī Rākhavānu

Samvat 1876nā Māgshar sudi 6 Chhaṭhne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā rātrine same virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jene Bhagwānnī mūrti antarmā akhanḍ16 dekhātī hoy teṇe paṇ Bhagwāne je je avatāre karīne je je sthānakne viṣhe je je līlā karī hoy te sambhārī rākhavī. Ane brahmachārī, sādhu tathā satsangī tenī sāthe het rākhavu ane e sarvane sambhārī rākhavā. Te shā sāru je, kadāpi deh mūkyā same Bhagwānnī mūrti bhūlī javāy to paṇ Bhagwāne je sthānakne viṣhe līlā karī hoy te jo sāmbharī āve athavā satsangī sāmbharī āve athavā brahmachārī ne sādhu sāmbharī āve to tene yoge karīne Bhagwānnī mūrti paṇ sāmbharī āve ane te jīv moṭī padavīne pāme ane tenu ghaṇu rūḍu thāy. Te māṭe ame moṭā moṭā Viṣhṇuyāg karīe chhīe tathā Janmāṣhṭamī ane Ekādashī ādik vratnā varṣho-varṣh utsav karīe chhīe ane temā brahmachārī, sādhu, satsangīne bheḷā karīe chhīe. Ane jo koīk pāpī jīv hoy ane tene paṇ jo emanī antakāḷe smṛuti thaī āve to tene Bhagwānnā dhāmnī prāpti thāy.”

॥ Iti Vachanamrutam ॥ 3 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

16. Nirantar - traṇ avasthāmā.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase