share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 42

Vidhi-Niṣhedhnu

Samvat 1876nā Mahā sudi 6 Chhaṭhne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ līmbaḍānā vṛukṣhnī heṭhe oṭā māthe ḍholiyā upar āthamṇe mukhārvinde virājmān hatā ane māthe dhoḷī pāgh bāndhī hatī ne dhoḷī chādar oḍhī hatī ne dhoḷo khes paheryo hato ne be kānne upar pīḷā puṣhpanā guchchha virājmān hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane te sabhāne viṣhe koīk Vedāntī brāhmaṇo paṇ āvīne beṭhā hatā. Tene joīne Shrījī Mahārāj bolyā je, “Vedānta shāstrane je je bhaṇe chhe tathā sāmbhaḷe chhe te em kahe chhe je, ‘Vidhi-niṣhedh to mithyā179 chhe ane vidhi-niṣhedhe karīne pamāy evā je swarga ne narak te paṇ mithyā chhe ane tene pāmanāro je shiṣhya te paṇ mithyā chhe ane guru paṇ mithyā chhe; ane ek brahma ja sabhar bharyo chhe te satya chhe.’ Evī rīte je kahe chhe te shu samajīne kahetā hashe? Ane sarve Vedāntīnā āchārya je Shankarāchārya teṇe to potānā shiṣhyane danḍ, kamanḍaḷu dhāraṇ karāvyā ane em kahyu je, ‘Bhagwad Gītā ne Viṣhṇusahasranāmno pāṭh karavo tathā Viṣhṇunu pūjan karavu ane jene zāzā chomāsā thayā hoy tenu thoḍā chomāsāvāḷāe vandan karavu ane sāro pavitra brāhmaṇ hoy tenā gharnī ja bhikṣhā karavī,’ evī rīte je vidhi-niṣhedhnu pratipādan karyu180 te shu ene yathārth gnān nahī hoy? Ane je hamaṇānā gnānī thayā temaṇe vidhi-niṣhedhne khoṭā karī nākhyā te shu Shankarāchārya karatā e moṭā thayā? Māṭe e to em jaṇāy chhe je, e to kevaḷ mūrkhāīmāthī bole chhe. Ane vidhi-niṣhedh shāstramā khoṭā kahyā chhe te to em kahyā chhe - jem koī moṭu vahāṇ hoy ane te vahāṇ mahāsamudrane viṣhe ek varṣh sudhī chālyu jāy chhe tene āgalo kānṭho paṇ dekhyāmā āve nahī ane pāchhalo kānṭho paṇ dekhyāmā āve nahī ane te be kānṭhā upar je moṭā moṭā parvat te paṇ dekhyāmā āve nahī to zāḍavā tathā manuṣhya te to kyāthī dekhyāmā āve? Ane jyā dekhe tyā ekalu jaḷ ja dekhāy paṇ jaḷ vinā bījo koī ākār dekhyāmā āve nahī ane ūchu jue to moṭī moṭī samudranī laheryu ūṭhatī hoy māṭe ūchu paṇ jaḷ ja jaṇāy, tyāre te vahāṇne viṣhe beṭhā evā je puruṣh te em kahe je, ‘Ekalu jaḷ ja chhe bīju kāī nathī.’ E draṣhṭāntnu siddhānt e chhe je, jene Brahmaswarūpne viṣhe nirvikalp sthiti thaī hoy te em bole je, ‘Ek Brahma ja chhe ane te vinā bīju je jīv, īshvar ane māyā e ādik sarve te mithyā chhe,’ ane tenā vachan shāstramā lakhāṇā hoy tene sāmbhaḷīne potāne to evī sthiti na thaī hoy to paṇ vidhi-niṣhedhne khoṭā kahe chhe. Ane strīnī shushrūṣhā kare ne chhokarānī shushrūṣhā kare ane jeṭalo sansārno vyavahār hoy te sarvene to sācho jāṇīne sāvadhān thaīne kare chhe ane shāstre pratipādan karyā evā je vidhi-niṣhedh tene khoṭā kahe chhe, evā je ā jagatne viṣhe gnānnā kathanārā chhe tene to mahā-adham jāṇavā ne nāstik jāṇavā. Ane Shankarāchārye to jīvnā haiyāmā nāstikpaṇu āvī jāy tenī bīke karīne ‘Bhaj Govindam bhaj Govindam Govindam bhaj mūḍhamate!181 E ādik ghaṇāk Viṣhṇunā stotra karyā chhe tathā Shivjī tathā Gaṇpati tathā Sūrya e ādik je ghaṇāk devatā tenā stotra karyā chhe, jene sāmbhaḷīne sarve devatā satya bhāse; evo āshay jāṇīne Shankarāchārye sarve devatānā stotra karyā chhe. Ane ājanā je gnānī thayā te to sarvene khoṭā karī nākhe chhe. Ane vaḷī em kahe chhe je, ‘Gnānī to game tevu pāp kare to paṇ kāī aḍatu nathī.’ Te mūrkhpaṇāmāthī kahe chhe. Ane jeṭalā tyāgī Paramhansa thayā te sarvene viṣhe Jaḍbharat shreṣhṭh chhe ane jeṭalā Purāṇmātra tathā Vedāntnā granth te sarvene viṣhe Jaḍbharatnī vārtā lakhāṇī chhe.182 Evā moṭā je Jaḍbharat te pūrvajanmamā Ṛuṣhabhdev Bhagwānnā putra hatā ane rājyano tyāg karīne vanmā gayā hatā; tene dayāe karīne paṇ jo mṛug sangāthe prīti thaī to teno doṣh lāgyo ne potāne mṛugno janma levo paḍyo ane mṛugnā sarakhā chār pag ne ṭūkī pūnchhaḍī ne māthe nānī shingaḍīyo evo ākār potāne prāpt thayo. Ane Paramātmā je Shrī Kṛuṣhṇa Bhagwān tenī sangāthe Vrajnī Gopīoe kāmbuddhie karīne prīti karī to paṇ sarve Bhagwānnī māyāne tarī gaiyo, ne pote Guṇātīt thaīne nirguṇ evu je Bhagwānnu Akṣhardhām tene pāmiyo.183 Tenu kāraṇ e chhe je, Shrī Kṛuṣhṇa Bhagwān pote sākṣhāt Puruṣhottam Guṇātīt divyamūrti hatā, to te sangāthe Gopīoe jāṇe-ajāṇe prīti karī to paṇ te Gopīo Guṇātīt thaiyo; ane Bharatjīe dayāe karīne mṛugalāmā prīti karī to pote mṛugalu thayā. Māṭe game tevā moṭā hoy tenu paṇ kusange karīne to bhūnḍu ja thāy chhe ane game tevo pāpī jīv hoy ne te jo satyaswarūp evā je Bhagwān teno prasang kare to param pavitra thaīne abhayapadne pāme. Ane jo Shrī Kṛuṣhṇa Bhagwān pote Guṇātīt na hot to enā bhakta je Gopīo te Guṇātītpaṇāne na pāmat ane jo Guṇātīt padne pāmiyo to Shrī Kṛuṣhṇa Bhagwān Guṇātīt kaivalya divyamūrti ja chhe. Ane Vedāntī kahe chhe je, ‘Sarvatra brahma sabhar bharyo chhe.’ Tyāre jem Gopīoe Shrī Kṛuṣhṇa Bhagwānne viṣhe prīti karī tem ja sarve strīo pot-potānā dhaṇīne viṣhe prīti kare chhe tathā sarve puruṣh potānī strīone viṣhe prīti kare chhe to paṇ temane Gopīonā jevī prāpti thatī nathī, temane to ghor naraknī prāpti thāy chhe. Māṭe je vidhi-niṣhedh chhe te sāchā chhe paṇ khoṭā nathī ane je e vidhi-niṣhedhne khoṭā kare chhe te to nārakī thāy chhe.” Em vārtā karīne Shrījī Mahārāj ‘Jay Sachchidānand’ kahīne potāne utāre padhāryā.

॥ Iti Vachanamrutam ॥ 42 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

179. Asatyarūp hovāthī pāḷavā yogya nathī.

180. Geyam gītānām-sahasram | Dhyeyan shrīpatirūp-majasram | Neyam sajjan-sange chittam | ‘Charpaṭ-panjarikāstotra-13,’ ‘Yatidharmanirṇay: pṛu. 241,’ ‘Sannyās-dharmapaddhati: pṛu. 33-34’ tathā ‘Sādhan-panchakam’nā shlokomā amuk vachano maḷe chhe.

181. Charpaṭ-panjarikāstotra-13

182. Bhāgwat: 5/7-12.

183. “Matkāmā ramaṇam jāram-swarūp-vido’balāhā | Brahma mām paramam prāpuhu sangāchchhat-sahasrashah ||” Arth: Mārī ja kāmanā karanārī, mārī sāthe jār-bhāvthī ramaṇ karanārī, mārā swarūpne jem chhe tem na jāṇnārī paṇ Gopīo, mārī sāthenā hetthī param brahma evo je hu, te mane pāmiyo. (Bhāgwat: 11/12/13). Ā Bhāgwatnā shlokne anusāre Gopīo, Golok-dhāmmā Bhagwān Shrī Kṛuṣhṇane pāmī hatī tem arth samajavo.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase