share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 75

Ekottar Pariyā Taryānu

Samvat 1876nā Vaishākh vadi Ekādashīne divas Swāmī Shrī Sahajānandjī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Shrī Vāsudev Nārāyaṇnā mandir āgaḷ līmbaḍānā vṛukṣh heṭhe ḍholiyā upar virājmān hatā ane pīḷā puṣhpanā hār kanṭhne viṣhe virājmān hatā ane sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Surā Khāchare prashna pūchhyo je, “‘Jenā kuḷmā Bhagwānno ek bhakta thāy to tenā ekottar306 pariyā307 uddhare chhe,’ em kahyu chhe ane tenā gotramā keṭalāk to santnā ne Bhagwānnā dveṣhī paṇ hoy tyāre teno kevī rīte uddhār thāy chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jem Kardam Ṛuṣhino Devhūtie patibuddhie karīne prasang karyo hato to paṇ Kardam Ṛuṣhine viṣhe sneh hato to eno uddhār thayo.308 Ane Māndhātā Rājānī dīkarīo pachās, te Saubhari Ṛuṣhinu rūp joīne variyo, tene kāmanāe karīne Saubharine viṣhe het hatu to te sarvenu kalyāṇ Ṛuṣhinā jevu thayu.309 Māṭe jenā kuḷmā bhakta thayo hoy ane tenā kuṭumbī sarva em māne je, ‘Āpaṇu moṭu bhāgya chhe je, āpaṇā kuḷmā Bhagwānno bhakta thayo chhe,’ evī rīte bhaktanu māhātmya samajīne het rākhe to te sarva kuṭumbīnu kalyāṇ thāy; ane marīne pitrī je swargamā gayā hoy te paṇ jo em jāṇe je, ‘Āpaṇā kuḷmā Bhagwānno bhakta thayo te āpaṇu moṭu bhāgya chhe,’ em samajīne Bhagwānnā bhaktamā het rākhe to te pitrīnu paṇ kalyāṇ thāy. Ane je Bhagwānnā bhakta sangāthe vairbuddhi rākhe tenu to kalyāṇ na thāy ane jem jem vair karato jāy tem tem tenī buddhi bhraṣhṭ thatī jāy ane deh mūke tyāre panch mahāpāpnā karnārā je naraknā kunḍmā paḍe, te paṇ te ja kunḍmā paḍe chhe. Te māṭe Bhagwānnā bhaktamā jene het hoy to sambandhī hoy athavā bījo koī hoy te sarvanu kalyāṇ thāy chhe.”

Pachhī Nāje Bhakte prashna pūchhyo je, “Bhagwānno bhakta hoy te ek to draḍh nishchayvāḷo hoy ane ek to thoḍā nishchayvāḷo hoy ane uparthī to bey sārā dekhātā hoy, te be kem oḷakhyāmā āve?” Pachhī Shrījī Mahārāj bolyā je, “Jene ātmānā swarūpnu yathārth gnān hoy ane draḍh vairāgya hoy ane bhakti ne swadharma paṇ paripūrṇa hoy, teno nishchay paripūrṇa jāṇavo. Ane emāthī jo eke vānu ochhu hoy to nishchay chhe to paṇ māhātmya vināno chhe ane e chār vānā sampūrṇa hoy te māhātmya sahit Bhagwānno nishchay jāṇavo.”

॥ Iti Vachanamrutam ॥ 75 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

306. Ekottar shabdathī ekottar shat 101 athavā ekottar vinshati 21 kahevāno abhiprāy chhe. Das pūrvanā ane das pachhīnā ane ek pote em maḷīne ekavīs kuḷno uddhār thāy chhe, em Prahlādnā miṣhe Bhagwān Nṛusinhe Shrīmad-Bhāgwat (7/10/18)mā kahyu chhe. Pitānā 24, mātānā 20, patnīnā 16, bahennā 12, dikarīnā 11, foīnā 10, māsīnā 8 em sāt gotranā maḷīne ekso ane ek kuḷno uddhār thāy chhe em paṇ Nirṇay-sindhu (3/2, pṛu. 267)mā Vāyu-Purāṇnā shlokno ullekh karīne jaṇāvyu chhe. Upar lakhelā mātā-pitā vagerenā kuḷmā ardhā pūrvanā ane ardhā pachhīnā jāṇavā.

307. Kuḷ.

308. Bhāgwat: 3/33.

309. Bhāgwat: 9/6.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase