share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 60

Ekāntik Dharma Pāmyānu, Vāsanā Ṭāḷyānu

Samvat 1876nā Fāgaṇ vadi 1 Pratipadāne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Paramhansanī jāyagāne viṣhe virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ane mastak upar shvet pāgh bāndhī hatī ne te pāghne viṣhe dhoḷā puṣhpanā torā virājmān hatā ne kanṭhmā dhoḷā puṣhpanā hār virājmān hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Sarva sādhan karatā vāsanā ṭāḷavī e sādhan moṭu chhe. Te vāsanā ṭāḷavānī em vigati chhe je, shabda, sparsh, rūp, ras ane gandha e je panch-viṣhay tene viṣhe jeṭalī potāne tṛuṣhṇā hoy teno vichār karavo je, ‘Māre jeṭalī Bhagwānne viṣhe vāsanā chhe teṭalī ja jagatne viṣhe chhe ke ochhī-vadhu chhe?’ Tenī parīkṣhā karavī. Ne jeṭalī Bhagwānnī vāt sāmbhaḷvāmā shrotra indriya lobhātī hoy teṭalī ja jagatnī vāt sāmbhaḷvāmā lobhātī hoy to em jāṇavu je, ‘Bhagwānmā ne jagatmā barobar vāsanā chhe.’ Evī ja rīte sparsh, rūp, ras ane gandh e sarve viṣhayno tapās karavo. Ane jyāre evī rīte tapās karato karato jagatnī vāsanāne ghaṭāḍato jāy ne Bhagwānnī vāsanāne vadhārto jāy teṇe karīne ene panch-viṣhayne viṣhe sambuddhi thaī jāy chhe. Ne sambuddhi thayā pachhī nindā ne stuti sarakhā lāge ane sāro sparsh ne bhūnḍo sparsh sarakho lāge; tem ja sāru rūp ne bhūnḍu rūp tathā bāḷ, yuvān ne vṛuddha evī je strīo tathā kacharo ne kanchan e sarve sarakhu bhāse; tem ja sārā ne bhūnḍā je ras ne gandh te paṇ sarakhā bhāse; evī rīte svābhāvikpaṇe vartāy tyāre jāṇīe je vāsanā jitāṇī. Ane vāsanārahit vartavu e ekāntikno dharma chhe. Ane vāsanā jarāk rahī jāy to samādhivāḷo hoy ane nāḍī-prāṇ taṇātā hoy toy paṇ vāsanā samādhimāthī pāchho khechī lāve chhe; māṭe vāsanā ṭāḷe te ja ekāntik bhakta chhe.”

Pachhī Muktānand Swāmīe pūchhyu je, “Vāsanā ṭāḷyāno sho upāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Ek to ātmaniṣhṭhānī draḍhatā joīe ane bīju panch-viṣhaynu tuchchhapaṇu jāṇyu joīe ane trīju Bhagwānnu atishay māhātmya jāṇyu joīe je, ‘Bhagwān Vaikunṭh, Golok, Brahmamahol e sarve dhāmnā pati chhe. Māṭe evā Bhagwānne pāmīne tuchchha viṣhaynā sukhmā hu shu prīti rākhu?’ Evī rīte Bhagwānnā mahimāno vichār kare. Ane vaḷī em vichār kare je, ‘Bhagwānne bhajatā thakā jo koīk khoṭ rahī jashe ne kadāpi jo Bhagwānnā dhāmmā nahī javāy ne Indralok tathā Brahmalokne231 viṣhe Bhagwān mūkashe toy paṇ ā loknā karatā to tyā koṭi gaṇā vadhu sukh chhe.’ Evo vichār karīne paṇ ā sansārnā tuchchha sukh thakī vāsanāe rahit thavu. Ane evī rīte Bhagwānno mahimā jāṇīne vāsanāe rahit thāy chhe tyāre pachhī ene em jaṇāy chhe je, ‘Māre koī kāḷe vāsanā hatī ja nahī ane e to mane vachmā kāīk bhram jevu thayu hatu, paṇ hu to sadā vāsanāe rahit chhu,’ evu bhāse chhe. Ane āvī rītno je ekāntik dharma te to je evā nirvāsanik puruṣh hoy ane jene Bhagwānne viṣhe sthiti thaī hoy tene vachane karīne ja pamāy, paṇ granthmā lakhī rākhyo hoy teṇe karīne nathī pamāto. Ane koīk sāmbhaḷīne tevī ne tevī vāt kahevā jāy to kahetā paṇ āvaḍe nahī. Māṭe jene ekāntiknā dharmamā sthiti thaī hoy te thakī ja ekāntikno dharma pamāy chhe.”

॥ Iti Vachanamrutam ॥ 60 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

231. Brahmājīnā lokmā.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase