share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 40

Savikalp-Nirvikalp Samādhinu

Samvat 1876nā Mahā sudi 4 Chothne divas prātahkāḷe Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣhnī heṭhe ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe dhoḷī pāgh bāndhī hatī ne pāghne viṣhe pīḷā puṣhpano toro laṭakto hato ne kanṭhne viṣhe pīḷā puṣhpano hār paheryo hato ne potānā mukhārvindnī āgaḷ sarva muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārājne Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Savikalp samādhi te kene kahīe ne nirvikalp samādhi te kene kahīe?” Tyāre Shrījī Mahārāj bolyā je, “Jene Bhagwānnā swarūpmā sthiti thaī hoy tene ashubh vāsanā to na hoy ne shubh vāsanā rahī hoy je, ‘Hu Nārad, Sanakādik ne Shukjī te jevo thāu athavā Narnārāyaṇnā āshrammā jaīne te āshramnā muni bheḷo rahīne tap karu athavā Shvetdvīpmā jaīne tap karīne Shvetmukta jevo thāu,’ evī rītno jene vikalp raheto hoy tene savikalp samādhivāḷo kahīe. Ane jene evī rītno vikalp na hoy ne Akṣharbrahmanā sādharmyapaṇāne pāmīne kevaḷ Bhagwānnī mūrtine viṣhe ja nimagna raheto hoy tene nirvikalp samādhivāḷo kahīe.”168

Pachhī vaḷī Muktānand Swāmīe prashna pūchhyo je, “He Mahārāj! Bhaktimā ne upāsanāmā te sho bhed?”169 chhe Tyāre Shrījī Mahārāj bolyā je,

“‘Shravaṇam kīrtanam Viṣhṇoho smaraṇam pād-sevanam |
Archanam vandanam dāsyam sakhyamātmanivedanam ||’
170

“Evī rīte nav prakāre karīne je Bhagwānne bhajavā tene bhakti kahīe. Ane upāsanā to tene kahīe je, Bhagwānnā swarūpne viṣhe sadā sākārpaṇānī draḍh niṣhṭhā hoy ne pote je bhajanno karanāro te brahmarūp thāy to paṇ te niṣhṭhā jāy ja nahī ane game tevā nirākār pratipādannā granthne sāmbhaḷe to paṇ Bhagwānnā swarūpne sadā sākār ja samaje ane shāstrane viṣhe game tevī vāt āve paṇ pote Bhagwānnā sākār swarūpnu ja pratipādan kare paṇ potānī upāsanānu khanḍan thavā de ja nahī, evī rīte jenī draḍh samajaṇ hoy tene upāsanāvāḷo kahīe.”

॥ Iti Vachanamrutam ॥ 40 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

168. Yog-Darshan sampragnāt tathā asampragnāt samādhinu nirūpaṇ (Yog-Sūtra: 1/17-18mā) karyu chhe. Sampragnāt samādhimā avidyā-sankalp vagere hovāthī sabīj kahevāy chhe ane asampragnāt samādhimā avidyāno leṣhmātra na hovāthī tene nirbīj samādhi kahī chhe. Advait Vedāntmā ā bannene anukrame savikalp-nirvikalp sangnāthī kahī chhe. (Juo Vidyāraṇya Swāmīkṛut Panchadashī, Dhyāndīp: 126-129 tathā tenī Rām-Kṛuṣhṇa Vyākhyā).
Shrījī Mahārāje ā banne samādhione sāmpradāyik paribhāṣhāmā khūb ja saraḷtāthī nirūpī chhe. Jemā savikalpmā upāsya-upāsak bannenī shuddhi nathī, jyāre nirvikalp samādhimā upāsak paṇ guṇātīt evā Akṣharbrahmanā sādharmyane pāmyo chhe ane upāsya māyik guṇ-rahit Puruṣhottam chhe.

169. Koī sthaḷe ‘bhakti’ ane ‘upāsanā’ e banne shabdo paryāyavāchī chhe eṭale banneno ek ja arth chhe. Koī sthaḷe to te banne shabdano sāmānyapaṇe arthabhed batāvyo chhe, to vastutah shu bhed chhe eṭalo pūchhavāno āshay chhe.

170. Arth: Guṇgān sāmbhaḷvā, shlok-kīrtano gāvā, smṛuti karavī, charaṇnī sevā arthāt nīchī ṭel karavī, archanā-pūjā karavī, aṣhṭāng athavā panchāng praṇām karavā, dāsbhāve Bhagwānnī āgnā pāḷavī, mitrabhāve niṣhkapaṭpaṇe vartavu, sarvaswa samarpaṇ karavu; ā nav prakārnī bhakti chhe. (Bhāgwat: 7/5/23)

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase