share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 39

Savikalp-Nirvikalp Sthitivāḷānu

Samvat 1876nā Mahā sudi 3 Trījne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣh heṭhe oṭā upar ḍholiyo ḍhaḷāvīne virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe dhoḷī pāgh bāndhī hatī ne pīḷā puṣhpanā torā pāghmā laṭaktā hatā ne kān upar dhoḷā ne pīḷā puṣhpanā guchchha khosyā hatā ne kanṭhmā pīḷā puṣhpanā hār paheryā hatā ne potānā mukhārvindnī āgaḷ sarve muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje ek Vedāntī166 brāhmaṇ āvyo hato tene prashna pūchhyo je, “Tame ek brahmanu pratipādan karo chho ne te vinā je jīva, īshvar, māyā ane jagat tathā Ved, Shāstra, Purāṇ te sarvene mithyā167 kaho chho, e vāt amane samajātī nathī tathā mānyāmā āvatī nathī; māṭe tamane pūchhīe chhīe teno uttar karo. Te Ved, Shāstra, Purāṇ, Smṛuti ane Itihās tenī sākhye karīne karo, paṇ koīk kalpit granthne vachane karīne karasho to ame tene nahī mānīe ane jo Vyāsjīne vachane karīne karasho to amārā mānyāmā āvashe, kem je, amāre Vyāsjīnā vachanmā draḍh pratīti chhe.” Pachhī te Vedāntīe ghaṇīk prakārnī yuktio lāvīne uttar karavā mānḍyo, paṇ Shrījī Mahārāje temā āshankā karī māṭe te prashnanu samādhān thayu nahī. Pachhī Shrījī Mahārāj bolyā je, “Sāmbhaḷo, e prashnano uttar ame karīe chhīe je, e to Parameshvarne bhajīne thayā je mukta tenī sthitinā be bhed chhe. Jem Meru Parvat upar ūbhā je puruṣh te je te, te Meru thakī orā je sarve parvat tathā sarve vṛukṣh tathā te parvat-vṛukṣhnu ādhār je pṛuthvīnu taḷ te sarvene pṛuthak-pṛuthakpaṇe dekhe chhe; tem savikalp samādhivāḷā je gnānī mukta te je te jīv, īshvar, māyā tathā emanu ādhār je Brahma e sarvene pṛuthak-pṛuthakpaṇe dekhe chhe. Ane vaḷī, jem Lokālok Parvat upar ūbhā je puruṣh te je te, te Lokālok Parvatthī orā je parvat tathā vṛukṣh te sarvene ek pṛuthvīrūpe ja dekhe chhe paṇ pṛuthak-pṛuthakpaṇe nathī dekhatā; tem nirvikalp samādhivāḷā je mahāmukta te je te jīv, īshvar ane māyā tene ek brahmarūpe karīne ja dekhe chhe paṇ pṛuthakpaṇe nathī dekhatā. Evī rīte be prakārnī sthitivāḷā mukta chhe. Tenī sthitine yoge karīne e sarvenu satyapaṇu kahevāy chhe ne asatyapaṇu kahevāy chhe. Ane savikalp sthitivāḷānā vachan Ved, Shāstra, Purāṇādikmā āve chhe, te e sarvene satya kahe chhe; ane nirvikalp sthitivāḷānā je vachan te e sarvene asatya kahe chhe paṇ kāī e sarve asatya nathī, e to ene nirvikalp sthitine baḷe karīne dekhātā nathī māṭe asatya kahe chhe. Ane vaḷī, jem sūryanā rathmā je beṭhā hoy tene rāt nathī paṇ je pṛuthvī upar rahyā chhe tene rātri-divas chhe, tem nirvikalp sthitivāḷāne mate e sarve chhe nahī paṇ bījāne mate to e sarve chhe. Ane āvī rīte brahmanirūpaṇ kare to shāstranā vachanmā pūrvāpar bādh na āve ne em na kare to pūrvāpar bādh āve. Te bādhne to samajato na hoy tathā evī rītnī sthitine paṇ na pāmyo hoy ne kevaḷ shāstramāthī shīkhīne vachanmātre karīne ek brahmapaṇānu pratipādan karato hoy ne guru, shiṣhya, jīv, īshvar, māyā, jagat tathā Ved, Purāṇ, Shāstra e sarvene kalpit kaheto hoy te to mahāmūrkh chhe ne ante nārakī thāy chhe.” Em kahīne bolyā je, “Ā ame vārtā karī temā tamane āshankā thatī hoy to bolo.” Tyāre te Vedāntī brāhmaṇ bolyo je, “He Mahārāj! He Prabho! He Swāmin! Tame to Parameshvar chho ane jagatnā kalyāṇne arthe pragaṭ thayā chho. Te tame je uttar karyo te yathārth chhe, emā āshankāno māg nathī.” Em kahīne ati prasanna thayo ane potānī je aṇsamajaṇ teno tyāg karīne Shrījī Mahārājne āshrit thayo.

॥ Iti Vachanamrutam ॥ 39 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

166. Parabrahmane nirākār ane nirguṇpaṇe pratipādan karnāro shuṣhk gnānī.

167. Chhīpmā chāndīnī jem kalpit.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase