share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 71

Bhagwānnu Swarūp Akṣhardhām Sahit Virāje Chhe

Samvat 1876nā Chaitra vadi 4 Chaturthīne divas sānjne same Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā āthamṇe dvār meḍīnī āgaḷ oṭā upar ḍholiyo ḍhaḷāvīne virājmān hatā ne dhoḷo khes paheryo hato ne dhoḷī chādar oḍhī hatī ne māthe dhoḷo fenṭo bāndhyo hato ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī ne Muktānand Swāmī ādik sādhu vājintra vajāḍīne kīrtan gātā hatā.

Pachhī Shrījī Mahārāj bolyā je, “Have kīrtan-bhaktinī samāpti karīne māhomāhī prashna-uttar karo.” Pachhī Somale Khāchare prashna pūchhyo je, “Bhagwān potānā bhaktanā sarve aparādh māf kare chhe, paṇ evo kayo aparādh chhe je Bhagwān māf na kare?” Tyāre Shrījī Mahārāj bolyā je, “Bījā sarve aparādh Bhagwān māf kare chhe, paṇ Bhagwānnā bhaktano droh kare e aparādhne Bhagwān māf nathī karatā; māṭe Bhagwānnā bhaktano koī prakāre droh karavo nahī. Ane vaḷī, Bhagwānnā sarve aparādh thakī je Bhagwānnā ākārnu khanḍan karavu e moṭo aparādh chhe, te māṭe e aparādh to kyārey paṇ karavo nahī. Ane e aparādh kare to ene panch mahāpāp karatā paṇ adhik pāp lāge chhe. Ane Bhagwān to sadā sākārmūrti chhe, tene je nirākār samajavā e ja Bhagwānnā ākārnu khanḍan karyu kahevāy chhe. Ane Puruṣhottam evā je Bhagwān te je te koṭi sūrya, chandra sarakhu tejomay evu potānu Akṣhardhām tene viṣhe sadā divyākār thakā virājmān chhe ane brahmarūp evā je anant koṭi mukta temaṇe sevyā chhe charaṇkamaḷ jenā evā chhe. Ane Parabrahma Puruṣhottam evā je e Bhagwān te ja pote kṛupāe karīne jīvnā kalyāṇne arthe pṛuthvīne viṣhe prakaṭ thāy chhe, tyāre je je tattvano286 angīkār kare chhe te sarve tattva brahmarūp287 chhe; kā je, Rām-Kṛuṣhṇādik avatārne viṣhe sthūḷ, sūkṣhma ane kāraṇ e traṇ deh tathā jāgrat, swapna ane suṣhupti e traṇ avasthā te jaṇāy chhe tathā dash indriyo, panch prāṇ ityādik sarve tattva manuṣhyanī peṭhe jaṇāy chhe, paṇ e sarve brahma288 chhe paṇ māyik nathī. Te māṭe e Bhagwānnā ākārnu khanḍan kyārey paṇ na karavu.”

Pachhī Mātare Dhādhale prashna pūchhyo je, “Īrṣhyānu shu rūp chhe?” Tyāre Shrījī Mahārāj bolyā je, “Jenī upar jene īrṣhyā hoy tenu rūḍu thāy tyāre tethī khamāy nahī ane tenu bhūnḍu thāy tyāre rājī thāy, e īrṣhyānu lakṣhaṇ chhe.”

Pachhī Shrījī Mahārāje muni pratye prashna pūchhyo je, “Bhagwānnī pratyakṣh mūrtino nishchay hoy ane bhajan karato hoy ne satsangnā niyam pramāṇe vartato hoy ane tenu kalyāṇ thāy e to satsangnī rīti chhe; paṇ shāstramā kalyāṇnī kem rīti chhe? Ane Vedno arth to ati kaṭhaṇ chhe, māṭe tenī kathā thatī nathī; ane Shrīmad Bhāgwat Purāṇ ane Bhārat emā Vedno ja arth chhe ne sugam chhe, māṭe tenī jagatmā kathā thāy chhe. Māṭe Shāstranī rīte karīne kalyāṇ thatu hoy tem kaho. Ane Shankarāchārye to nirākārpaṇe Bhagwānnu pratipādan karyu chhe ane Rāmānujādik je āchārya temaṇe to sākārpaṇe Bhagwānnu pratipādan karyu chhe; māṭe evī rīte Shāstrano mat laīne uttar karo.” Pachhī Munie Shāstranī rīte nirākārno pakṣh khoṭo karīne sākār Bhagwānne bhajane karīne kalyāṇ chhe evī rīte pratipādan karyu. Pachhī Shrījī Mahārāj bolyā je, “Ame paṇ e ja pakṣhanu grahaṇ karīe chhīe. Paṇ temā tamane ek prashna pūchhīe chhīe je, “Nirākār evu je Akṣharbrahma289 tethī par ne sadā sākār evā je Puruṣhottam Bhagwān te pṛuthvī upar prakaṭ maḷyā te keḍe Brahmapur tathā Vaikunṭh, Shvetdvīp e ādik je Bhagwānnā dhām te dhāmne dekhavānī jene lālach rahe tyāre ene nishchay chhe ke nathī?” Pachhī Muni bolyā je, “Bhagwān maḷyā pachhī jenā manmā em rahetu hoy je, ‘Jyāre Akṣharādik dhām dekhīshu athavā koṭi koṭi sūryano prakāsh dekhīshu tyāre āpaṇu kalyāṇ thayu,’ evī samajaṇvāḷāne to yathārth Bhagwānno nishchay nathī.” Pachhī Shrījī Mahārāj bolyā je, “Eṇe Brahmapurādik dhāmne tathā Brahmaswarūpne dekhyānī lālach rākhī e te shu eṇe pāp karyu je nishchaynī nā pāḍo chho?” Pachhī muni bolyā je, “Jeṇe pratyakṣh pramāṇ Bhagwānne darshane karīne kalyāṇ mānyu hoy te Brahmapur, Golok ādik je dhām chhe te paṇ Bhagwānnā ja chhe, māṭe tenī paṇ aruchi shā sāru rākhe? Paṇ Bhagwān vinā ene ichchhe nahī.” Pachhī Shrījī Mahārāj bolyā je, “Te dhām ne te dhāmne viṣhe rahyā je pārṣhad te to Chaitanyamūrti chhe ne māyāpar chhe, māṭe emā shu dūṣhaṇ chhe je ene ichchhe nahī? Ane Bhagwān pṛuthvī upar prakaṭ virājatā hoy ne tyā je sevak hoy te paṇ marī jāy evā hoy ane ghar hoy te paṇ paḍī jāy evān hoy, te kem samajo chho?” Pachhī Muni bolyā je, “E gharne to ame Brahmapurādik dhām samajīe chhīe ne e sevakne to ame brahmarūp samajīe chhīe.” Pachhī Shrījī Mahārāj bolyā je, “Brahmapur ne Brahmapurne viṣhe rahyā je Bhagwānnā pārṣhad te to akhanḍ chhe ne avināshī chhe, tene martyaloknā nāshvant evā je ghar ne pārṣhad te be barobar kem kaho chho?” Pachhī Nityānand Swāmī bolyā je, “He Mahārāj! Eno uttar to tame karo.” Pachhī Shrījī Mahārāj bolyā je, “Bhagwān jīvnā kalyāṇne arthe jyāre mūrti dhāraṇ kare tyāre potānu je Akṣhardhām290 ane Chaitanyamūrti evā je pārṣhad ane potānā je sarve aishvarya te sahit ja padhāre chhe, paṇ e bījānā dekhyāmā āve nahī. Ane jyāre koīk bhaktane samādhine viṣhe alaukik draṣhṭi thāy chhe, tyāre tene Bhagwānnī mūrtine viṣhe koṭi koṭi sūryanā sarakho prakāsh bhāse chhe ane anant koṭi je mukta te paṇ mūrti bheḷā bhāse chhe ane Akṣhardhām paṇ e Bhagwānnī mūrti bheḷu ja bhāse chhe. Māṭe e sarve Bhagwān bheḷu chhe toy paṇ Bhagwān te manuṣhya je potānā bhakta hoy, tenī ja sevāne angīkār kare chhe. Ane te potānā bhaktanā gārya, māṭī ne pāṇānā je ghar tene viṣhe virājmān rahe chhe ane te bhakta dhūp-dīp, anna-vastrādik je je arpaṇ kare chhe tene Bhagwān prītie karīne angīkār kare chhe; te e manuṣhya sevak chhe tene divyarūp pārṣhad bheḷā bheḷavavā vāste kare chhe. Ane je bhaktajan je je vastu Bhagwānne arpaṇ kare chhe te te vastu Bhagwānnā dhāmne viṣhe divyarūp thāy chhe ane e bhakta divyarūp thaīne tene pāme chhe. Māṭe evu achaḷ akhanḍ sukh bhaktajanne pamāḍvāne arthe Bhagwān je te manuṣhya evā je potānā bhaktajan tenī sarve sevāne angīkār kare chhe. Māṭe Bhagwānnā bhaktane Bhagwānnu swarūp Akṣhardhām sahit pṛuthvī upar virājmān chhe em samajavu291 ane bījā āgaḷ paṇ evī rīte vārtā karavī.”

॥ Iti Vachanamrutam ॥ 71 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

286. Pṛuthvī, jaḷ vagere bhūto temaj ākh, kān vagere indriyo.

287. Divyarūp.

288. Divya. “Na bhūtasṛuṣhṭisansthānam deho’sya paramātmanah |” [Mahābhārat (Kumbhakoṇam āvṛutti): 12/206/60]; “Prakṛutim svāmadhiṣhṭhāya |” (Gītā: 4/6); “Yatra trisargo mṛuṣhā |” (Bhāgwat: 1/1/1) ityādi vachanothī Paramātmānā sharīrne aprākṛut, divya, alaukik pratipādan karyu chhe.

289. Ahī dhāmrūp Akṣharno ullekh samajavo. Vachanāmṛut G. Pra. 63 pramāṇe tenu swarūp najarmā na āve tevu moṭu hovāthī tene ahī nirākār kahyu chhe.

290. Ahī darshāvel Akṣhardhām e Shrījī Mahārājnī sāthe pṛuthvī par padhārel Sadguru Guṇātītānand Swāmī ja chhe, jemanī potāne rahevānā Akṣhardhām tarīkenī oḷakhāṇ prasangopātta Shrījī Mahārāje swamukhe ghaṇī vār satsangmā karī chhe. Samagra sampradāymā Vachanāmṛutnā rahasyanā jāṇnār tarīke prasiddhine pāmyā chhe.

291. Akṣhardhām sahit Bhagwānnu swarūp pṛuthvī upar virājmān chhe arthāt, Akṣhar kahetā Guṇātītānand Swāmī sahit Puruṣhottam kahetā Shrījī Mahārāj pṛuthvī par sadā pragaṭ chhe. Ā rītnu gnān guru-paramparā dvārā prāpt karī, Brahmaswarūp Shāstrījī Mahārāje Akṣhare sahit Puruṣhottamnī arthāt Guṇātītānand Swāmī tathā Sahajānand Swāmīnī yugal mūrti padharāvīne ā gnānne mūrtimān karyu chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase