share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 69

Duṣhṭnā ane Sādhunā Dharmanu

Samvat 1876nā Chaitra sudi 12 Dvādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ āthamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrī Vāsudev Nārāyaṇnī sandhyā ārtī thaī rahī te pachhī Nārāyaṇ-dhūnya karīne pachhī Shrījī Mahārāj bolyā je, “Dharma te kenu nām chhe? Eno Shāstranī rīte uttar karo. Ane je hinsak rājā hatā te paṇ sharaṇe āvyo hoy tene māratā nahī ane māravā paṇ detā nahī. Māṭe sharaṇe āvyo je jīv tene māryānu jem pāp chhe, tem bījāne māryānu pāp chhe ke nathī?” Pachhī eno uttar jem jene bhāsyo tem teṇe karavā mānḍyo, paṇ Shrījī Mahārāje āshankā karī eṭale koīthī uttar thayo nahī. Pachhī muni sarve bolyā je, “He Mahārāj! Ame e ja tamane prashna pūchhīe chhīe je, yagnādikne viṣhe pashu-hinsā sahit dharma kahyo chhe ane ahinsārūp paṇ dharma kahyo chhe. Māṭe e jem yathārth hoy tem kaho.” Pachhī Shrījī Mahārāj bolyā je, “Hinsāyukta je dharma chhe te to dharma, arth ane kāmpar chhe; te paṇ hinsānā sankochne arthe kahyo chhe. Ane ahinsāmay je dharma chhe te mokṣh-parāyaṇ chhe ane e sādhuno dharma chhe. Ane hinsāmay je dharma chhe te to rāgprāpt chhe, paṇ kalyāṇne arthe nathī. Ane je ahinsārūp dharma chhe te to kevaḷ kalyāṇne arthe chhe. Māṭe gṛuhasth athavā tyāgī e sarvene ahinsārūp je dharma te ja kalyāṇne arthe kahyo chhe. Jem Rājā Uparicharvasu280 rājyamā hatā toy paṇ ahinsā-dharmane viṣhe rahyā hatā. Te māṭe sādhue to man-karma-vachane karīne koīnu bhūnḍu vānchavu nahī ane koī vātno ahankār rākhavo nahī ane sarvanā dāsānudās thaīne rahevu. Ane krodhe yukta je prakṛuti te to duṣhṭno dharma chhe ane shānt swabhāve vartavu te ja sādhuno dharma chhe. Ane koī kaheshe je, ‘Hajāro māṇasne niyammā vartāvavā hoy tene kem sādhutā grahaṇ karye chāle?’ To eno uttar e chhe je, Rājā Yudhiṣhṭhirnu hajāro gāumā rājya hatu toy paṇ sādhutā rākhī hatī. Ane ḍārā denārā to Bhīmsen jevā hajāro hoy, te vārīe toy paṇ karyā vinānu rahevāy nahī. Māṭe tīkhā swabhāvavāḷānī to kāī khoṭ nathī, evā to ghaṇāy hoy paṇ sādhu thavu e ja ghaṇu durlabh chhe.”

॥ Iti Vachanamrutam ॥ 69 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

280. Matsya-Purāṇ, A. 142; Mahābhārat, Shāntiparva: 322; Skand-Purāṇ, Vāsudev-Māhātmya: 6/37-40.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase