share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 7

Sarangpur-7: Naimiṣhāraṇya Kṣhetranu

Samvat 1877nā Shrāvaṇ vadi 11 Ekādashīne divas rātrine same60 Shrījī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā uttarāde dvār oraḍānī osarīe ḍholiyā upar virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Ane Shrījī Mahārāje Shrīmad Bhāgwat Purāṇnā Pratham Skandhnī kathā vanchāvavāno ārambh karāvyo hato. Tyāre temā em vārtā61 āvī je, “Jyā manomay chakranī dhārā kunṭhit thāy tyā Naimiṣhāraṇya Kṣhetra jāṇavu.” E vārtāne sāmbhaḷīne Muktānand Swāmīe pūchhyu je, “He Mahārāj! E manomay chakra te shu chhe ne enī dhārā te shī samajavī?” Pachhī Shrījī Mahārāj bolyā je, “Manomay chakra te manne jāṇavu ane enī dhārā te dash indriyo chhe em jāṇavu. Ane te indriyorūp je mannī dhārā te je ṭhekāṇe ghasāīne būṭhī thaī jāy62 tene Naimiṣhāraṇya Kṣhetra jāṇavu. Te ṭhekāṇe jap, tap, vrat, dhyān, pūjā e ādik je sukṛut teno je ārambh kare te din-din pratye vṛuddhi pāme. Evu je Naimiṣhāraṇya Kṣhetra te je ṭhekāṇe Bhagwānnā Ekāntik Sādhu rahetā hoy te ṭhekāṇe jāṇavu. Ane jyāre manomay chakranī indriyorūp je dhārā te būṭhī thaī jāy tyāre shabda, sparsh, rūp, ras ane gandh e panch-viṣhayne viṣhe kyāī prīti rahe nahī ane jyāre koī rūpvān strī dekhāy athavā vastra-alankārādik ati sundar padārth dekhāy tyāre mūḷago tenā manmā atishay abhāv āve, paṇ temā indriyonī vṛutti jaīne chonṭe nahī. Jem ati tīkhī aṇīvāḷu bāṇ hoy, te je padārthmā chonṭāḍe te padārthne vīndhīne māhī pravesh karī jāy chhe ane pāchhu kāḍhyu paṇ nīsare nahī; ane tenā te bāṇmāthī faḷ kāḍhī līdhu hoy ne pachhī thothu rahyu hoy teno bhītmā ghā kare to tyāthī uthaḍkīne pāchhu paḍe chhe, paṇ jem faḷ sotu bhītne viṣhe chonṭī jāy chhe tem chonṭe nahī. Tem jyāre manomay chakranī dhārā je indriyo te būṭhīyo thaī jāy tyāre game tevo shreṣhṭh viṣhay hoy temā paṇ indriyonī vṛutti chonṭe nahī ane thothānī peṭhe indriyonī vṛuttio pāchhī haṭhe; evu vartāy tyāre jāṇīe je, manomay chakranī dhārā kunṭhit thaī gaī. Evu Santnā samāgamrūpī Naimiṣhāraṇya Kṣhetra63 jyā dekhāy tyā kalyāṇne ichchhavu ane tyā ati draḍh man karīne rahevu.

॥ Iti Vachanamrutam ॥ 7 ॥ 85 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

60. Sandhyā ārtī pachhī.

61. “Naimishe’nimiṣhakṣhetre |” (Bhāgwat: 1/1/4). Ā shloknī Shrīdharī ṭīkāmā ‘Naimiṣhāraṇya’ shabdano arth karavāmā Vāyu-Purāṇ (2/7)nī ākhyāyikā lakhī chhe temā.

62. Shabda vagere viṣhayomā indriyonī pravṛutti virām pāmī jāy.

63. Jem chakranī dhārā kunṭhit thāy tyāre te chakra bhramaṇ karī shake nahi, tem jyāre viṣhayomāthī indriyo pāchhī vaḷe tyāre man viṣhayomā bhramaṇ kare nahi. Jem bāṇ faḷāe rahit thāy to lakṣhne vīndhavā māṭe samarth thāy nahi, tem ja man paṇ jyāre indriyonī sahāyatāe rahit thāy tyāre viṣhay grahaṇ karavā samarth thāy nahi; āvī sthiti brahmaswarūp santnā yoge karīne prāpt thāy chhe, āṭalo tātparyārth chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase