share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Gadhada I 9

Bhagwān Vinā Bīju Na Ichchhavānu

Samvat 1876nā Māgshar sudi 12 Dvādashīne divas Shrījī Mahārāj Shrī Gaḍhaḍā madhye Dādā Khācharnā darabārmā virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Shrī Kṛuṣhṇa Bhagwānno pratyakṣhpaṇe nishchay karyo hoy ane tenī bhakti karato hoy ane tenā darshan karato hoy, to paṇ je potāne pūrṇakām na māne ane antahkaraṇmā nyūntā varte je, ‘Golok-Vaikunṭhādik dhāmne viṣhe je ā ne ā Bhagwānnu tejomay rūp chhe te mane jyā sudhī dekhāyu nathī tyā sudhī māru paripūrṇa kalyāṇ thayu nathī.’ Evu jene agnān hoy, tenā mukhthī Bhagwānnī vāt paṇ na sāmbhaḷvī. Ane je pratyakṣh Bhagwānne viṣhe draḍh niṣhṭhā rākhe chhe ane tene darshane karīne ja potāne paripūrṇa māne chhe ane bīju kāī nathī ichchhato, tene to Bhagwān pote balātkāre potānā dhāmne viṣhe je potānā aishvarya chhe ane potānī mūrtio chhe tene dekhāḍe chhe. Māṭe jene Bhagwānne viṣhe ananya niṣhṭhā hoy, tene pratyakṣh Bhagwān vinā bīju kāī ichchhavu nahī.”

॥ Iti Vachanamrutam ॥ 9 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase