share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 49

Antardraṣhṭinu

Samvat 1876nā Mahā sudi 14 Chaudashne divas sandhyā same Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ līmbaḍānā vṛukṣh heṭhe oṭā madhye ḍholiyā upar virājmān hatā ane potānā mukhārvindnī āgaḷ be dīvīo baḷatī hatī ane kanṭhne viṣhe pīḷā puṣhpano hār paheryo hato ne be hāthmā pīḷā puṣhpanā gajarā dhāraṇ karyā hatā ane sarva dhoḷā vastra paheryā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Prashna uttar karo.” Pachhī Brahmānand Swāmīe prashna pūchhyo je, “Bhagwānne viṣhe vṛutti rākhīe chhīe te to sūdhī jore karīne rākhīe chhīe tyāre rahe chhe ane jagatnā padārth sanmukh to enī meḷe ja rahe chhe tenu shu kāraṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā bhakta hoy tenī vṛutti to Bhagwān vinā bīje rahe ja nahī ane tene to e ja fakar rahe chhe je, ‘Māre jagatnā padārthmā vṛutti rākhavī te to ghaṇu kaṭhaṇ paḍashe.’ Māṭe Parameshvarnā bhakta hoy tene to jagatnā padārthmā vṛutti rākhavī e ja kaṭhaṇ chhe ane je jagatnā jīv chhe tene Parameshvarmā vṛutti rākhavī te ghaṇī kaṭhaṇ chhe. Māṭe jene Parameshvarmā vṛutti na rahe te Parameshvarno bhakta nahī ane te satsangmā āvato hoy to e dhīre dhīre santnī vārtā sāmbhaḷtā sāmbhaḷtā Parameshvarno bhakta thashe.”

Pachhī Brahmānand Swāmīe pūchhyu je, “Evī rīte Bhagwānmā vṛutti rākhyānu shu sādhan chhe?” Pachhī Shrījī Mahārāj bolyā je, “Enu sādhan to antardraṣhṭi chhe.206 Te antardraṣhṭi shu? To jevā potāne pratyakṣh Bhagwān maḷyā chhe tenī mūrti sāmu joī rahevu e antardraṣhṭi chhe. Ane te mūrti vinā ṣhaṭchakra207 dekhāy athavā Golok, Vaikunṭhādik Bhagwānnā dhām dekhāy to paṇ te antardraṣhṭi nahī. Māṭe Bhagwānnī mūrtine antarmā dhārīne te sāmu joī rahevu tenu nām antardraṣhṭi chhe. Ane te mūrti vinā bīje jyā jyā vṛutti rahe te sarve bāhyadraṣhṭi chhe.” Pachhī vaḷī Shrījī Mahārāj Paramhansa pratye bolyā je, “Have to be be jaṇ thaīne sām-sāmā prashna-uttar karo.” Pachhī ghaṇī vār sudhī Paramahanse paraspar prashna uttar karyā, tene sāmbhaḷtā thakā Shrījī Mahārāj temanī buddhinī parīkṣhā karatā havā.

॥ Iti Vachanamrutam ॥ 49 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

206. Bījā tap, vrat, japādik sādhan nathī.

207. Visheṣh jāṇkārī māṭe juo: Parathāro, ṭīpaṇī-14.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase