share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 57

Asādhāraṇ Mokṣhanu Kāraṇ

Samvat 1876nā Fāgaṇ sudi 2 Dvitīyāne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā sādhunī jāyagāne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Jene prashna-uttar karatā āvaḍe te ek ek prashna pūchho.” Pachhī Muktānand Swāmīe pūchhyu je, “He Mahārāj! Mokṣhanu asādhāraṇ kāraṇ te shu chhe?” Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā swarūpnu gnān ane Bhagwānnu māhātmya jāṇavu e be asādhāraṇ mokṣhanā hetu chhe.

Pachhī vaḷī Muktānand Swāmīe pūchhyu je, “Bhagwānne viṣhe je sneh tenu shu rūp chhe?” Pachhī Shrījī Mahārāj bolyā je, “Snehnu rūp223 to e chhe je, snehmā koī jātno vichār na joīe. Ane jyāre je guṇ vichārīne sneh kare te to jyāre avaguṇ dekhe tyāre teno sneh trūṭī jāy; māṭe het to jem thayu hoy tem ne tem rahevā devu, paṇ vichār karīne vāre vāre sthāpan-utthāpan karavu nahī. Ne mūḍhpaṇe Bhagwānne viṣhe het karavu. Ane je guṇne vichārīne het kare te hetno vishvās nahī, māṭe het to jem dehnā sambandhī sangāthe chhe tevu Bhagwānne viṣhe het karavu ane e hetne mūḍhpaṇānu het kahīe. Ane Bhagwānnu māhātmya jāṇīne je het thāy chhe te to bījī ja rītnu224 chhe em jāṇavu.”

Pachhī Shivānand Swāmīe pūchhyu je, “Satsangmā rahevāno khap chhe, to paṇ koīk ayogya swabhāv chhe te kem ṭaḷato nathī?” Pachhī Shrījī Mahārāj bolyā je, “Je swabhāv satsangmā antarāy karato hoy te upar jene abhāv na āve tyā sudhī ene kyā satsangno pūro khap chhe? Ane te swabhāvne paṇ kyā pūro shatru jāṇyo chhe? Tyā draṣhṭānt chhe: jem koīk puruṣh āpaṇo mitra hoy ne te ja puruṣhe āpaṇā bhāīne mārī nākhyo hoy to pachhī te sāthe mitrapaṇu na rahe ane tenu māthu kāpavāne taiyār thāy; kā je, mitra karatā bhāīno sambandh adhik chhe. Tem jo ene potāno swabhāv vartamānmā bhang paḍāvīne satsangthī vimukh kare evo chhe ne toy paṇ enī upar vairbhāv āvato nathī ane te swabhāv upar rīs chaḍhatī nathī, to jo ene satsangmā pūru het nathī. Ane jo jevu bhāīmā het manuṣhyane chhe tevu jo satsang upar het hoy to bhūnḍā swabhāvne tatkāḷ ṭāḷī nākhe. Shā māṭe je, jīv to ati samarth chhe; kem je, man ane indriyo e sarve to kṣhetra chhe ane jīv to eno kṣhetragna chhe, māṭe je kare te thāy.”

॥ Iti Vachanamrutam ॥ 57 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

223. Sneh be prakārno chhe - ek to Bhagwānnā māhātmya-gnānthī thanāro ane ek sāhajik (strī-putrādikmā jem svābhāvik draḍh sneh thāy chhe tem Bhagwānmā sneh thāy te). Temā pratham sāhajik sneh kahe chhe.

224. Pratidin vṛuddhi pāmīne, sudraḍh thaīne, Bhagwānnā manuṣhya-charitrane joīne paṇ kyārey ochhu nahi thanāru het āvu vishiṣhṭ hovāthī ja sāhajik hetnī apekṣhāe uttam chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase