share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 72

Māhātmye Sahit Nishchaynu

Samvat 1876nā Chaitra vadi 11 Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandirne samīpe uttarāde dvār oraḍānī osarīe ḍholiyā upar ugamṇe mukhārvinde virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe pūchhyu je, “He Mahārāj! Kālyane divas tame Dādā Khāchar āgaḷ bahu rūḍī vārtā karī hatī, te vārtā sāmbhaḷvānī amāre sarvene ghaṇī ichchhā chhe.” Pachhī Shrījī Mahārāj bolyā je, “Je Bhagwānnā bhaktane Bhagwānno nishchay māhātmye sahit hoy ne santnu ne satsangīnu māhātmya ghaṇu jāṇato hoy, ne te bhaktanu jo karma kaṭhaṇ hoy ne kāḷ paṇ kaṭhaṇ hoy to paṇ te bhaktane evī bhaktinu atishay baḷ chhe, te kāḷ ne karma e bey maḷīne tenu bhūnḍu karī shakatā nathī. Ane jene Bhagwān ne Bhagwānnā santne viṣhe jo niṣhṭhāmā kāīk fer hoy to tenu Bhagwān rūḍu karavāne ichchhe toy paṇ rūḍu thatu nathī. Ane je garībne kalpāve tenu to koī rīte rūḍu ja thāy nahī. Ane Mahābhāratmā Bhīṣhmapitāe Rājā Yudhiṣhṭhirne em kahyu292 chhe je, ‘Jo tu garībne kalpāvīsh to tu tārā vanshe sahit baḷīne bhasma thaī jaīsh.’ Māṭe Bhagwānno bhakta hoy athavā koī bījo hoy, paṇ garībmātrane leshmātra dukhavavo nahī. Ane jo garībne dukhave to tenu koī prakāre sāru thāy nahī ane jo garībne dukhave to brahmahatyā jeṭalu pāp thāy chhe. Ane tem ja koīkne māthe jūṭhu kalank devu te paṇ brahmahatyā jevu ja chhe; ane jo sāchu kalank hoy to paṇ tene ekānte teḍīne tenu rūḍu thāy em kahevu, paṇ tene fajet karavo nahī. Ane tem ja pānch prakārnī je strīo chhe teno jo dharma-bhang karāve to tene paṇ brahmahatyānu pāp lāge chhe. Te pānch prakārnī strīo kaī? To ek to potāne sharaṇe āvī hoy293 ane bījī te potānī strī hoy ane vrat-upavāsne divase potāno sang karavā na ichchhatī hoy ane trījī te pativratā hoy ane chothī te vidhavā strī ane pānchmī te vishvāsī294 strī - e pānch prakārnī strīone sangāthe jo vyabhichār kare to tene brahmahatyānu pāp lāge chhe. Temā je vidhavā strī chhe tenu jo man kumārgne viṣhe ḍolatu hoy to tene samajāvīne dharmamā rākhavī.”

Pachhī Muni je te Bhagwānnā rasik kīrtan gāvā lāgyā. Tene sāmbhaḷīne Shrījī Mahārāj bolyā je, “Bhagwān jīvnā kalyāṇne arthe deh dhare chhe tyāre manuṣhyanā jevī ja sarve kriyā hoy, tene dekhīne je Bhagwānnā bhakta hoy te to charitra karī jāṇe ane vimukh jīv hoy athavā kācho-pocho haribhakta hoy te to te charitrane viṣhe doṣh paraṭhe. Jem Shukjīe Rāspanchādhyāyīnu varṇan karyu tyāre Rājā Parīkṣhitne sanshay thayo. Pachhī em pūchhyu je, ‘Bhagwān to dharmanī maryādā sthāpan karavāne arthe prakaṭ thayā hatā, teṇe parstrīno sang karīne dharmano bhang kem karyo?’295 Evī rīte doṣh līdho. Ane Shukjīe to samajī vichārīne Bhagwānnu guṇgān karyu je, Kāmdeve Brahmādik devatāne jītīne potāne vash karyā teno Kāmdevne atishay garva thayo, te garvane utārvāne kāje Bhagwāne Kāmdevne paḍakāryo. Te jem koī baḷvān rājā hoy, te shatrune potānī gāṭhyanī dārūgoḷī apāvīne pachhī te sāthe laḍavā jāy; tem Bhagwāne Kāmdevrūpī shatrune laḍyāno sāmā morthī āpyo. Te shu? To Kāmdevnu baḷ jyāre strīno sambandh hoy tyāre thāy; temā paṇ Sharad Ṛutune viṣhe rātrimā Kāmdevnu vadhu baḷ thāy tathā strīnā rāg-rang, vilāsnā shabda sāmbhaḷavā tathā strīnu rūp jovu, strīno sparsh karavo, teṇe karīne Kāmdevnu atishay baḷ vadhe chhe; e sarve sāmā Shrī Kṛuṣhṇa Bhagwāne Kāmdevne āpīne tene jītī līdho ane akhanḍ brahmachārīnī peṭhe ūrdhvaretā rahyā ane evī rīte Kāmno garva utāryo. Evu alaukik sāmarthya Bhagwān vinā bījāmā hoy nahī. Evu ati Bhagwānnu sāmarthya jāṇīne Shukjīe Bhagwānnā charitragān karyā ane Rājā Parīkṣhitne te vāt samajāṇī nahī296 tyāre doṣh paraṭhyo. Māṭe koīk em kahe je, ‘Tame Paramhansa thaīne rasik kīrtan kem gāvo chho?’ To tene em kahevu je, ‘Jo ame rasik kīrtan na gāīe ane Bhagwānnā rasik charitrane viṣhe doṣh paraṭhīe, to ame paṇ Rājā Parīkṣhit tathā bījā je nāstik vimukh jīv tenī panktimā bhaḷīe. Māṭe amāre to vimukhnī panktimā bhaḷavu nathī. Shā māṭe je, paramhansamātranā guru je Shukjī teṇe Bhagwānnā rasik charitra gāyā chhe, māṭe amāre paṇ jarūr gāvavā.’

“Ane kṣhar-Akṣharthī par evā je Puruṣhottam Bhagwān chhe, te jyāre jīvnā kalyāṇne arthe brahmānḍne viṣhe manuṣhya jevī mūrti karīne vichare chhe, tyāre sarve manuṣhyanā jevā ja charitra kare chhe. Ane jem manuṣhyane viṣhe hāravu, jītavu, bhay, shok, kām, krodh, lobh, moh, mad, matsar, āshā, tṛuṣhṇā, īrṣhyā ityādik māyik swabhāv hoy, tevā ja swabhāv Bhagwān paṇ potāmā dekhāḍe chhe; te sarve jīvnā kalyāṇne arthe chhe. Pachhī je bhakta hoy te to e charitrane gāīne param padne pāme chhe ane je vimukh hoy te doṣh paraṭhe chhe. Ane e Bhagwān to jem kṣharnā ātmā chhe tem ja Prakṛuti-Puruṣh thakī par Akṣharbrahma tenā paṇ ātmā chhe ane kṣhar-Akṣhar e beyne potānī shaktie karīne dharī rahyā chhe ane pote to kṣhar-Akṣharthī nyārā chhe. Ane Bhagwānnī moṭāī to evī chhe je, jenā ek ek romnā chhidrane viṣhe anant koṭi brahmānḍ paramāṇunī peṭhe rahyā chhe. Evā je moṭā Bhagwān te jīvnā kalyāṇne vāste manuṣhya jevaḍā ja thāy chhe tyāre jīvne sevā karyāno yog āve chhe; ane jo Bhagwān jevaḍā chhe tevaḍā ne tevaḍā rahe to Brahmādik je brahmānḍnā adhipati dev tene paṇ darshan karyānu ke sevā karyānu sāmarthya rahe nahī, to manuṣhyane to rahe ja kyāthī? Ane jem vaḍvānaḷ agni chhe te samudranā jaḷne viṣhe rahyo chhe ane samudranā jaḷne pīe chhe ne samudrano olāvyo olāto nathī evo moṭo chhe; te agni jyāre āpaṇe gharmā dīvo joīto hoy tyāre āvīne āpaṇā gharmā bese to āpaṇne dīvā jevu sukh thāy nahī ane baḷīne sarve bhasma thaī jaīe ane te ja agni dīvārūpe hoy to ajavāḷu kare ne ānand thāy. Ane te dīvo chhe to teno te ja agni, paṇ fūkīe tathā hāthe karīne olāvīe to olāī jāy evo asamarth chhe, to paṇ te thakī ja āpaṇne sukh thāy paṇ vaḍvānaḷ agnithī sukh na thāy. Tem ja Bhagwān manuṣhya jevā asamarth jaṇātā hoy paṇ anek jīvnu kalyāṇ e thakī ja thāy, paṇ jenā ek ek rommā anant koṭi brahmānḍ rahyā chhe evī mūrtinu to jīv darshan karavā paṇ samarth thāy nahī; māṭe eve rūpe karīne kalyāṇ na thāy. Te māṭe Bhagwān manuṣhya jevī mūrti dhārīne jevā jevā charitra kare chhe te sarve gān karavā yogya chhe, paṇ em na samajavu je, ‘Bhagwān thaīne em shu karatā hashe?’ Ane Bhagwānnā charitra to sarve kalyāṇkārī ja samajavā e ja bhaktano dharma chhe. Ane evu samaje te ja Bhagwānno pūro bhakta kahevāy chhe.”

Pachhī Rojkānā haribhakta Kākābhāīe pūchhyu je, “Jene māhātmya vināno ekalo Bhagwānno nishchay hoy tenā shā lakṣhaṇ chhe? Ane jene māhātmye sahit nishchay hoy tenā shā lakṣhaṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jene ekalo nishchay hoy tene em ghāṭ thāy je, ‘Bhagwān to maḷyā chhe paṇ shu jāṇīe kalyāṇ to thashe ke nahī thāy?’ Ane jene māhātmye sahit nishchay hoy tene em samajāy je, ‘Je divase Bhagwānnu darshan thayu te divasthī ja kalyāṇ to thaī rahyu chhe ane je jīv bhāve karīne māru darshan kare tathā māru vachan māne tenu paṇ kalyāṇ thaī jāy to māre kalyāṇno shyo sanshay chhe? Hu to kṛutārth chhu ane je kāī sādhan karu chhu te to Bhagwānnī prasannatāne arthe karu chhu,’ em samaje tene Bhagwānno māhātmye sahit nishchay jāṇavo.”

Pachhī vaḷī Kākābhāīe pūchhyu je, “Uttam, madhyam ane kaniṣhṭh e traṇ prakārnā je Bhagwānnā bhakta tenā shā lakṣhaṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Je bhakta potāne deh thakī judo je ātmā te rūp māne ane dehnā guṇ je jaḍ, dukh, mithyā, apavitrapaṇu ityādik chhe te ātmāne viṣhe māne nahī ane achhedya, abhedya, avināshī ityādik je ātmānā guṇ te dehne viṣhe māne nahī; ane potānā sharīrne viṣhe rahyo je jīvātmā tene dekhe ane te ātmāne viṣhe rahyā je Paramātmā tene paṇ dekhe ane bījānā dehmā je ātmā rahyo chhe tene paṇ dekhe; ane evo samarth thayo chhe to paṇ e ātmadarshan thakī Bhagwān ane Bhagwānnā sant tene adhik jāṇe chhe, paṇ potāne ātmadarshan thayu chhe tenu abhimān leshmātra na hoy; evā jenā lakṣhaṇ chhe te uttam bhakta kahevāy. Have jene Bhagwānno nishchay hoy ane ātmaniṣhṭhā paṇ hoy, to paṇ Bhagwānnā bhakta upar īrṣhyā āve ane jo Bhagwān enu apamān kare to Bhagwān upar paṇ īrṣhyā āve je, ‘Moṭā thaīne vagar vānke ām shīd karatā hashe?’ Evā jenā lakṣhaṇ hoy te madhyam bhakta jāṇavo. Ane Bhagwānno nishchay to hoy paṇ ātmaniṣhṭhā na hoy, ane Bhagwānne viṣhe prīti hoy ane jagatnā vyavahārne viṣhe paṇ prīti hoy ane sānsārik vyavahārne viṣhe harṣh-shokne pāmato hoy, tene kaniṣhṭh bhakta jāṇavo.”

॥ Iti Vachanamrutam ॥ 72 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

292. “Durbalānstāt budhyethā nityamevāvimānitān |” (Mahābhārat, Shāntiparva: 92/14-15) ityādi vachano dvārā.

293. Dharmiṣhṭh mātāpitā ane sāsariyā na hovāthī dharmapālan māṭe sharaṇe āvelī.

294. ‘Ā puruṣh dharmamāthī mane nahi pāḍe,’ em jāṇīne tenī sahāytāthī nishchint thaīne temā vishvās mūknārī, jeno pati pardeshmā gayelo chhe evī strī.

295. Bhāgwat: 10/33/27-29.

296. Nishchaymā kāchyap hovāthī.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase