share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 65

Gnānshakti, Kriyāshakti ne Ichchhāshaktinu

Samvat 1876nā Fāgaṇ vadi 14 Chaudashne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā potāne poḍhavānā oraḍānī osarīe gādī-takiyā nakhāvīne virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane Shrījī Mahārāj kathā karāvatā hatā te same moṭā moṭā Paramhansane potāne samīpe bolāvyā. Pachhī kathāno adhyāy pūro thayo tyāre Shrījī Mahārāj bolyā je, “Have jeṭalā moṭā moṭā sādhu chho te paraspar prashna-uttar karo; kem je, prashna-uttar karo tyāre jene jevī buddhi hoy te jāṇyāmā āve.” Pachhī Swayamprakāshānand Swāmīe Paramānand Swāmīne prashna pūchhyo je, “Ākāshnī utpatti ane lay te kaye prakāre chhe?” Tyāre Paramānand Swāmī e prashnano uttar karavā lāgyā paṇ thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Jem bāḷak hoy ne te jyāre pratham mātānā udarmā hoy tyāre tathā janma samaymn tene hṛudayādik je indriyonā chhidra te sūkṣhma hoy ne pachhī jem jem te bāḷak vṛuddhine pāmato jāy tem tem te chhidranī vṛuddhi thatī jāy ne temā ākāsh paṇ utpanna thato jaṇāy, ane jyāre e vṛuddh avasthāne pāme tyāre enā indriyonā chhidra te sankochne pāmatā jāy ne temā ākāsh paṇ lay thato jaṇāy; tem jyāre Virāṭ deh ūpaje tyāre tene avāntar hṛudayādik chhidramā ākāsh utpanna thato jaṇāy ane jyāre e Virāṭ dehno lay thāy tyāre ākāsh lay pāmyo jaṇāy; em ākāshnī utpatti ane lay chhe.260 Paṇ je ākāsh sarveno ādhār chhe te to jem Prakṛuti-Puruṣh nitya chhe261 tem nitya chhe, enī utpatti ne lay te kahevāy nahī. Ane vaḷī samādhie karīne paṇ ākāshnī utpatti ne lay chhe, tenī rītne to je samādhivāḷā chhe te jāṇe chhe.”262

Pachhī Paramānand Swāmīe Swayamprakāshānand Swāmīne prashna pūchhyo je, “Suṣhumṇā nāḍī te dehne māhelī kore kem rahī chhe ane dehthī bahār kem rahī chhe?” Tyāre e prashnano uttar Swayamprakāshānand Swāmīe karavā mānḍyo paṇ thayo nahī. Pachhī Shrījī Mahārāj bolyā je, “Ā brahmānḍmā jeṭalu kārkhānu chhe, teṭalu ja ā pinḍmā paṇ chhe; ane pinḍmā alp chhe ne brahmānḍmā mahat chhe. Ane jevo ā pinḍno ākār chhe tevo ja brahmānḍno ākār chhe. Ane jem brahmānḍmā nadīo chhe tem pinḍmā nāḍīo chhe, ane jem brahmānḍmā samudra chhe tem pinḍmā kukṣhine viṣhe jaḷ chhe, ane jem tyā chandra-sūrya chhe tem pinḍmā iḍā-pingalā nāḍīne viṣhe chandra-sūrya chhe; ityādik sāmagrī jem brahmānḍmā chhe tem pinḍmā chhe.263 Ane ā pinḍmā je indriyonī nāḍīo chhe tenī brahmānḍ264 sāthe ekatā chhe. Te jihvānā antne pāme tyāre Varuṇ Devne pamāy chhe, ane vāk indriynā antne pāme tyāre Agni Devne pāme chhe, ane tvachānā antne pāme tyāre Vāyu Devne pāme chhe, ane shishnanā antne pāme tyāre Prajāpatine pāme chhe, ane hāthnā antne pāme tyāre Indrane pāme chhe; ane tem ja hṛudayne viṣhe rahī je suṣhumṇā nāḍī tenu ant je brahmarandhra tene jyāre pāme tyāre shishumār chakrane viṣhe rahī je Vaishvānar nāme agni abhimānī devatā tene pāme chhe. Tyāre brahmarandhrthī laīne Prakṛuti-Puruṣh sudhī ek tejno mārg saḷang rahyo chhe tene dekhe chhe. te tejnā mārgne suṣhumṇā kahīe.265 Evī rīte suṣhumṇā nāḍī pinḍmā ne brahmānḍmā rahī chhe.”

Pachhī vaḷī Paramānand Swāmīe Swayamprakāshānand Swāmīne prashna pūchhyo je, “Pratham jāgrat avasthāno lay chhe ke swapnano laya chhe ke suṣhuptino lay chhe?”266 Tyāre e prashnano uttar Swayamprakāshānand Swāmīne na āvaḍyo, tyāre Shrījī Mahārāj bolyā je, “Jāgrat avasthāne viṣhe snehe karīne Bhagwānnī mūrtine viṣhe lakṣh267 thāy tyāre pratham jāgrat avasthāno lay thāy chhe ane pachhī swapnano ne suṣhuptino lay thāy chhe. Ane jyāre mane karīne chintavan karate karate swapnane viṣhe Bhagwānnī mūrtimā lakṣh thāy tyāre pratham swapnano laya thāy ane pachhī jāgratno ne suṣhuptino lay thāy chhe. Ane jyāre Bhagwānnī mūrtinu chintavan karate karate upashampaṇe karīne lakṣh thāy chhe, tyāre pratham suṣhuptino lay thāy chhe ane pachhī jāgratno ne swapnano lay thāy chhe.” Evī rīte e prashnano uttar karyo.

Pachhī vaḷī Swayamprakāshānand Swāmīe Paramānand Swāmīne prashna pūchhyo je, “Bhagwānne viṣhe gnānshakti, kriyāshakti ane ichchhāshakti chhe te kem samajavī?” Tyāre Shrījī Mahārāj hasīne bolyā je, “Eno uttar to tamane paṇ nahī āvaḍato hoy.” Em kahīne pote uttar karavā lāgyā je, “Ā jīv jyāre sattvaguṇ pradhānpaṇe vartato hoy ane tyāre je karma kare te karmanu faḷ268 te jāgrat avasthā chhe. Ane ā jīv jyāre rajoguṇ pradhānpaṇe varte ane te samaymā je karma kare te karmanu faḷ swapna avasthā chhe. Ane jyāre ā jīv tamoguṇ pradhānpaṇe vartato hoy ane te samaymā je karma kare tenu faḷ te suṣhupti avasthā chhe. Ane te suṣhupti avasthāne ā jīv pāme chhe tyāre jevī pāṇānī shilā hoy te jevo jaḍ thaī jāy chhe ane ene koī prakārnu gnān rahetu nathī je, ‘Hu panḍit chhu ke mūrkh chhu, ke ā kām karyu chhe ke ā kām karavu chhe, ke ā mārī jāti chhe ke āvo māro varṇa chhe ke āvo māro āshram chhe, ke ā māru nām chhe ke ā māru rūp chhe, ke hu dev chhu ke manuṣhya chhu, ke bāḷak chhu ke vṛuddh chhu, ke dharmiṣhṭha chhu ke pāpiṣhṭh chhu,’ ityādik koī prakārnu gnān rahetu nathī. Ane evī rītno jyāre ā jīv thaī jāy chhe tyāre je Bhagwān chhe te ene gnānshaktie karīne suṣhuptimāthī jagāḍīne ene enī sarve kriyānu gnān āpe chhe; tene gnānshakti kahīe. Ane e jīv je je kriyāne viṣhe pravarte chhe te Bhagwānnī je kriyāshakti tenu avalamban karīne pravarte chhe; tene kriyāshakti kahīe. Ane e jīv je je koī padārthnī ichchhāne prāpta thāy chhe te Parameshvarnī ichchhāshaktine avalambane karīne prāpt thāy chhe; tene ichchhāshakti kahīe. Ane e jīvne jāgrat, swapna ane suṣhupti e traṇ avasthā bhogavāy chhe te kevaḷ karme karīne ja nathī bhogavātī; e to ene karmanā faḷ-pradātā je Parameshvar te e jīvne jyāre karma-faḷne bhogavāve chhe tyāre bhogave chhe. Kem je, ā jīv jyāre jāgrat avasthānā faḷne bhogavato hoy ne tyāre e ichchhe je, ‘Māre swapnamā javu chhe,’ to enī vate swapnamā javāy nahī, shā māṭe je, faḷ-pradātā je Parameshvar te enī vṛuttione rūndhī rākhe chhe. Ane swapnamāthī jāgratmā āvavāne ichchhe to jāgratmā avāy nahī ane suṣhuptimā paṇ javāy nahī; ane suṣhuptimāthī swapnamā tathā jāgratmā avāy nahī; e to jyāre je karmanā faḷnā bhogavāvanārā Parameshvar chhe te ene je avasthānā karma-faḷne bhogavāve tene ja bhogavī shake chhe, paṇ e jīv potānī ichchhāe karīne athavā karme karīne karmanā faḷne bhogavī shakato nathī. Evī rīte Bhagwānne viṣhe gnānshakti, kriyāshakti ane ichchhāshakti te rahī chhe.”269 Em Shrījī Mahārāje kṛupā karīne uttar karyo.

॥ Iti Vachanamrutam ॥ 65 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

260. Sṛuṣhṭi samaye ākāshnī utpatti thāy chhe ane pralay samaye lay thāy chhe teno ā sthaḷe prasang nathī, parantu sharīrmā je ākāshnī utpatti ane layno vyavahār thāy chhe teno prasang chhe. Te vyavahār paṇ vāstavik nathī, aupādhik chhe, āṭalo abhiprāy chhe.

261. Nitya tattvomā traṇ bhed chhe: (1) kūṭasth nitya, (2) pravāh nitya, (3) pariṇāmī nitya. (1) Je bhūt, bhaviṣhya ane vartamān traṇey kāḷmā pariṇāmne ja na pāme tene kūṭasth kahevāy chhe. Jevā ke ātmā, Akṣharbrahma, Paramātmā. (2) Gāmmā rahetī prajā badalātī rahe tem chhatā te gāmne baso varas, pāchaso varas jūnu kahevāy, kāraṇ ke prajāno pravāh chālu ja hoy chhe. Jem deshnī swatantratānā samaythī rāṣhṭrapatinu sthān chhe, temā rāṣhṭrapati badalātā rahe, chhatā tenā sthānnī ummar deshnī swatantratā jeṭalī ja kahevāy. Tevī rīte Puruṣhnī nityatā samajavī. Brahmānḍonī mahā-utpatti veḷāe Puruṣh badalāy, tem chhatā Puruṣh nāmthī chālyu āvatu ek utpattinu kāraṇbhūt sthān tene nitya kahevāya chhe. (3) Pariṇām badalātu rahe chhatā tattva tenu te rahe. Jem suvarṇ tenu te rahe paṇ tenā kunḍal, vīṭī, hār vagere bane; tevī rīte māyānī pariṇāmī nityatā jāṇavī. Prastut sandarbhmā Prakṛuti, Puruṣh nitya chhe tem ākāshnī nityatā kahī chhe. Te fakta nityatva dharmane līdhe ja jāṇavī. Parantu Prakṛuti, Puruṣh tem ja Chidākāsh traṇeya tattvonī nityatāmā bhed chhe. Chidākāsh kūṭasth nitya chhe. Jyāre Prakṛuti tathā Puruṣh kramashah pariṇāmī nitya ane pravāh nitya chhe.

262. Te Gaḍhaḍā Pratham Prakaraṇnā 46mā Vachanāmṛutmā kahyu chhe.

263. Ane je brahmānḍ chhe te Vairāj-Puruṣhno deh chhe, tenu varṇan Bhāgwat (2/1/26-39)mā “Pātālametasya hi pādamūlam” ityādi shlokthī karyu chhe.

264. Vairāj-Puruṣhnā indriyo sāthe.

265. Te nāḍī Bhagwānnā dhāmnā mārgrūp chhe. “Tayordhvamāyannamṛutatvameti” (Kaṭhopaniṣhad: 2/3/16) em Shrutimā kahyu chhe.

266. Samādhimā traṇ avasthāno lay thāy chhe, temā.

267. Ekāgratā, tanmaypaṇu.

268. Karma-faḷnu bhog-sthān.

269. Te shaktio sarva jīvonā guṇ-karmānusāre jīvmā rahelī gnānādi shaktione prere chhe, māṭe Bhagwānmā viṣhamtā nathī.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase