share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 70

Kākābhāīnu, Chorne Kānṭo Vāgyānu

Samvat 1876nā Chaitra sudi 15 Pūnamne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā ugamṇe dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane māthe hīrkornu dhoḷu dhotiyu bāndhyu hatu ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne hastakamaḷmā Tulsīnī māḷā laīne feravatā hatā ne potānā mukhārvindnī āgaḷ Paramhansa tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Moṭā moṭā Paramhansa māhomāhī prashna-uttar karo tathā koī haribhaktane pūchhavu hoy to Paramhansane pūchho.” Tyāre gām Rojkānā haribhakta Kākābhāīe Nityānand Swāmīne prashna pūchhyo je, “Antarne māhelī kore ek kahe chhe je, ‘Viṣhayne bhogavīe,’ ane ek tenī nā pāḍe chhe, te nā pāḍe chhe te koṇ chhe ne hā pāḍe chhe te koṇ chhe?” Tyāre Nityānand Swāmīe kahyu je, “Nā pāḍe chhe te jīv chhe ne hā pāḍe chhe te man chhe.” Tyāre Shrījī Mahārāj bolyā je, “Lyo, e prashnano uttar ame karīe je,281 ā āpaṇe chhīe te je divasthī samajaṇā thayā ane mābāpnī oḷakhāṇ paḍī te divasthī mābāpe nishchay karāvyo je, ‘Ā tārī mā ne ā tāro bāp, ne ā tāro kāko ne ā tāro bhāī, ne ā tāro māmo ne ā tārī ben, ne ā tārī māmī ne ā tārī kākī, ne ā tārī māshī ne ā tārī bhesh, ne ā tārī gāy ne ā tāro ghoḍo, ne ā tāru lūgaḍu ne ā tāru ghar, ne ā tārī meḍī ne ā tāru khetar, ne ā tārā ghareṇā;’ ityādik je kusangīnā shabda te ā jīvnī buddhimā rahyā chhe. Te kevī rīte rahyā chhe? To jem koīk strīo bharat bhare chhe temā kāchno kaṭako hoy chhe, tem bharatne ṭhekāṇe buddhi chhe ane kāchnā kaṭakāne ṭhekāṇe te jīv chhe. Te buddhimā e kusangīnā shabda ne tenā rūp te panch-viṣhaye sahit rahyā chhe; ane te jīvne pachhī satsang thayo tyāre sante Parameshvarnā mahimānī ne viṣhay-khanḍannī ne jagat mithyānī vārtā karī,282 te santnī vārtā ne te santnā rūp te paṇ e jīvnī buddhimā rahyā chhe. Te e be lashkar chhe ne sām-sāmā ūbhā chhe. Jem Kuru Kṣhetrane viṣhe Kaurav ne Pānḍavnā lashkar sām-sāmā ūbhā hatā, ne paraspar tīr ne barachhī ne bandūk ne top ne janjāḷonī laḍāī thatī hatī, ane koīk taravāre laḍatā hatā ne koīk gadāe laḍatā hatā ne koīk bathobath laḍatā hatā, ne temā koīnu māthu ūḍī gayu ne koīnī sāthaḷ kapāī gaī, em kachcharghāṇ ūḍato hato. Tem ā jīvnā antahkaraṇmā paṇ je kusangīnā rūp chhe te panch-viṣhayrūpī shastra bāndhīne ūbhā chhe, ane vaḷī je ā santnā rūp chhe te paṇ, ‘Bhagwān satya ne jagat mithyā ne viṣhay khoṭā,’ evā je shabda te rūpī shastra bāndhīne ūbhā chhe. Ane e bene paraspar shabdanī laḍāī thāy chhe. Te jyāre kusangīnu baḷ thāy chhe tyāre viṣhay bhogavyānī ichchhā thaī āve chhe ne jyāre ā santnu baḷ thāy chhe tyāre viṣhay bhogavyānī ichchhā nathī thatī; em paraspar antahkaraṇmā laḍāī thāy chhe. Te jem

‘Yatra Yogeshvarah Kṛuṣhṇo yatra Pārtho Dhanurdharah |
Tatra Shrīrvijayo bhūtirdhrūvā nītirmatirmam ||’
283

“E shlokmā kahyu chhe je, ‘Jyā Yogeshvar evā je Shrī Kṛuṣhṇa Bhagwān chhe ane dhanuṣhanā dhartal Arjun chhe, tyā ja Lakṣhmī chhe, vijay chhe, aishvarya chhe ane achaḷ nīti chhe.’ Tem jenī kore ā sant-manḍaḷ chhe teno ja jay thashe em nishchay rākhavo.”

Tyāre vaḷī te Kākābhāīe prashna pūchhyo je, “He Mahārāj! E santnu baḷ vadhe ne kusangīnu baḷ ghaṭe teno sho upāy chhe?” Tyāre Shrījī Mahārāj bolyā je, “Antarmā je kusangī rahyā chhe ne bahār rahyā chhe te be ek chhe, ane vaḷī antarmā sant rahyā chhe ne bahār rahyā chhe te be ek chhe. Paṇ je antarmā kusangī chhe tenu bahārnā kusangīne poṣhaṇe karīne baḷ vadhe chhe ane antarmā je sant chhe tenu paṇ bahārnā je sant chhe tene poṣhaṇe karīne baḷ vadhe chhe.284 Māṭe bahārnā kusangīno sang na kare ne bahārnā je sant chhe teno ja sang rākhe to kusangīnu baḷ ghaṭī jāy ne santnu baḷ vadhe em chhe.” Em Shrījī Mahārāje kahyu.

Tyāre vaḷī Kākābhāīe prashna pūchhyo je, “He Mahārāj! Ekane to kusangīnī laḍāī āḷasī gaī chhe ne santnu ja baḷ chhe ek evo chhe, ane ekane to em ne em laḍāī thatī rahe chhe; te e bemā jene laḍāī āḷasī gaī chhe te mare tyāre tene Bhagwānnā dhāmnī prāpti thāy temā to kāī sanshay nathī, paṇ jene laḍāī em ne em thāy chhe te mare tenī shī gati thāy? Te kaho.” Tyāre Shrījī Mahārāj bolyā je, “Jem ek laḍavā nīsaryo tene āgaḷ Vāṇiyā ke garīb varṇa āvyā tene jītī gayo te paṇ jītyo ja to. Ane ek to laḍavā nīsaryo tene āgaḷ Ārabnī berakh āvī tathā Rajpūt āvyā tathā Kāṭhī tathā Koḷī āvyā, tene to jītavā kaṭhaṇ ja chhe paṇ kāī e Vāṇiyānī peṭhe tarat jitāī jāy evā nathī, māṭe e to em ne em laḍe chhe. Ane temā jo jītyo to jītyo ane jo laḍate laḍate shatruno haṭhāvyo to na haṭhyo, paṇ dehno āyuṣhya āvī rahyo ane mṛutyune pāmyo. To paṇ je eno dhaṇī chhe te shu nahī jāṇe je, ‘Ene āgaḷ āvā karaḍā māṇas āvyā hatā te nahī jitāy ane ānī āgaḷ to Vāṇiyā āvyā hatā te jitāy evā hatā?’ Em e bey dhaṇīnī najarmā hoy. Tem enī Bhagwān sahāy kare je, ‘Āne āvā sankalp-vikalpnu baḷ chhe ane laḍāī le chhe, māṭe ene shābāsh chhe;’ em jāṇīne Bhagwān enī sahāy kare chhe. Māṭe befikar rahevu. Kāī chintā rākhavī nahī. Bhagwānne em ne em bhajyā karavu ne santno samāgam adhik rākhavo ne kusangīthī chheṭe rahevu.” Em prasanna thaīne Shrījī Mahārāj bolatā havā.

Tyāre gām Jasakāvāḷā Jīvābhāīe Nityānand Swāmīne prashna pūchhyo je, “Bhagwānno aḍag nishchay kem thāy?” Tyāre Nityānand Swāmī bolyā je, “Kusangī thakī chheṭe rahīe ane santno samāgam atishay rākhīe to te santnī vāte karīne Bhagwānno aḍag nishchay thāy ane jo kusangīno sang karīe to aḍag nishchay na thāy.” Tyāre vaḷī Shrījī Mahārāj bolyā je, “Lyo, ame eno uttar karīe je, Bhagwānno nishchay karavo te ekalo potānā jīvnā kalyāṇne ja arthe karavo,285 paṇ koīk padārthnī ichchhāe karīne na karavo je, ‘Hu satsang karu to māro deh māndo chhe te sājo thāy, athavā vānziyo chhu te dīkaro āve, ke dīkarā marī jāy chhe te jīvatā rahe, ke nirdhan chhu te dhanvān thau, ke gām-garās gayo chhe te satsang karīe to pāchho āve,’ evī jātnī je padārthnī ichchhā te rākhīne satsang na karavo. Ane jo evī jātnī ichchhā rākhīne satsang kare ane e padārthnī ichchhā pūrī thāy to atishay pāko satsangī thaī jāy ane jo ichchhā pūrī na thāy to nishchay ghaṭī jāy. Māṭe satsang karavo te pote potānā jīvnā kalyāṇne ja arthe karavo, paṇ koī padārthnī ichchhā to rākhavī ja nahī. Kā je, gharmā das māṇas hoīe ane te dasenu mṛutyu āvyu hoy temāthī ek jaṇ jo ūgare to shu thoḍo chhe? Ke hāthmā rāmpattar āvavānu hoy ane roṭalā khāvā maḷe to shu thoḍā chhe? Sarve janāru hatu temāthī eṭalu rahyu te to ghaṇu chhe; em mānavu. Em atishay dukh thavānu hoy to temāthī Parameshvarno āsharo karīe to thoḍuk ochhu thāy kharu, paṇ e jīvne em samajātu nathī. Ane jo shūḷī lakhī hoy to kānṭethī ṭaḷī jāy eṭalo to fer paḍe chhe. Tyā ek vārtā chhe je, ek gāmmā chor bahu rahetā. Temāthī ek chor sādhune pāse besavā āvato hato. Tene mārgne viṣhe pagmā kānṭo vāgyo, te pagmā sonsaro nīkaḷyo. Teṇe karīne pag sūṇyo te chorīe na javāṇu ane bījā chor to chorī karavā gayā. Te ek rājāno khajīno fāḍīne ghaṇuk dhan laī āvyā ane saue māhomāhī vahechī līdhu. Te paisā bahu āvyā. Tene sāmbhaḷīne chor je sādhu pāse āvato hato ne kānṭo lāgyo hato tenā mābāp, strī ane sagā sarve vaḍhavā lāgyā je, ‘Tu chorī karavā na gayo ane sādhu pāse gayo te āpaṇu bhūnḍu thayu ne te chor chorī karīne lāvyā to keṭalāy paisā emane āvyā.’ Ne em vārtā kare chhe tyā rājānu lashkar āvyu. Te sarve chorne zālīne shūḷīe dīdhā, tene bheḷe ene paṇ zālīne shūḷīe devā sāru laī gayā. Tyāre te sarve gāmne māṇase tathā sādhue sākh pūrī je, ‘Ā to chorī karavā no’to gayo, ene to kānṭo vāgyo hato.’ Tyāre te ūgaryo. Em satsang kare chhe tene shūḷī jeṭalu dukh hoy to kānṭe maṭe chhe; kā je, ame Rāmānand Swāmī pāse māgī līdhu chhe je, ‘Tamārā satsangī hoy tene ek vīchhīnu dukh thavānu hoy to te mane ek ek rūvāḍe koṭi koṭi vīchhīnu dukh thāo paṇ tamārā satsangīne te thāo nahī; ane tamārā satsangīne prārabdhamā rāmpattar lakhyu hoy te rāmpattar mane āve paṇ tamārā satsangī anna-vastre karīne dukhī na thāy; e be var mane āpo.’ Em me Rāmānand Swāmī pāse māgyu, tyāre mane Rāmānand Swāmīe rājī thaīne e var āpyo chhe. Māṭe je koī satsang kare chhe tene vyavahāre dukh thāvānu lakhyu hoy te thāy nahī. To paṇ padārth nāshvant chhe, māṭe e padārthnī ichchhāe satsang kare to ene nishchaymā sanshay thayā vinā rahe ja nahī. Māṭe satsang karavo te to ekalo niṣhkāmpaṇe potānā jīvnā kalyāṇne ja arthe karavo, to aḍag nishchay thāy.” Ityādik ghaṇīk vārtā to karī chhe paṇ ā to dishmātra lakhī chhe.

॥ Iti Vachanamrutam ॥ 70 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

281. Man gnān meḷavavā māṭenu sādhan chhe. Tethī jyā sudhī jīvne ā loknu, panch-viṣhaynu athavā koī paṇ gnān prāpt thayu nathī, tyā sudhī manno sambandh chhūṭavāno ja nathī. Jem āmbalīno kachūko ane tenī chhāl joḍāyelā chhe, tem man ane jīv joḍāyelā chhe. To viṣhaynā bhogrūp gnān-prāptinā samaye ja ek hā pāḍe ane ek nā pāḍe chhe, ā prakārnu man tathā jīvātmānu judāpaṇu sambhavatu nathī. Tethī Nityānand Swāmīnā uttarne ayogya jāṇī pote Shrī Harī uttar kare chhe.

282. “Ā tāro pitā nathī, ā tārī mātā nathī, ā tāru ghar nathī, ā tāru dhan nathī, tu to brahmarūp ātmā chhu ane Bhagwānno dās chhu,” vagere vārtā.

283. Gītā: 18/78.

284. Bahārnā sant je je prakāre prasanna thāy tem karavu, te ja antarnā santnu poṣhaṇ kahyu chhe.

285. Kusangthī chheṭe rahetā ane sant-samāgam karatā paṇ koī kāmnāthī karelo Bhagwānno nishchay, te kāmnā siddha na thāy to samūḷo nāsh thaī jāy chhe. Māṭe, “Potānā mokṣh māṭe ja nishchay karavo,” em hetu batāvyo nathī, tethī prashnano uttar yathārth na thayo em jāṇīne Shrī Hari pote ja te prashnano uttar kahe chhe. Potānā mokṣh māṭe ja karelo nishchay Nityānand Munie kahelā sādhanthī sthir thāy chhe, koī kāmnāne uddeshīne karelo nishchay to sthir thato nathī; āṭalo uttarno āshay chhe.

321. Shrījī Mahārājnā ā vachanne puṣhṭa karatā Guṇātītānand Swāmī kahe chhe: “...dravya gayu ke dīkaro deh mūkī gayo ke khāvā anna na maḷyu to temā samajaṇ kām āve chhe. Te ek vāṇiye pardeshmā jaīne karoḍya sonānā rāḷ (chalaṇī nāṇu) bheḷā karyān ne vahāṇ bharīne āvyo. Teṇe kānṭhe ūtaravā pāṭiyā upar pag dīdho ke vahāṇ būḍyu. Tyāre vāṇiyo kahe, ‘Aho, thayu ne māthe.’ Paṇ pachhī kahe, ‘Janmyā tyāre e kyā hatā?’ Tem ja ek fakīrne rastāmā chālatā doraḍu maḷyu. Te teṇe khabhe nākhyu hatu paṇ te pāchhu paḍī gayu. Pachhī thoḍok chālyo tyāre khabar paḍī. Tyāre kahe chhe, ‘Kāī nahī, muj ku rassā pāyā ja no’tā.’ Em vichārīne ānandmā rahevu. Vaḷī, Kākābhāīnā Vachanāmṛutmā (Gaḍhaḍā Pratham 70) paṇ kahyu chhe je, ‘Gharmā das māṇas hoīe ne te sarve maravānā hoy, temāthī ek bache to shu thoḍo chhe?’ Māṭe em samajavu.”

[Swāmīnī Vāt: 6/28]

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase