share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 56

Polā Pāṇānu

Samvat 1876nā Mahā vadi 12 Dvādashīne divas sānjne same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ āthamṇā dvārnā oraḍānī osarīe ḍholiyā upar virājmān hatā ane dhoḷo khes paheryo hato ne jariyān kasumbal renṭo oḍhyo hato ne māthe faratā chheḍāno kasumbī renṭo bāndhyo hato ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ane Nārāyaṇ-dhūnya karīne muni zānz-mṛudang laīne kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Kīrtan rākho ane ghaḍīk prashna-uttar karīe.” Em kahīne vaḷī Shrījī Mahārāj bolyā je, “Lyo, hu prashna pūchhu chhu je, Shrī Kṛuṣhṇa Bhagwāne Gītāmā chār prakārnā bhakta kahyā chhe temā gnānīne adhik kahyo chhe;219 ane chārene Bhagwānnā swarūpno nishchay to sarakho chhe, māṭe gnānī te kevī rīte visheṣh chhe?” Pachhī e prashnano uttar munie karavā mānḍyo paṇ thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Gnānī chhe te to brahmaswarūpe varte chhe ane Bhagwānno mahimā yathārthpaṇe jāṇe chhe, māṭe ene Bhagwānnā swarūp vinā bījī manmā kāī kāmnā rahetī nathī. Ane bījā je traṇ prakārnā bhakta chhe tene Bhagwānno nishchay to chhe toya paṇ Bhagwānno mahimā yathārthpaṇe jāṇatā nathī; te māṭe ene Bhagwān vinā bījī kāmnā rahī jāy chhe, te māṭe gnānīne barobar thatā nathī. Te sāru Bhagwānnā bhaktane Bhagwān vinā bījī koī jātnī kāmnā rahe e moṭī khoṭ chhe. Ane jene koī jātnī vāsanā na hoy ane tīvra vairāgyavān hoy ane jo te vairāgyane yoge ahankāre yukta varte to e paṇ ene viṣhe moṭī khoṭ chhe; athavā atyant ātmagnānnu baḷ hoy athavā Bhagwānne viṣhe draḍh bhaktinu baḷ hoy ane tenā mānne yoge karīne jo garīb haribhaktane namāy nahī athavā tenī āgaḷ dīn-vachan bolāy nahī to e paṇ ene viṣhe moṭī khoṭ chhe. Te khoṭe karīne e haribhaktanu ang vṛuddhine na pāme. Jem salāṭ kūvo khodato hoy ane jo heṭhe pāṇo polo bole to salāṭ em kahe je, ‘Pāṇī ghaṇu thashe,’ ane jo uparthī raṇakto hoy ne māhī kāpe tyāre agni zare to salāṭ em kahe je, ‘Kūvāmā pāṇī thashe to ardhā koshnu ke pā koshnu thashe paṇ vadhu nahī thāy;’ tem gnān, vairāgya ane bhakti tenā mānmā je aṭanṭ rahe to e moṭo to kahevāy paṇ jevu ardhā koshnu ke pā koshnu pāṇī thayu evo moṭo thāy, paṇ jevā nirmānī bhaktamā moṭā guṇ āve tevā moṭā guṇ emā na āve. Māṭe jene Bhagwānne prasanna karavā hoy tene gnān, vairāgya, bhakti tathā bījā koī shreṣhṭh guṇ hoy tene abhimāne karīne aṭanṭ thavu nahī, to e puruṣhnā hṛudayne viṣhe prakaṭ pramāṇ evā je Shrī Kṛuṣhṇa Nārāyaṇ te prasanna thaīne nivās karīne rahe chhe.”

Pachhī Muktānand Swāmīe pūchhyu je, “He Mahārāj! Gnān, vairāgya, bhakti tathā bījā je shubh guṇ tene yoge karīne mān āve te mānne kayā upāye karīne ṭāḷavu?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā bhaktanu māhātmya jāṇīne pote dehe karīne temane namaskār kare tathā temanī sevā-chākarī kare, ane jo haiyāmā mānno sankalp thāy to tene oḷakhe ne vichārnu baḷ rākhe to mān ṭaḷī jāy. Ane atishay prem-lakṣhaṇā bhakti hoy ane te bhaktie karīne Bhagwān tene vash vartatā hoy ane jo te bhaktinu bhaktanā hṛudaymā mān āve toy paṇ ene ati khoṭ chhe. Ane ātmagnānnu mān hoy athavā vairāgyanu mān hoy paṇ te abhimān to dehātmabuddhine ja draḍh karāve, māṭe Bhagwānnā bhakta hoy tene koī prakāre abhimān rākhavu nahī e ja Bhagwānne rājī karyāno upāy chhe. Ane antardraṣhṭivāḷā je Bhagwānnā bhakta hoy te jo tapāsīne potānā hṛuday sāmu jue to jyāre lagāre mān āvatu hashe tyāre hṛudaymā rahī je Bhagwānnī mūrti tenī najar karaḍī dekhātī hashe ane jyāre nirmānīpaṇe vartātu hashe tyāre potānā hṛudaymā rahī je Bhagwānnī mūrti tenī draṣhṭi ati prasanna jaṇātī hashe. Māṭe Bhagwānno bhakta hoy tene vichārnu baḷ rākhīne koī prakārnu mān uday thavā devu nahī. Ane jo mān sahit gnān, vairāgya, bhakti hoy to jem sonu hoy ane temā bheg bhaḷe tyāre te sonu panarvalu kahevāy ane tethī vadhato bheg bhaḷe to bārvalu kahevāy ane tethī vadhato bheg bhaḷe to āṭhvalu kahevāy, tem e bhaktane gnān, vairāgya, bhaktimā jem jem ahankārno bheg bhaḷato āve tem tem e traṇe ochhā thatā jāy chhe; māṭe mānrahit je gnān, vairāgya ane bhakti te to soḷvalā sonā jevā chhe ane mān sahit hoy te uparthī to ene ghaṇo shobhāḍe paṇ enā antarmā zāzu baḷ hoy nahī. Tyā draṣhṭānt chhe: jem pachās koṭi yojan pṛuthvī te samudra, parvat ane sarva bhūt-prāṇīmātra teno ādhār chhe, māṭe ghaṇī baḷavān jaṇāy chhe. Ane te thakī jaḷ vaḷī ghaṇu baḷavān jaṇāy chhe je, jaḷne viṣhe pṛuthvī chhāṇānī peṭhe tare chhe. Ane jaḷ thakī tejmā ghaṇu baḷ jaṇāy chhe. Ane tej thakī vāyumā ghaṇu baḷ jaṇāy chhe. Ane ākāshnu to kāī baḷ jaṇātu nathī paṇ ākāsh sarvathī baḷavān chhe; kā je, e chāreno ākāsh ādhārrūp chhe. Tem mānrahit je e bhaktanā gnān, vairāgya ane bhakti te ākāsh sarakhā baḷavān chhe; māṭe uparthī to jaṇāy nahī paṇ nirmānī bhakta te sarvathī shreṣhṭh chhe. Ane jem bāḷak hoy te divas kāī mānno ghāṭ-sankalp hoy nahī, tem ja sādhune to game teṭalī pūjā-pratiṣhṭhā thatī hoy paṇ bāḷaknī peṭhe mānrahit vartavu.”

Pachhī vaḷī Muktānand Swāmīe prashna pūchhyu je, “Indriyo, antahkaraṇ ane prāṇ tathā jāgrat, swapna ane suṣhupti e traṇ avasthā tathā sthūl, sūkṣhma ane kāraṇ e traṇ sharīr e sarva thakī jīvnu swarūp nyāru chhe, evu satsangmāthī sāmbhaḷīne draḍh nishchay karyo chhe toy paṇ indriyo-antahkaraṇādik bheḷo bhaḷīne sukhrūp evo je jīvātmā te Paramātmānu bhajan-smaraṇ karato thako sankalpne yoge karīne dukhiyo kem thaī jāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Keṭalāk siddha thāy chhe220 ne keṭalāk sarvagna221 thāy chhe ne keṭalāk devatā thāy chhe ityādik anant prakārnī moṭyap pāme chhe tathā param padne pāme chhe e sarve Bhagwānnī upāsanāne baḷe pāme chhe, paṇ upāsanā vinā koī vāt siddha thatī nathī. Māṭe Shāstramāthī ātmā-anātmānī222 vigat samajīne athavā koīk Moṭā Santnā mukhthī vāt sāmbhaḷīne jāṇe je, ‘Hu ātmā-anātmānī vigati karī lau,’ em vigati thatī nathī. E to e jīvne jeṭalī potānā īṣhṭadev je Parameshvar tene viṣhe niṣhṭhā hoy teṭalo ja ātmā-anātmāno vivek thāy chhe, paṇ īṣhṭadevnā baḷ vinā to koī sādhan siddha thatā nathī. Ane jene Gopīonā jevī prem-lakṣhaṇā bhakti chhe tene to sarve sādhan sampūrṇa thayā chhe. Ane jene evo prem na hoy tene to Bhagwānno mahimā samajavo je, ‘Bhagwān to Golok, Vaikunṭh, Shvetdvīp, Brahmamahol tenā pati chhe ane manuṣhya jevā jaṇāy chhe te to bhaktanā sukhne arthe jaṇāy chhe, paṇ enī mūrti chhe te Golokādik je potānā dhām tene viṣhe ek ek nakhmā koṭi koṭi sūryanā prakāshe yukta jaṇāy chhe. Ane Martyalokne viṣhe Bhagwānnī manuṣhya sevā kare chhe ne dīvo kare tyāre ene āgaḷ prakāsh thāy chhe, paṇ e to sūrya, chandrādik sarvane prakāshnā dātā chhe. Ane Golokādik je dhām chhe tene viṣhe to Rādhikā, Lakṣhmī ādik je potānā bhakta chhe temaṇe nirantar sevyā evā e Bhagwān chhe. Ane jyāre brahmānḍono pralay thaī jāy chhe tyāre ā pragaṭ Bhagwān chhe te ja ek rahe chhe ane pachhī sṛuṣhṭi rachavāne same paṇ Prakṛuti-Puruṣh dvāre karīne anant koṭi brahmānḍone e ja Bhagwān upajāve chhe.’ Evī rīte Bhagwānno mahimā vichārvo e ja ātmā-anātmānā viveknu kāraṇ chhe. Ane jeṭalī e bhaktane Bhagwānnā māhātmye sahit Bhagwānne viṣhe niṣhṭhā chhe teṭalo ja e bhaktanā hṛudaymā vairāgya āve chhe, māṭe bījā sādhannā baḷne tajīne ekalu Bhagwānnī upāsanānu baḷ rākhavu. Ane je evo bhakta hoy te to em samaje, ‘Game tevo pāpī hoy ne ant same jo tene ‘Swāminārāyaṇ’ evā nāmnu uchchāraṇ thāy to te sarva pāp thakī chhūṭīne Brahmamoholne viṣhe nivās kare, to je e Bhagwānno āshrit hoy te e Bhagwānnā dhāmne pāme emā sho sanshay chhe?’ Em māhātmya samaje. Te sāru je Bhagwānno bhakta hoy tene Bhagwānnī upāsanānu baḷ satsang karīne divase divase vṛuddhi pamāḍavu.”

॥ Iti Vachanamrutam ॥ 56 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

219. Ārto jignāsurarthārthī gnānī cha bharatarṣhabh | Teṣhām gnānī nityayukta ek-bhaktir-vishiṣhyate || Arth: Adhikārthī paḍī gayelo ane farī pāmavāne ichchhe te ārt, ātmaswarūpne jāṇavāne ichchhe te jignāsu, aishvarya pāmavāne ichchhe te arthārthī, potānā ātmāne triguṇātmak māyāthī judo brahmarūp mānīne Bhagwānne pāmavānī ichchhā karanār gnānī. Ā chāreyamā gnānī potānā ātmāne brahmaswarūp mānī nirantar Paramātmāmā joḍāyel chhe ane ekmātra Paramātmānī bhaktinī ja ichchhā rākhe chhe, tethī adhik chhe. (Gītā: 7/16-17).

220. Bhagwānnā māhātmya-gnānthī upāsanānu baḷ vṛuddhi pāme chhe. Upāsanānu baḷ vadhavāthī potānā ātmāne brahmarūp mānavārūp ātmaniṣhṭhā paripakva thāy chhe. Tem thavāthī dehnu samagra dukh dūr thāy chhe. Ātmā ane dehno spaṣhṭ vivek (brahma sāthenī ekatā) tathā tenā kāraṇrūp upāsanā, ā banne na hovāthī ja bhakta dukhī thāy chhe te tātparyanu nirūpaṇ kare chhe.

221. Utpattyādikne jāṇnārā.

222. Anātmā arthāt ātmāthī judā deh vagere nāshvant padārtho.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase