share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 3

Shravaṇ, Manan, Nididhyās ane Sākṣhātkārnu

Samvat 1877nā Shrāvaṇ vadi 7 Sātamne divas sānjne same16 Shrījī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā oraḍānī osarīe ḍholiyā upar virājmān hatā ane shvet pāgh mastake bāndhī hatī ne kāḷā chheḍāno khes oḍhyo hato ne dhoḷo khes paheryo hato ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Swayamprakāshānand Swāmīe Shrījī Mahārājne prashna pūchhyo je, “He Mahārāj! Ek bhakta to nānā prakārnī pūjā-sāmagrī laīne pratyakṣh Bhagwānnī pūjā kare chhe ane ek bhakta to nānā prakārnā mānasik upachāre karīne Bhagwānnī mānasī pūjā kare chhe, e be bhaktamā shreṣhṭh te koṇ chhe?” Tyāre Shrījī Mahārāj bolyā, “Jo Bhagwānne viṣhe preme karīne ati romānchit-gātra thaīne tathā gadgad-kanṭh thaīne jo Bhagwānnī pratyakṣh pūjā kare chhe athavā evī rīte ja Bhagwānnī mānasī pūjā kare chhe, to e bey shreṣhṭh chhe. Ane preme karīne romānchit-gātra ane gadgad-kanṭh thayā vinā kevaḷ shuṣhka mane karīne pratyakṣh Bhagwānnī pūjā kare chhe toy nyūn chhe ane mānasī pūjā kare chhe toya nyūn chhe.”

Tyāre Somale Khāchare pūchhyu je, “Evī rīte je prem-magna thaīne pratyakṣh Bhagwānnī pūjā karato hoy athavā mānasī pūjā karato hoy, te bhakta kaye lakṣhaṇe karīne oḷakhāy?” Tyāre Shrījī Mahārāj bolyā je, “Jene Bhagwānnī pūjā-sevāne viṣhe tathā kathā-vārtā, kīrtanne viṣhe atishay shraddhā hoy tathā Bhagwānnu atishay māhātmya samajato hoy ne e be vānā divase divase navā ne navā ja rahetā hoy, paṇ kyārey gauṇ na paḍe. Jem Muktānand Swāmīne ame pratham Lojpurmā dīṭhā hatā ane jevī shraddhā ane Bhagwānnu māhātmya hatu tevu ne tevu ja āj divas sudhī navu ne navu chhe, paṇ gauṇ paḍyu nathī; e be lakṣhaṇe karīne te bhaktane oḷakhavo. Ane evī rīte māhātmya ne shraddhā vinānā sarve Yādav17 Shrī Kṛuṣhṇa Bhagwān bheḷā ja rahetā ane jem rājānī sevā-chākarī kare tem sevā-chākarī karatā, to paṇ tenu koī nām jāṇatu nathī ane te bhakta paṇ kahevāyā nathī. Ane Uddhavjī jo Shrī Kṛuṣhṇa Bhagwānnī shraddhā-māhātmye sahit sevā-chākarī karatā to te param bhāgwat18 kahevāyā ane tenī shāstramā tathā lokmā atishay prasiddhi chhe.”

Pachhī Nirvikārānand Swāmīe prashna pūchhyo je, “He Mahārāj! Shravaṇ, manan, nididhyās ane sākṣhātkār te kene kahevāy?” Tyāre Shrījī Mahārāj bolyā je, “Shrotre karīne vārtā sāmbhaḷavī tene shravaṇ kahīe. Ane je vārtā shravaṇ karī hoy te vārtāno mane karī vichār karīne, jeṭalī vārtā tyāg karyā yogya hoy teṭalīno tyāg kare ane jeṭalī vārtā grahaṇ karyā yogya hoy teṭalīnu grahaṇ kare, tene manan kahīe. Ane je vārtā nishchay karīne manane viṣhe grahaṇ karī hoy tene rāt-divas sambhārvāno je adhyās rākhavo, tene nididhyās kahīe. Ane te vārtā jevī hoy tevī ne tevī ja chintavan karyā vinā paṇ sarve mūrtimānnī peṭhe idam sāmbharī āve, tene sākṣhātkār kahīe. Ane jo evī rīte ātmānā swarūpnu shravaṇādik karyu hoy to ātmaswarūpno evī rīte sākṣhātkār thāy;19 ane jo Bhagwānno evī rīte shravaṇ, manan, nididhyās karyo hoy to Bhagwānno evī rīte sākṣhātkār thāy chhe; paṇ manan ne nididhyās e be karyā vinā kevaḷ shravaṇe karīne sākṣhātkār thato nathī. Ane jo Bhagwānnā swarūpnu darshan karīne tenu manan ane nididhyās te na karyo hoy, to lākh varṣh sudhī darshan kare to paṇ te swarūpno sākṣhātkār na thāy ane te darshan to kevaḷ shravaṇmātra sarakhu kahevāy. Ane jeṇe Bhagwānnā ang-angnu darshan karīne pachhī te ang angnu manan ne nididhyās te karyo hashe to te ang āj sahaje sāmbharī āvatu hashe ane je angnu darshanmātra ja thayu hashe to te angne sambhārto hashe to paṇ nahī sāmbhartu hoy. Ane keṭalāk haribhakta kahe chhe je, ‘Ame to Mahārājnī mūrtine dhyānmā besīne ghaṇāy sambhārīe chhīe to paṇ eke ang dhāryāmā nathī āvatu, to samagra mūrti to kyāthī āve?’ Tenu paṇ e ja kāraṇ chhe je, Bhagwānnī mūrtinā darshanmātra kare chhe paṇ manan ne nididhyās nathī karato, māṭe kem dhāryāmā āve? Kā je, je māyik padārth chhe te paṇ kevaḷ draṣhṭimātre dekhyu hoy ne kevaḷ shravaṇmātre sāmbhaḷyu hoy ane tene jo manmā sambhārī na rākhyu hoy to te vīsarī jāy chhe; to je amāyik ne divya evu je Bhagwānnu swarūp te to manan ne nididhyās karyā vinā kyāthī sāmbhare? Māṭe Bhagwānnu darshan karīne tathā vārtā sāmbhaḷīne jo tenu manan ne nididhyās nirantar karyā kare to teno sākṣhātkār thāy, nahī to ākhī ummar darshan-shravaṇ kare to paṇ sākṣhātkār thāy nahī.”

॥ Iti Vachanamrutam ॥ 3 ॥ 81 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

16. Chha ghaḍī divas bākī hato tyāre.

17. Ā arth Bhāgwat (3/2/8)mā “Durbhago bat loko’yam yadavo nitarāmapi | Ye sanvasanto na vidurharim mīnā ivoḍupam ||” ā shlokthī kahyo chhe.

18. Bhāgwat: 11/30/1.

19. Ā arth “Ātmā vā are draṣhṭavyah shrotavyo mantavyo nididhyāsitavyah |” (Bṛuhadāraṇyakopaniṣhad: 2/4/5 tathā 4/5/6) ā Shrutimā kahyo chhe. Darshan shabdathī sākṣhātkār kahyo chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase