share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 55

Bhajan, Smaraṇ ne Vartamānnā Draḍhāvnu

Samvat 1876nā Mahā vadi 11 Ekādashīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potānā utārāne viṣhe ugamṇe dvār oraḍānī osarī upar virājatā hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sant tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Prashna uttar karo.” Pachhī Muktānand Swāmīe pūchhyu je, “Jīvne bhajan-smaraṇno tathā vartamānno ek draḍhāv kem raheto nathī?” Pachhī Shrījī Mahārāj bolyā je, “E to ashubh evā je desh, kāḷ, kriyā ane sang tene yoge karīne raheto nathī. Ane te draḍhāv paṇ traṇ prakārno chhe - uttam, madhyam ane kaniṣhṭh. Temā jo uttam draḍhatā hoy ane desh, kāḷ, kriyā ane sang jo ati bhūnḍā thāy to te uttam draḍhatāne paṇ ṭāḷī nānkhe, to madhyam ane kaniṣhṭh draḍhatānī to shī vāt kahevī? Ane desh, kāḷ, kriyā ane sang e ati bhūnḍā thāy ne temā paṇ draḍhatā jem chhe em ne em jo rahe to ene pūrvanu bhāre bījbaḷ chhe ne bhāre puṇya chhe. Ane desh, kāḷ, kriyā ane sang ati pavitra chhe ane temā paṇ jo enī buddhi malin thaī jāy chhe, to ene pūrvajanmanu tathā ā janmanu koī moṭu pāp chhe te naḍe chhe athavā koī moṭā Bhagwānnā bhaktano droh thaī gayo chhe te ene naḍe chhe; kem je, desh, kāḷ, kriyā ane sang rūḍā chhe toy paṇ enu antar bhūnḍu thaī jāy chhe. Māṭe have jo Moṭā Puruṣhnī sevāmā khabaḍdār thaīne rahe to enā pāp baḷīne bhaṣhma thaī jāy ane jo ati pāpīno sang thāy to pāpno vadhāro thāy ane kāīk sukṛut hoy te paṇ nāsh pāme. Ane madirāpānnī karanārīo je pātaryo tenā gaḷāmā hāth nākhīne bese ane pachhī Parameshvarno vānk kāḍhe je, ‘Māru man kem ṭhekāṇe rākhyu nahī?’ tene to mahāmūrkh jāṇavo.”

॥ Iti Vachanamrutam ॥ 55 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase