share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 8

Indriyonī Kriyāne Bhagwān ane Santnī Sevāmā Rākhyānu

Samvat 1876nā Māgshar sudi 11 Ekādashīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ sādhu tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Indriyonī je kriyā chhe tene jo Shrī Kṛuṣhṇa Bhagwān ane tenā bhaktanī sevāne viṣhe rākhe to antahkaraṇ shuddha32 thāy chhe ane anant kāḷnā je pāp jīvne vaḷagyā chhe teno nāsh thaī jāy chhe. Ane jo indriyonī vṛuttione strīādiknā viṣhaymā pravartāve chhe to enu antahkaraṇ bhraṣhṭ thāy chhe ane kalyāṇnā mārg thakī paḍī jāy chhe. Māṭe shāstramā je rīte viṣhay bhogavyānu kahyu chhe tevī rīte niyammā rahīne viṣhayne bhogavavā, paṇ shāstranī maryādāne ullanghan karīne bhogavavā nahī. Ane sādhuno sang rākhavo ane kusangno tyāg karavo. Ane jyāre e kusangno tyāg karīne sādhuno sang kare chhe tyāre ene dehne viṣhe je ahambuddhi chhe te nivṛutti pāme chhe ane dehnā sambandhīne viṣhe je mamatvabuddhi chhe te nivṛutti pāme chhe ane Bhagwānne viṣhe asādhāraṇ prīti thāy chhe ane Bhagwān vinā anyane viṣhe vairāgya thāy chhe.”

॥ Iti Vachanamrutam ॥ 8 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

32. Rāg-dveṣhādi doṣhe rahit.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase