share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 47

Chār Prakārnī Niṣhṭhāvāḷānā Lakṣhaṇ

Samvat 1876nā Mahā sudi 12 Dvādashīne divas savārnā pahormā Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣh heṭhe oṭā madhye ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj jamaṇe hāthe chapaṭī vagāḍīne bolyā je, “Sarve sāvadhān thaīne sāmbhaḷo, ek vāt karīe chhīe. Ane te vāt to sthūḷ chhe paṇ sūdhī sūrat daīne sāmbhaḷasho to samajāshe, nahī to nahī samajāy.” Pachhī sarve haribhakte kahyu je, “He Mahārāj! Kaho.”

Pachhī Shrījī Mahārāj bolyā je, “Parameshvarnā bhakta hoy temā koīkne dharmaniṣhṭhā pradhān hoy ne koīkne ātmaniṣhṭhā pradhān hoy ne koīkne vairāgyaniṣhṭhā pradhān hoy ne koīkne bhaktiniṣhṭhā pradhān hoy; ane gauṇpaṇe to e sarve ang sarva haribhaktamā hoy chhe. Have jenī Bhāgwat dharmaniṣhṭhā pradhān hoy te to ahinsā, brahmacharyādikrūp je potāno varṇāshram sambandhī sadāchār teṇe yukta thako nirdambhpaṇe karīne Bhagwān ane Bhagwānnā bhaktanī sevā-chākarī karavī tene viṣhe prītie yukta varte, ane te bhaktane Bhagwānnā mandir karavā tathā Bhagwānne arthe bāg-bagīchā karavā tene viṣhe ruchi varte tathā Bhagwānne nānā prakārnā naivedya dharavā temā ruchi varte ane Bhagwānnā mandirmā tathā santnī jāyagāmā līmpavu tathā vāḷavu tene viṣhe ruchi varte, ane Bhagwānnī shravaṇ-kīrtanādik je bhakti tene nirdambhpaṇe kare ane te dharmaniṣhṭhāvāḷā bhaktane Bhāgwat Dharme yukta evu je shāstra tenā shravaṇ-kīrtanādikne viṣhe atishay ruchi varte. Ane jene ātmaniṣhṭhā pradhān hoy te to traṇ deh ane traṇ avasthā tethī par ane sattārūp evo je potāno ātmā te rūpe nirantar varte, ane potānā Īṣhṭadev evā je pratyakṣh Shrī Kṛuṣhṇa Paramātmā tene sarvathī par ane atishuddhaswarūp ane sadā divya sākārmūrti samaje, ane te potāno ātmā tathā te Paramātmā tenā shuddha swarūpnā pratipādannī karanārī je vārtā tene pote kare ane bījāthī sāmbhaḷe tathā tevī rītnā shāstramā prītie yukta varte, ane potāne ātmasattāpaṇe vartavu temā vikṣhep āve to tene sahan karī na shake evī prakṛutivāḷo hoy. Ane jene vairāgyaniṣhṭhā pradhān hoy tene to ek Bhagwānnī mūrti vinā je sarve māyik padārthmātra tene viṣhe nirantar aruchi varte, ane asatyarūp jāṇīne pote maḷnī peṭhe tyāg karyā je gṛuh, kuṭumbī ādik padārth tenī nirantar vismṛuti varte, ane te bhakta je te tyāgī evā je Bhagwānnā bhakta tenā samāgamne ja kare, ane Bhagwānnī bhakti kare te paṇ potānā tyāgmā virodh na āve tevī rīte kare, ane tyāg chhe pradhānpaṇe jemā evī vārtāne pote kare ane tyāgne pratipādan karanāru je shāstra tene viṣhe ruchivāḷo hoy, ane potānā tyāgne viṣhe virodh karanārā je svādu bhojan ane sadvastrādik pancha-viṣhay sambandhī māyik padārthamātra tene pāmavāne viṣhe atishay aruchi varte. Ane jene bhaktiniṣhṭhā pradhān hoy tene to ek Bhagwānnā swarūpne viṣhe ja atishay draḍh prīti varte ane te Bhagwānnā swarūpthī anya evā je māyik padārth tene viṣhe potānā mannī vṛuttine dhārī shake nahī, ane preme karīne Bhagwānne vastra-alankārnu dhāraṇ kare, ane te bhaktane Bhagwānnā je manuṣhyacharitra tenā shravaṇne viṣhe atishay ruchi varte tathā Bhagwānnī mūrtinā nirūpaṇne karanāru je shāstra tene viṣhe atishay ruchi varte, ane je bhaktane Bhagwānne viṣhe premne dekhe te bhaktane viṣhe ja tene prīti thāy ane te vinā to potānā putrādikne viṣhe paṇ kyārey prīti na thāy, ane te bhaktane Bhagwān sambandhī kriyāne viṣhe ja nirantar pravṛutti hoy. Evī rīte ā chār niṣhṭhāvāḷā bhaktanā lakṣhaṇnī vārtāne vichārīne jenu jevu ang hoy tevu te kaho. Ane ā vārtā chhe te to darpaṇ tulya chhe, te jenu jevu ang hoy tevu tene dekhāḍī āpe chhe. Ane Bhagwānnā bhakta hoy te to ang vinānā hoy nahī, paṇ potānā angne oḷakhe nahī eṭale potānā angnī draḍhatā thāy nahī. Ane jyā sudhī potānā angnī draḍhatā na thaī hoy tyā sudhī jevī vāt thāy tevu tenu ang vyabhicharī jāy; māṭe ā vārtāne vichārīne pot-potānā angnī draḍhatā karo ane jenu jevu ang hoy te tem bolo.” Pachhī haribhakta sarve jevu jenu ang hatu te tevī rīte bolyā. Pachhī Shrījī Mahārāj bolyā je, “Jenu ek-sarakhu ang hoy te ūṭhī ūbhā thāo.” Pachhī jenu jenu ek-sarakhu ang hatu te sarve ūbhā thayā. Pachhī Shrījī Mahārāje e sarvene pāchhā besāryā.

Pachhī Nityānand Swāmīe pūchhyu je, “E chāre angvāḷāne pot-potānā angmā koī guṇ-doṣh chhe ke nathī?” Pachhī Shrījī Mahārāj bolyā je, “Guṇ-doṣh chhe te kahīe te sāmbhaḷo je, e chāre angvāḷā je bhakta temanā je ame pratham lakṣhaṇ kahyā te pramāṇe je varte te to emane viṣhe guṇ chhe ane e pramāṇe je na vartāy teṭalo emane viṣhe doṣh chhe.”

Pachhī Muktānand Swāmīe pūchhyu je, “E chār niṣhṭhāvāḷāne viṣhe koī adhik-nyūn chhe ke e chāre tulya chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jyā sudhī ek ek niṣhṭhāne viṣhe vartatā hoy tyā sudhī to e chāre sarakhā chhe ane jyāre e chāre niṣhṭhā ekane viṣhe varte tyāre te sarva thakī adhik chhe. Ane jyāre e chāre niṣhṭhā ekane viṣhe varte tyāre tene Param Bhāgwat kahīe ane ene ja Ekāntik Bhakta kahīe.”

॥ Iti Vachanamrutam ॥ 47 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase