share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 33

Mūḍhpaṇu, Prīti ne Samajaṇnu

Samvat 1876nā Poṣh vadi 5 Panchamīne divas pāchhalo pahor divas hato tyāre Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī joḍe je oraḍo tenī osarīe ugamṇe mukhārvinde ḍholiyā upar virājmān hatā ane dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe kasumbī rangne chheḍe renṭo bāndhyo hato ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Te same Muktānand Swāmīe prashna pūchhyo je, “Bhagwānne prasanna karavānā sādhan134 anant prakārnā shāstramā kahyā chhe, paṇ te madhye evu ek sādhan kayu baḷavān chhe je samagra sādhan karye jevā Bhagwān prasanna thāy tevā ek sādhane karī Bhagwān rājī thāy? Te evo ek upāya kaho.” Tyāre Shrījī Mahārāj bolyā je, “Ek ja sādhane karīne Bhagwān rājī thāy te kahīe te sāmbhaḷo je, Bhagwānno je draḍh āsharo135 e ja ek sarva sādhanmā moṭu sādhan chhe, teṇe karīne Bhagwān rājī thāy chhe. Ane te āsharo ati draḍh joīe, jene viṣhe kāī pol rahe nahī. Te āsharāmā traṇ bhed chhe.136 Ek mūḍhpaṇe137 karīne Bhagwānno āshray thāy chhe, te ati mūḍh hoy tene Brahmā jevo hoy te āshrayamā ḍolāve toy paṇ ḍole nahī. Ane bījo prakār e chhe je, Bhagwānmā je prīti138 teṇe karīne Bhagwānno draḍh āsharo thāy chhe, te jene draḍh prīti hoy te Parameshvarne mūkīne bījā padārthmā jorāvarī prīti kare toy paṇ thatī nathī; evī rīte draḍh prītie karīne Bhagwānno draḍh āsharo kahevāy chhe. Ane trījo prakār e chhe je, jene buddhi139 vishāḷ hoy te Bhagwānnu saguṇ140-nirguṇpaṇu141 tathā anvay-vyatirekpaṇu142 tene samajato hoy ane Bhagwānnī māyā thakī je je sarg thayo chhe tene samajato hoy ane Bhagwānnā je pṛuthvīne viṣhe avatār thāy chhe tenī rītne143 samajato hoy ane jagatnī utpattikāḷe Bhagwān je prakāre Akṣharrūpe varte chhe tathā Puruṣh-Prakṛutirūpe varte chhe tathā Virāṭ-Puruṣhrūpe varte chhe tathā Brahmādik Prajāpatirūpe varte chhe tathā jīvnā kalyāṇne arthe Nārad-Sanakādikrūpe varte chhe144 e sarva rītne samajī jāṇe; ane Puruṣhottam Bhagwānne sarvathī par145 ne nirvikār samajato hoy. Evī rīte jenī draṣhṭi pahochatī hoy tene buddhie karīne Bhagwānno draḍh āsharo chhe, te bījāno ṭāḷyo ṭaḷe nahī ne potāno paṇ ṭāḷyo ṭaḷe nahī. Ane Bhagwān manuṣhya dehne grahaṇ karīne samarthpaṇe athavā asamarthpaṇe vartatā hoy to tene dekhīne tenī buddhine viṣhe bhrānti thāy nahī.”

Em kahīne pachhī Shrījī Mahārāj bolyā je, “Kaho to tamane ek prashna pūchhu?” Tyāre Muktānand Swāmī bolyā je, “Pūchho, Mahārāj!” Pachhī em pūchhyu je, “Ame kahyā je traṇ ang temā tamāru kayu ang chhe? Ane e traṇ ang Bhagwānnā bhaktane mishrit hoy paṇ temā je ang pradhān hoy tenu te ang kahevāy. Māṭe mūḍhpaṇu, prīti ane samajaṇ e je traṇ ang temā tamāru kayu ang chhe?” Pachhī Muktānand Swāmī tathā Brahmānand Swāmī bolyā je, “Amāre to samajaṇnu ang chhe.” Ane bījā sādhue paṇ jene je ang hatā te kahyā.

॥ Iti Vachanamrutam ॥ 33 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

134. Dharma, gnān, vairāgya ādik.

135. Ananya sharaṇāgati. “He Prabhu! Hu āpanā aparādh-mātranā sthānrūp chhu arthāt me āpanā anant aparādh karyā chhe. Hu ananyagati chhu arthāt ā aparādhomāthī chhūṭavā māṭe mārī pāse āpanī kṛupā sivāya koī upāya nathī. Vaḷī, akinchan chhu arthāt āpane prasanna karavā māṭe paṇ mārī pāse koī sādhan nathī. Māṭe he Prabhu! Mārā abhīṣhṭmā upāyabhūt thāo arthāt āp ja māru param shreya karo.”

136. Āsharo to ek ja chhe parantu traṇ prakārthī thāy chhe, māṭe ‘āsharāmā traṇ bhed chhe’ em kahyu chhe.

137. Sachchhāstra ane satpuruṣhnā vachanmā Prahlād, Vajībā vagerenī jem kevaḷ draḍh vishvāsthī.

138. Vraj-vāsīonī jem.

139. Nārad-Sanakādiknī jem.

140. Saguṇpaṇu: gnān, ānand vagere guṇothī yuktapaṇu.

141. Sarvadā māyikguṇe rahitpaṇu.

142. Vachanāmṛut Gaḍhaḍā Pratham 7mā kahyu chhe.

143. Vachanāmṛut Kāriyāṇī 5mā tathā Gītāmā “Bahūni me vyatītāni” ā shlokne ārambhīne “Janma karma cha me divyam” ā shlok paryant pāch shlok (Gītā: 4/5-9)mā kahelī.

144. “Yasyākṣharam sharīram” (Subālopaniṣhad: 7); “Yasyātmā sharīram” (Bṛuhadāraṇyakopaniṣhad, Mādhyandinpāṭh: 3/7/30); “Yasya pṛuthivī sharīram” (Bṛuhadāraṇyakopaniṣhad: 3/7/3); “Sarvam khalvidam brahma” (Chhāndogyopaniṣhad: 3/14/1); “Idam hi vishvam bhagavān” (Bhāgwat: 1/5/20) ityādik Shruti-Smṛutimā kahyā anusār jaḍ-chaitanya sarva jagat Bhagwānnu sharīr chhe, temā pote Bhagwān tenā ātmā(dhārak, niyantā ane swāmī)paṇe rahyā chhe, tethī Akṣharādirūpe pote ja varte chhe em kahe chhe.

145. Swarūp, swabhāv, guṇ, vibhūti ane avatāro vagerethī shreṣhṭh.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase