share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 48

Chār Prakārnā Kusangīnu

Samvat 1876nā Mahā sudi 13 Terasne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣh heṭhe oṭā madhye ḍholiyā upar āthamṇe mukhārvinde sandhyā same virājmān hatā ane sarva shvet vastra paheryā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane potānā mukhārvindnī āgaḷ be mashālo baḷatī hatī ane Shrī Vāsudev Nārāyaṇnī sandhyā āratī tathā Nārāyaṇ dhūnya thaī rahī.

Pachhī Shrījī Mahārāj bolyā je, “Sarve sāvadhān thaīne sāmbhaḷo, ek vārtā karīe chhīe.” Tyāre sarve muni tathā haribhakta bolyā je, “He Mahārāj! Kaho.” Pachhī Shrījī Mahārāj bolyā je, “Je Bhagwānno bhakta hoy tene nitya pratye Bhagwānnī pūjā karīne ne stuti karīne Bhagwān pāse em māgavu je, ‘He Mahārāj! He Swāmin! He Kṛupāsindho! He Sharaṇāgat-pratipāḷak! Kusangī thakī mārī rakṣhā karajyo.’ Te kusangī chār prakārnā chhe - ek Kunḍāpanthī, bījā Shaktipanthī, trījā Shuṣhka Vedāntī ane chothā Nāstik. E chār prakārnā kusangī chhe, temā jo Kunḍāpanthīno204 sang thāy to vartamānmāthī205 chukāḍīne bhraṣhṭ kare ane jo Shaktipanthīno sang thāy to dārū-mās khavarāvīne swadharma thakī bhraṣhṭ kare ane jo Shuṣhka Vedāntīno sang thāy to Bhagwānnu dhām tathā Bhagwānno je sadā divya ākār tathā Bhagwānnā avatārnī mūrtionā je ākār te sarvene khoṭā karīne Bhagwānnī bhakti-upāsanā te thakī bhraṣhṭ kare ane jo Nāstikno sang thāy to karmane ja sāchā karī Parameshvar evā je Shrī Kṛuṣhṇa Bhagwān tene khoṭā karī dekhāḍe ane anādi satshāstranā mārga thakī bhraṣhṭ kare. Māṭe Bhagwānnī pāse māgavu je, ‘E chār prakārnā māṇasno koī divas sang thasho nahī.’ Ane vaḷī em prārthanā karavī je, ‘He Mahārāj! Kām, krodh, lobh, moh, ahankār, īrṣhyā ane dehābhimān e ādik je antahshatru te thakī rakṣhā karajyo ane nitya tamārā bhaktano samāgam dejyo.’ Evī rīte nitye Bhagwānnī prārthanā karavī ane e kusangī thakī ne antahshatru thakī nirantar ḍaratā rahevu.”

॥ Iti Vachanamrutam ॥ 48 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

204. Kunḍ-panth - Vām-mārgno ek peṭā bhed; tenā anuyāyīo kunḍāmā khāy chhe.

205. Brahmacharyavratrūp.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase