share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 64

Sharīr-Sharīrīnu, Swāmī-Sevakbhāvnu

Samvat 1876nā Fāgaṇ vadi 9 Navmīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ne dhoḷo khes paheryo hato ne kāḷā chheḍāno khes oḍhyo hato ne mastake hīrkornu dhotiyu bāndhyu hatu ne Tulsīnī navī kanṭhī kanṭhne viṣhe paherī hatī ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāje muni pratye prashna pūchhyo je, “Puruṣhottam evā je Bhagwān tenu sharīr ātmā tathā Akṣhar chhe, em Shrutie kahyu chhe.247 Te ātmā ane Akṣhar te to vikāre rahit chhe, ne te ātmā ne Akṣharne viṣhe kāī hey upādhi nathī, ane jem Bhagwān māyā thakī par chhe tem ātmā ne Akṣhar paṇ māyā thakī par chhe; evā je ātmā ne Akṣhar te kevī rīte Bhagwānnu sharīr kahevāy chhe?248 Ane jīvnu sharīr to jīv thakī atyant vilakṣhaṇ chhe ne vikārvān chhe ane dehī je jīv te to nirvikārī chhe, māṭe deh ane dehīne to atyant vilakṣhaṇpaṇu chhe; tem Puruṣhottamne ane Puruṣhottamnā sharīr je ātmā ne Akṣhar tene viṣhe atyant vilakṣhaṇpaṇu joīe, te kaho kem vilakṣhaṇpaṇu chhe?” Pachhī sarve munie jenī jevī buddhi teṇe tevo uttar karyo, paṇ yathārth uttar koīthī thayo nahī.

Pachhī Shrījī Mahārāj bolyā je, “Lyo, ame uttar karīe je, ātmā ane Akṣhar249 e bene je Puruṣhottam Bhagwānnu sharīrpaṇu te to vyāpyapaṇu, ādhīnpaṇu ane asamarthpaṇu teṇe karīne chhe. Kevī rīte? To Bhagwān je te potānī antaryāmī shaktie karīne ātmā ne Akṣhar tene viṣhe vyāpak chhe ne e bey to vyāpya chhe; ane Bhagwān je te swatantra chhe, ne ātmā ne Akṣhar te to Bhagwānne ādhīn chhe - partantra chhe; ane Bhagwān je te ati samarth chhe, ne ātmā ne Akṣhar te to Bhagwānnī āgaḷ ati asamarth chhe. Evī rīte Bhagwān je te e beynā sharīrī chhe ane e bey je te Bhagwānnu sharīr chhe. Ane sharīrī evā je Puruṣhottam Bhagwān te to sadāy divya mūrtimān chhe. Ane evā je e Bhagwān te je te vyāpak ne draṣhṭā evā je sarve ātmā ane te ātmāne vyāpya ne ātmāne drashya evā je deh e sarvemā potānī antaryāmī shaktie karīne ātmāpaṇe rahyā chhe. Ane evī rīte sarvenā ātmā je Puruṣhottam Bhagwān te jyāre rūpvān evu je drashya250 tenā ātmāpaṇe karīne shāstrane viṣhe kahyā hoy tyāre te Puruṣhottamne drashyarūpe251 karīne pratipādan karyā hoy; ane jyāre e draṣhṭānā252 ātmāpaṇe karīne pratipādan karyā hoy tyāre e Puruṣhottamne arūppaṇe253 karīne shāstramā kahyā hoy chhe. Ane vastutāe to rūpvān je drashya ane arūp254 je ātmā e bey thakī Puruṣhottam Bhagwān nyārā chhe ne sadā mūrtimān chhe ne prākṛut ākāre rahit chhe, ane mūrtimān thakā paṇ draṣhṭā ne drashya e beynā draṣhṭā chhe. Ane e ātmā ne Akṣhar e sarvenā prerak chhe ne swatantra chhe ne niyantā chhe ne sakaḷ aishvarye sampanna chhe, ne par thakī par evu Akṣhar te thakī paṇ par chhe. Evā je Puruṣhottam Bhagwān te jīvnā kalyāṇne arthe kṛupāe karīne pṛuthvīne viṣhe manuṣhya jevā jaṇāy chhe, tene je āvī rīte sadā divya mūrtimān jāṇīne upāsanā-bhakti kare chhe, te to e Bhagwānnā sādharmyapaṇāne pāme chhe ane anant aishvaryane255 pāme chhe. Ane brahmabhāvne pāmyo je potāno ātmā256 teṇe karīne preme sahit nirantar param ādar thakī Puruṣhottam Bhagwānnī sevāne viṣhe varte chhe. Ane je e Bhagwānne nirākār jāṇīne dhyān-upāsanā kare chhe te to257 brahma-suṣhuptine258 viṣhe līn thāy chhe, te pāchho koī divas nīsarto nathī ane Bhagwān thakī koī aishvaryane paṇ pāmato nathī.259 Ane ā je vārtā te ame pratyakṣh dekhīne kahī chhe, māṭe emā kāī sanshay nathī. Ane ā vārtā to jene e Bhagwānnā swarūpmā sadā divya sākārpaṇe upāsanānī draḍh niṣhṭhā thaī hoy te thakī ja pamāy chhe, paṇ bījā thakī to pamātī ja nathī; māṭe ā vārtāne ati draḍh karīne rākhajyo.”

॥ Iti Vachanamrutam ॥ 64 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

247. “Yasyātmā sharīram” (Bṛuhadāraṇyakopaniṣhad, Mādhyandin pāṭh: 3/7/30); “Yasyākṣharam sharīram” (Subālopaniṣhad: 7).

248. “Shīryate tachchharīram” ā prakārnī vyākhyā pramāṇe sharīrne pariṇāmī ane nāshvant kahyu chhe. Māṭe ātmā tathā Akṣharne Paramātmānu sharīr kahyu chhe te shī rīte sambhave? Kāraṇ ke ātmā ane Akṣhar to nirvikārī, apariṇāmī ane nitya chhe. Āvo prashnano āshay chhe.

249. “Shīryate tachchharīram” ā prakārno arth ahī ‘sharīr’ shabdano karyo nathī. Darshan-shāstromā ghaṇā shabdonā pāribhāṣhik arthāt vishiṣhṭ artho paṇ karavāmā āve chhe. Te ja rīte ahī Upaniṣhadomā nondhāyel ‘sharīr’ shabdano pāribhāṣhik arth vyāpyapaṇu, ādhīnpaṇu tathā asamarthapaṇu karyo chhe, te āshaythī jaṇāve chhe ke -

250. Pṛuthivyādik.

251. Pṛuthivyādikrūpe.

252. Jīvātmānā.

253. Kar-charaṇādik-avayav-rahit jīvātmānā.

254. Kar-charaṇādik-avayav-rahit hovāthī arūp.

255. Māyānā guṇthī parābhav na thavo vagere sāmarthya.

256. Brahmamay tanu. “Brāhmīm sanvishate tanum |” (Mahābhārat, Shāntiparva: 189/19) “Guṇāpāye brahmasharīrameti |” (Mahābhārat, Shāntiparva: 199/27) Brahmamaya (divya) tanumā pravesh kare chhe arthāt pāme chhe, em kahyu chhe.

257. Dehne ante.

258. Suṣhuptine tulya Akṣharbrahma-tejmā.

259. To Bhagwānnī sevānu sukh na pāme temā shu kahevu?

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase