share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 76

Krodhī, Īrṣhyāvāḷo, Kapaṭī ne Mānīnu

Samvat 1876nā pratham Jyeṣhṭh sudi 11 Ekādashīne divas Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā Swāmī Shrī Sahajānandjī Mahārāj potānā utārāne viṣhe virājmān hatā ne sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ moṭā moṭā sādhu keṭalāk beṭhā hatā.

Temanī āgaḷ Shrījī Mahārāje vārtā karī je, “Krodhī, īrṣhyāvāḷo, kapaṭī ane mānī e chār prakārnā je manuṣhya te jo haribhakta hoy to paṇ te sāthe amāre bane nahī. Ane krodh ne īrṣhyā e bey mānne āshare rahe chhe. Ane kāmīno to amāre koī kāḷe vishvās ja nathī je, e satsangī chhe. Ane kāmī to satsangmā hoy toy vimukh jevo chhe. Ane jene panch vartamānmā koī vāte khoṭya na hoy ane game tevā vachannā bhīḍāmā laīe ane enu gamatu mukāvīne amārā gamatāmā rākhīe to paṇ koī rīte deh paryant mūnzāy nahī, evo hoy te pāko satsangī chhe. Ane evā haribhakta upar amāre vagar karyu sahaje ja het thāy chhe. Ane evā guṇ na hoy to het karavā jāīe toy paṇ het thāy nahī. Ane amārī to e ja prakṛuti chhe je, jenā hṛudaymā Bhagwānnī evī paripūrṇa bhakti hoy te upar ja het thāy chhe.”

॥ Iti Vachanamrutam ॥ 76 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase