share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 5

Dhyānnā Āgrahnu

Samvat 1876nā Māgshar sudi 8 Aṣhṭamīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Rādhikāe sahit evā je Shrī Kṛuṣhṇa Bhagwān tenu dhyān karavu.20 Ane te dhyān karatā mūrti hṛudāne viṣhe na dekhāy to paṇ dhyān karavu; paṇ kāyar thaīne te dhyānne mūkī devu nahī. Evī rītnā je āgrahvāḷā chhe tenī upar Bhagwānnī moṭī kṛupā21 thāy chhe ane enī bhaktie karīne Bhagwān ene vash thaī jāy chhe.”

॥ Iti Vachanamrutam ॥ 5 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

20. Ahī Rādhikāe sahit Shrī Kṛuṣhṇa Bhagwānnā dhyānnā draṣhṭāntthī, potānā uttam bhakta Akṣharbrahma Guṇātītānand Swāmī tathā Brahmaswarūp Satpuruṣhe sahit Shrījī Mahārājnu dhyān karavu tevo bhāvārth ‘Khoraḍā Par Bīj’ e nyāyathī mukhyapaṇe sampradāymā samajāvāy chhe.

21. Potānī mūrtinā darshan āpavārūp.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase