share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 30

Ghāṭnā Ḍans Beṭhānu

Samvat 1876nā Poṣh vadi 1 Paḍavāne divas sānjane same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī hārye uttarāde dvār oraḍo chhe tenī osarīe ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe dhoḷo fenṭo bāndhyo hato ne dhoḷā puṣhpanā hār paheryā hatā ne be kānne viṣhe dhoḷā puṣhpanā torā laṭaktā hatā ne dhoḷā puṣhpanā berakhā paheryā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane munimanḍaḷ kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Have to prashna-uttar karo.” Tyāre Shrījī Mahārāj pratye Dīnānāth Bhaṭṭe pūchhyu je, “He Mahārāj! Koīk same to hajāro ghāṭ122 thāy paṇ teno manne viṣhe ḍans123 bese nahī ane koīk same to alp ghāṭ thāy teno paṇ manne viṣhe ḍans bese chhe tenu kāraṇ shu chhe? Ane Bhagwānnā bhaktane e mannā ghāṭnī nivṛutti thayāno upāya sho chhe?” Tyāre Shrījī Mahārāj bolyā je, “Enu kāraṇ to guṇ chhe. Te jyāre tamoguṇ pradhān hoy ne temā ghāṭ thāy tyāre suṣhupti sarakhī avasthā rahetī hoy, māṭe temā ghāṭno ḍans bese nahī. Ane jyāre sattvaguṇ vartato hoy tyāre prakāsh jevu varte ne te same je je ghāṭ thāy tene vichāre karīne khoṭā karī nākhe, māṭe te ghāṭno paṇ ḍans bese nahī. Ane jyāre rajoguṇ varte tyāre je ghāṭ thāy teno manne viṣhe ḍans bese. Māṭe ḍans bese chhe ne nathī besato tenu kāraṇ to guṇnī vṛutti chhe. Ane buddhivān hoy to ā vātne vichārīne je same ghāṭ thāy te same te ghāṭ sāmu jue to potāmā je guṇ pradhān vartato hoy tene oḷakhe. Ane ghaḍī ghaḍī, paḷ paḷmā sūkṣhma ghāṭ thāy chhe te to koīnā oḷakhyāmā āve nahī ane tamārā jevo koīk buddhivān hoy to ākhā divasmā be-traṇ-chār sthūl ghāṭ thāy te tenā oḷakhyāmā āve. Ane je guṇne pradhānpaṇe potāmā ghāṭ thatā hoy te sāmī draṣhṭi rākhe ane satsangmā je Bhagwānnī vārtā thāy tene dhāryā-vichāryā kare to ā satsangno pratāp evo chhe je, je guṇnā ghāṭ thatā hoy te ghāṭnī tene nivṛutti thaī jāy chhe ane nirutthān124 thaīne akhanḍ Parameshvarnā swarūpnu chintavan thāy chhe. Ane satsang vinā to bījā koṭi sādhan kare paṇ tene ghāṭnī tathā rajoguṇ ādik guṇnī nivṛutti thāy nahī. Ane jo niṣhkapaṭpaṇe karīne satsang kare ne Parameshvarnī vārtāne dhāre-vichāre to e malin ghāṭno nāsh thāy chhe, māṭe satsangno pratāp to atishay moṭo chhe. Ane bījā sādhan chhe te koī satsang tulya thāy nahī; kā je, koī sādhane karīne je ghāṭnī nivṛutti nathī thatī tenī nivṛutti satsangmā thāy chhe. Te kāraṇpaṇā māṭe jene rajoguṇ sambandhī malin ghāṭ ṭāḷavā hoy tene man-karma-vachane niṣhkapaṭpaṇe satsang karavo, to satsangnā pratāpthī e ghāṭnī nivṛutti thaī jāy chhe.”

॥ Iti Vachanamrutam ॥ 30 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

122. Māyik viṣhay sambandhī sankalpo.

123. Vāsanāno pāsh.

124. Farī kyārey ghāṭ ūbho na thāy tevī rīte.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase