share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 53

Vadhyā-ghaṭyānu

Samvat 1876nā Mahā vadi 9 Navamīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirnī āgaḷ āthamṇe dvār oraḍānī osarīe ḍholiyā upar āthamṇe mukhārvinde virājmān hatā ane dhoḷo suravāḷ paheryo hato ne dhoḷo angarkho paheryo hato ne jarakasī chheḍānu kasumbal bhāre shelu keḍye bāndhyu hatu ne jarakasī chheḍāno bhāre kasumbal renṭo māthe bāndhyo hato ne te pāghmā puṣhpanā torā zūkī rahyā hatā ane kanṭhmā puṣhpanā hār paheryā hatā ane potānā mukhārvindnī āgaḷ sarve muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Koī prashna pūchho.” Tyāre Muktānand Swāmīe pūchhyu je, “Koīk to satsangmā rahīne divas divas pratye vṛuddhine pāmato jāy chhe ane koīk to satsangmā rahīne divas divas pratye ghaṭato jāy chhe tenu shu kāraṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Moṭā je Sādhu teno je avaguṇ le chhe te ghaṭato jāy chhe ane te sādhuno je guṇ le chhe tenu ang vṛuddhi pāmatu jāy chhe ne tene Bhagwānne viṣhe bhakti paṇ vṛuddhi pāme chhe. Māṭe te Sādhuno avaguṇ na levo ne guṇ ja levo. Ane avaguṇ to tyāre levo jyāre Parameshvarnī bāndhel je panch vartamānnī maryādā temāthī koīk vartamānno te sādhu bhang kare tyāre teno avaguṇ levo, paṇ koī vartamānmā to fer na hoy ne tenī svābhāvik prakṛuti ṭhīk na jaṇātī hoy tene joīne ne te sādhumā bījā ghaṇāk guṇ hoy teno tyāg karīne jo ekalā avaguṇne ja grahaṇ kare to tenā gnān, vairāgyādik je shubh guṇ te ghaṭī jāy chhe. Māṭe vartamānmā fer hoy to ja avaguṇ levo paṇ amatho Bhagwānnā bhaktano avaguṇ levo nahī. Ane jo avaguṇ le nahī to tene shubh guṇnī divas divas pratye vṛuddhi thatī jāy chhe.”

॥ Iti Vachanamrutam ॥ 53 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase