share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 13

Nishchay Taḷyā-Na Ṭaḷyānu

Samvat 1877nā Bhādarvā sudi 2 Bījne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā uttarāde dvār oraḍānī osarīe virājmān hatā ane sarva shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Muktānand Swāmīe pūchhyu je, “Jene Bhagwānnā swarūpno nishchay pratham thaīne pachhī maṭī jāy chhe, tene te pratham nishchay thayo hato ke nahoto thayo?” Pachhī Swayamprakāshānand Swāmī bolyā je, “Jene potānā jīvātmāne viṣhe nishchay thayo hoy, te to koī rīte ṭaḷe nahī; ane shāstranī rīte jo nishchay thayo hoy, to shāstramā na maḷe evu charitra jyāre Parameshvar kare tyāre Bhagwānno nishchay hoy te ṭaḷī jāy chhe.” Pachhī Shrījī Mahārāj bolyā je, “Shāstrane viṣhe to Parameshvarnu samarthpaṇu, asamarthpaṇu, kartāpaṇu, akartāpaṇu evī anant jātnī vāt chhe; māṭe evu kayu shāstra bahār charitra Parameshvare karyu hashe je jeṇe karīne eno nishchay ṭaḷī gayo? E prashnano uttar karo.” Pachhī sarve Muni bolyā je, “Shāstra bahār to koī charitra nathī. Māṭe, he Mahārāj! E jīvne nishchay thaīne pāchho ṭaḷī jāy chhe tenu shu kāraṇ chhe?” Pachhī Shrījī Mahārāj bolyā je, “Jene Bhagwānno nishchay thāy chhe tene shāstre karīne ja thāy chhe; kā je, shāstramā Parameshvarnā paṇ lakṣhaṇ kahyā hoy ane santnā paṇ kahyā hoy. Māṭe shāstre karīne nishchay thāy te ja achaḷ rahe chhe ane shāstra vinā potāne mane karīne je nishchay karyo hoy te nishchay ṭaḷī jāy chhe. Ane vaḷī dharmanī pravṛuttinu je kāraṇ chhe te paṇ shāstra ja chhe. Ane jeṇe shāstra koī divas sāmbhaḷyā ja nathī evā je agnānī jīv temane viṣhe paṇ mā, ben, dīkarī ane strī tenī vigatirūp je dharmanī maryādā te āj sudhī chālī āve chhe, tenu kāraṇ paṇ shāstra ja chhe; kem je, shāstramāthī koīke pratham evī vāt sāmbhaḷī chhe, te paramparāe karīne sarve lokmā pravartī chhe. Māṭe jene Bhagwānno nishchay thaīne ṭaḷī jāy chhe tene to shāstranā vachannī pratīti ja nathī; e to kevaḷ manmukhī chhe ne nāstik chhe. Ane jo shāstranī pratīti hoy to koī kāḷe Parameshvarthī vimukh thāy ja nahī; kā je, shāstramā to anant jātnā Bhagwānnā charitra chhe, māṭe Parameshvar game tevā charitra kare paṇ shāstrathī bārṇe hoy ja nahī. Māṭe jene shāstranā vachanno vishvās hoy tene ja Bhagwānnā swarūpno nishchay aḍag thāy chhe ane kalyāṇ paṇ tenu ja thāy chhe ane te dharmamāthī paṇ koī kāḷe ḍage ja nahī.”

॥ Iti Vachanamrutam ॥ 13 ॥ 91 ॥

* * *

This Vachanamrut took place ago.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase