share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 14

Pramād ane Mohnu

Samvat 1877nā Bhādarvā sudi 3 Trījne divas Swāmī Shrī Sahajānandjī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā darabārmā oraḍānī osarīe ḍholīyā upar virājmān hatā ane kāḷā chheḍāno shvet khes paheryo hato ane shvet chādar oḍhī hatī ne mastak upar shvet pāgh bāndhī hatī ne kān upar pīḷā puṣhpanā guchchha virājmān hatā ane pāghmā pīḷā puṣhpanā chhogā dhāraṇ karyā hatā ane kanṭhne viṣhe pīḷā puṣhpano hār nābhi sudhī hinḍaḷato virājmān hato ane āthamṇu mukhārvind karīne Shrījī Mahārāj virājmān hatā ne potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Swayamprakāshānand Swāmīe prashna pūchhyo je, “Bhagwānnā bhakta hoy te Bhagwānnā dhām je Vaikunṭhādik tene pāmīne pāchhā paḍatā nathī, em Bhagwāne Gītāmā kahyu chhe;81 ane je paḍato hashe te she doṣhe karīne pāchho paḍato hashe?” Pachhī Shrījī Mahārāj bolyā je, “Koṇ Bhagwānnā dhāmne pāmīne pāchho paḍyo chhe? Ek to batāvo!” Pachhī Swayamprakāshānand Swāmīe kahyu je, “Ek to Vaikunṭhmāthī Jay-Vijay Bhagwānnā pārṣhad paḍyā82 ane Golokmāthī Rādhīkājī83 ne Shrīdāmā paḍyā.” Pachhī Shrījī Mahārāj bolyā je, “Jay-Vijay paḍyā e to Bhagwāne potānā santno mahimā dekhāḍavā sāru paḍyā je, Sanakādik jevā santno droh kare to Vaikunṭhādik jevā dhāmne pāmyo hoy toy paṇ paḍī jāy chhe. Ane Jay-Vijay to pāchhā trīje janme Bhagwānnā Vaikunṭh dhāmmā pahonchyā;84 māṭe e kāī paḍyā na kahevāy, e to Bhagwānnī ichchhāe thayu. Ane paḍyo to te kahevāy je jene pāchho Bhagwānno sambandh ja na rahe. Ane Golokthī Rādhikājī paḍyā te paṇ Bhagwānnī ja ichchhā hatī ane potāne paṇ manuṣhya deh dhārīne anant jīvno uddhār karavo hato ane potānā kalyāṇkārī je charitra tene vistārvā hatā. Māṭe Rādhikājīne koī paḍyā kahe to Bhagwān paṇ te bheḷe paḍyā kahevāy; te sāru Bhagwānnī ja ichchhāe je Golokthī pṛuthvīne viṣhe āvyā e te kāī paḍyā na kahevāy, e ṭhekāṇe to Bhagwānnī ja ichchhā jāṇavī. Te Bhagwānnī ichchhāe to Akṣhardhāmmāthī paṇ deh dhare, ane jaḍ hoy te chaitanya thaī jāy ane chaitanya hoy te jaḍ thaī jāy; kem je, Bhagwān to ati samarth chhe te jem kare tem thāy, paṇ te Bhagwānnī ichchhā vinā to Bhagwānnā dhāmne pāmīne koī paḍe ja nahī. Ane je paḍe chhe te to ādhunik apakva bhakta hoy te sādhan-kāḷmāthī ja paḍe chhe, te to yogbhraṣhṭ kahevāy; paṇ vairāgya, ātmaniṣhṭhā, Bhagwānnī bhakti ane brahmacharyādik je dharma teṇe karīne je siddha thāy te to jevā Shvetdvīpne viṣhe mukta chhe te sarakhā chhe, te to koī kāḷe paḍatā nathī.”

Evī rīte Shrījī Mahārāj eṭalī vāt karīne pachhī bolyā je, “Lyo, have ame ek prashna pūchhīe.” Pachhī munie kahyu je, “Pūchho.” Tyāre Shrījī Mahārāj bolyā je, “Mahābhāratnā Udyog Parvane viṣhe Sanatsujāt Ṛuṣhie Dhṛutrāṣhṭra pratye kahyu chhe je, ‘Ek to pramād ane bījo moh e beyno je tyāg kare te sarva prakāre Bhagwānnī māyāne tarī rahyo chhe ane pramād ne moh enu ja nām māyā chhe.85 Māṭe āpaṇe tyāgī evā Bhagwānnā bhakta kahevāīe chhīe ne temā jene pramād ne moh vartatā hashe ne Bhagwānnā mahimānu baḷ laīne te bhakta pramādne ne mohne ṭāḷyāno khaṭako nahī rākhato hoy, te bhaktane deh chhate kevu sukh hashe ane marīne te kevā sukhne pāmashe? E prashna chhe.” Pachhī Swayamprakāshānand Swāmī bolyā je, “Je Bhagwānno bhakta hoy, te Bhagwānnu māhātmya atishay vichārīne pramād ke moh na ṭaḷe to paṇ tenī kāī zāzī chintā rākhe nahī.”86 Pachhī Shrījī Mahārāj bolyā je, “Bhagwānno bhakta hoy ne tene pramād ne moh vartatā hoy ne tene ṭāḷyāno khaṭako rākhe tene khoṭya keṭalī chhe? Ane ṭāḷyāno khaṭako na rākhe temā sho visheṣh chhe?” Pachhī Swayamprakāshānand Swāmī bolyā je, “Bhagwānnu baḷ rākhe ane sādhannu baḷ na rākhe, māṭe e visheṣh ja chhe.”

Te pachhī Shrījī Mahārāj bolyā je, “Jene pramād ne mohrūp shatru rahyā chhe toy paṇ je gāfel rahe chhe tene to tame shreṣhṭh kaho chho. Jem pativratā strī hoy ne te potānā patinī bīke ne pativratāno dharma rākhyānī bīke atishay manmā khaṭako rākhīne koī puruṣh sāthe hasīne tāḷī le nahī, ane tene em manmā bīk rahe je, ‘Jo hu gāfalāī rākhīsh to māro pati mane vyabhichāriṇī jāṇashe to mārī sevā angīkār nahī kare, eṭale māre pativratānā dharmamā khoṭya paḍashe,’ evu jāṇīne manmā khaṭako rākhe chhe. Tem je bhakta e pativratānā jevī bhakti rākhe ne pramādne ne mohne ṭāḷavāno khaṭako rākhe tene to tame mūḷagī khoṭya batāvo chho. Ane vaḷī jem koīk strī potāne manmā āve te puruṣh sāthe tāḷīo detī fare ne pativratāno dharma pāḷavāno khaṭako na rākhe, tem je bhakta pramādne ne mohne ṭāḷyāno khaṭako na rākhe tene to tame shreṣhṭh batāvo chho. E te shu tamārī evī avaḷī samajaṇ chhe ke kem chhe? Ane je gāfalāī rākhashe ne te Bhagwānno bhakta hashe to tene pramād ne moh e be shatru naḍyā vinā nahī rahe. Jem madirā pīe tathā bhāngya pīe to jem vimukhne kef chaḍe chhe tem ja Bhagwānno bhakta hoy tene paṇ kef chaḍe ne gānḍo thāy; tem madirā ne bhāngyarūp je pramād ne moh te to jem vimukh jīvne naḍe tem ja Bhagwānnā bhaktane paṇ naḍe. Ane vimukhmā ne haribhaktamā eṭalo ja fer chhe je, ‘vimukhne e be shatru ṭaḷe nahī ane Bhagwānno bhakta jo khaṭako rākhīne ṭāḷavāno upāy kare to e be shatru nāsh pāmī jāy,’ eṭalo Bhagwānnā bhaktane visheṣh chhe. Ane je gāfalāī rākhe te to Bhagwānno bhakta hoy toy sāro nahī.”

Pachhī Shrījī Mahārāje farīne prashna pūchhyo je, “Sthūḷ sharīr te keṭalā tattvanu chhe ane sūkṣhma sharīr te keṭalā tattvanu chhe? Ane sthūḷ dehmā ne sūkṣhma dehmā barobar tattva chhe ke kāī ochhā-adhik chhe? E be sharīrnu rūp karo.” Pachhī Swayamprakāshānand Swāmīe prashnano uttar karavā mānḍyo paṇ thayo nahī. Pachhī sarve Muni bolyā je, “He Mahārāj! Eno uttar tame kṛupā karīne karo.” Pachhī Shrījī Mahārāj bolyā je, “Sthūḷ deh chhe te to pṛuthvī ādi panch mahābhūt nāme je pānch tattva tenu chhe; ane sūkṣhma deh chhe te to pānch gnānendriyo, pānch karmendriyo, panchaprāṇ ane chār antahkaraṇ e nāme je ogaṇīs tattva tenu chhe. Ane te sthūḷ dehne viṣhe paṇ jyāre sūkṣhma deh anusyūtpaṇe varte chhe tyāre ja sarve kriyā yathārthpaṇe thāy chhe, paṇ te vinā thatī nathī; kem je, kān, netra ādik je indriyonā golak temaṇe yukta evo je sthūḷ deh tene viṣhe te te indriyādike yukta evo je sūkṣhma deh te bhaḷe chhe teṇe karīne te te indriyonā viṣhaynu grahaṇ thāy chhe, paṇ kevaḷ sthūḷ dehnā golake karīne thatu nathī. Te māṭe panchatattvanu je sthūḷ deh tene viṣhe ogaṇīs tattvanu je sūkṣhma deh te anusyūtpaṇe rahyu chhe, te sāru sthūḷ dehne viṣhe paṇ chovīs tattva chhe. Ane tem ja sūkṣhma dehne viṣhe paṇ panchatattvanu je sthūḷ deh te ekatvapaṇe varte chhe tyāre ja sūkṣhma dehnā bhog siddha thāy chhe. Ane sūkṣhma deh ogaṇīs tattvanu chhe tene viṣhe panchatattvanu sthūḷ deh bhaḷe chhe, māṭe sūkṣhma deh paṇ chovīs tattvanu chhe. Ane jo sūkṣhma dehmā sthūḷ deh chhe to sūkṣhma dehmā strīno sang kare87 chhe teno sthūḷ dehmā vīryapāt thaī jāy chhe; māṭe sthūḷ deh ne sūkṣhma dehnī jāgrat avasthāne viṣhe ne swapna avasthāne viṣhe ekatā chhe.”

Pachhī Munie prashna pūchhyo je, “He Mahārāj! Ā to jevu sthūḷ deh chhe tevu ja sūkṣhma deh thayu; tyāre jem sthūḷ dehmā karma lāge chhe tem ja sūkṣhma dehmā lāge chhe ke kāī fer chhe?” Pachhī Shrījī Mahārāj bolyā je, “Sthūḷ dehne viṣhe evī draḍh potāpaṇānī mānīnatā chhe tevī ja jo sūkṣhma dehne viṣhe mānīnatā hoy, to jevu sthūḷ dehmā karma lāge chhe tevu ja sūkṣhma dehmā paṇ lāge. Ane je sūkṣhma dehnā karmane alp kahyā chhe, te to jīvne himmat devā sāru chhe. Ane jene sthūḷ dehne viṣhe tathā sūkṣhma dehne viṣhe abhimān nathī, tene to sthūḷ dehnu karma paṇ lāgatu nathī ne sūkṣhma dehnu paṇ lāgatu nathī; kem je, e to kevaḷ ātmasattārūpe ja varte chhe. Māṭe evā je ātmagnānī hoy tene to sthūḷ deh sambandhī tathā sūkṣhma deh sambandhī karma lāge nahī, ane te ā dehe karīne ashubh karmane to kare ja nahī, ane prārabdhānusāre je sukh-dukh āve tene to bhogave ane bhogavato thako em māne je, ‘Hu eno bhoktā nathī hu to ātmā chhu.’ Ane je agnānī dehābhimānī hoy tene to sthūḷ deh athavā sūkṣhma deh sambandhī sarva karma lāge chhe ane te karma pramāṇe sukh-dukhne paṇ bhogave chhe; kem je, je agnānī chhe te je je viṣhayne bhogave te bhogavato thako potāne dehrūpe mānīne em māne je, ‘Hu viṣhayno bhoktā chhu.’ Pachhī jyāre ant samo āve tyāre te agnānī jīvne to Yamnā Dūt dekhāy ne dehnī vismṛuti thaī jāy ne mūrchhā avasthā āve chhe. Pachhī te Yamnā Dūt dehne mukāvīne jīvne judo kare chhe, tyāre e jīvne pretno deh bandhāy chhe; pachhī te dehe karīne Yampurīnā kaṣhṭ bhogave chhe. Ane gnānī evo je Bhagwānno bhakta tene to antkāḷe Bhagwān ke Bhagwānnā sant dekhāy chhe ne ene paṇ dehnī vismṛuti thaī jāy ne mūrchhā avasthā āve chhe; pachhī dehne mūkīne judo thāy chhe tyāre e bhaktane Bhagwān bhāgwatī tanu āpe chhe ne te dehe karīne e Bhagwānnā dhāmne viṣhe rahe chhe.”

॥ Iti Vachanamrutam ॥ 14 ॥ 92 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

81. “Yadgatvā na nivartante |” (Gītā: 15/6); “Sarge’pi nopajāyante pralaye na vyathanti cha |” (Gītā: 14/2); “Māmupetya tu kaunteya punarjanma na vidyate |” (Gītā: 8/16) ityādik vachanthī.

82. Bhāgwat: 7/1/32.

83. Brahmavaivart-Purāṇ, Shrī-Kṛuṣhṇa-Janmakhanḍ, Pūrvārdh: 3/97-113.

84. Bhāgwat: 7/1/46.

85. Mahābhārat, Udyogparva: 42/4 shlokmā ā bhāvnā vokyo chhe.

86. Pramād ane mohnī nivṛutti anāyāsthī thatī hoy to bhale, athavā te banne Bhagwānnā bhaktamā rahīne paṇ Bhagwānnā mahimānī āgaḷ ati rānk evā te banne sho anarth karī shakavānā chhe? Kāī paṇ nahi. Āṭalo tātparyārth chhe.

87. Sankalpātmak sanbhog.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase