share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 34

Bhagwāne Kaḷ Chaḍhāvyānu

Samvat 1876nā Poṣh vadi 11 Ekādashīne divas savārmā Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār oraḍānī osarīe ḍholiyā upar dakṣhiṇādu mukhārvind rākhīne virājmān hatā ane dhoḷo khes paheryo hato ne dhoḷo chofāḷ oḍhyo hato ne māthe dhoḷī pāgh bāndhī hatī ne fūlnā hār paheryā hatā ne pāghne viṣhe puṣhpanā tathā hīrnā torā laṭaktā mūkyā hatā ne be kānnī upar puṣhpanā guchchha khosyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā satsangīnī sabhā bharāīne beṭhī hatī ane muni vājintra laīne kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Kīrtan rākhīne prashna-uttar karo.” Pachhī Brahmānand Swāmīe prashna pūchhyo je, “Sarva sukhnā dhām ane sarva thakī par evā Parameshvar chhe temā jīvnī vṛutti choṭatī nathī ane māyik evā je nāshvant tuchchha padārth temā jīvnī vṛutti choṭī jāy chhe tenu shu kāraṇ chhe?” Pachhī teno uttar Muktānand Swāmī karavā lāgyā paṇ thayo nahī. Tyāre Shrījī Mahārāj bolyā je, “E prashnano uttar sāmbhaḷo, ame karīe chhīe je, je divasthī Parameshvare ā jagatnī sṛuṣhṭi karī chhe te divasthī evī kaḷ146 chaḍāvī mūkī chhe je farīne Parameshvarne dākhaḍo karavo paḍe nahī ane sansārnī je vṛuddhi karavī te potānī meḷe ja thayā kare, evo fer chaḍāvī mūkyo chhe. Te māṭe sahaje ja strīmā puruṣhne het thāy chhe ne puruṣhmā strīne het thāy chhe ane e strīthī ūpajī je prajā temā paṇ sahaje ja het thāy chhe. Te e hetrūpī ja Bhagwānnī māyā chhe. Te māyānā pravāhmā je na vahe tenī vṛutti Bhagwānnā swarūpmā rahe chhe. Māṭe je Bhagwānno bhakta hoy te māyik padārthne viṣhe doṣh-buddhi rākhīne vairāgyane pāme ane Bhagwānne sarva sukhmay jāṇīne Bhagwānmā vṛutti rākhe. Ane jo māyik padārthne viṣhe vairāgya na rākhe ne Bhagwānnā swarūpthī judā paḍe to Shiv, Brahmā ane Nāradādik e jevā samarth mukta hoy te paṇ māyik padārthmā taṇāī jāy chhe. Teṭalā māṭe Bhagwānne mūkīne māyik padārthno sang kare to jarūr temā jīvnī vṛutti chonṭī jāy. Te sāru Parameshvarnā bhaktane Parameshvar vinā bīje ṭhekāṇe prīti rākhavī nahī.”

Pachhī Shrījī Mahārāj bolyā je, “Have Muktānand Swāmīne prashna karyāno vāro āvyo te prashna karo.” Pachhī Muktānand Swāmīe pūchhyu je, “Jīvne Bhagwānnī prāpti thavī te ati durlabh chhe ane Bhagwānnī prāpti thaī tyāre ethī bījo moṭo lābh paṇ nathī ne tethī ānand paṇ bījo nathī, te evā moṭā ānandne mūkīne tuchchha padārth māṭe kem kleshne pāme chhe? E prashna chhe.” Tyāre Shrījī Mahārāj bolyā je, “Lyo, eno uttar ame karīe je, Parameshvarnā vachanne mūkīne jyāre āḍo-avaḷo ḍole chhe tyāre kleshne pāme chhe ane jo vachanne viṣhe rahe to jevo Bhagwānno ānand chhe tevā ānandmā rahe chhe, ane jeṭalu je Bhagwānnu vachan lope chhe teṭalo tene klesh thāy chhe. Māṭe tyāgīne je je āgnā karī chhe te pramāṇe tyāgīne rahevu ane gṛuhasthne je pramāṇe āgnā karī chhe te pramāṇe gṛuhasthne rahevu ne temā jeṭalo fer paḍe chhe teṭalo klesh thāy chhe. Ane tyāgī hoy tene aṣhṭ prakāre strīno tyāg rākhavo tyāre tenu brahmacharya vrat pūru kahevāy ne temāthī jene jeṭalo fer paḍe teṭalo klesh thāy chhe, ane gṛuhasthne paṇ brahmacharya kahyu chhe je, parstrīno tyāg rākhavo tathā potānī strīno paṇ vratne divas tyāg rākhavo ne ṛutu same strīno sang karavo; e ādik je je tyāgīne ane gṛuhasthne niyam kahyā chhe temā jeṭalo jene fer paḍe teṭalo tene klesh thāy chhe. Ane Bhagwānthī je vimukh jīv hoy tene je sukh-dukh āve chhe te to potāne karme karīne āve chhe, ane je Bhagwānnā bhakta hoy tene jeṭalu dukh thāy chhe te tuchchha padārthne arthe Bhagwānnī āgnā lopave karīne thāy chhe ne jeṭalu sukh thāy chhe te Bhagwānnī āgnā pāḷave karīne thāy chhe.”

॥ Iti Vachanamrutam ॥ 34 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

146. Ramakḍāne chāvī āpe tem.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase