share

॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ THE VACHANAMRUT ॥

Spiritual Discourses

by Bhagwan Swaminarayan

Sarangpur 17

Muktanā Bhednu, Āmbalīnī Dāḷīnu

Samvat 1877nā Bhādarvā sudi 6 Chhaṭhne divas sandhyā same Shrījī Mahārāj gām Shrī Sārangpur madhye Jīvā Khācharnā oraḍānī osarīe ḍholiyā upar virājmān hatā ne sarve shvet vastra dhāraṇ karyā hatā ane potānā mukhārvindnī āgaḷ Muni tathā desh-deshnā haribhaktanī sabhā bharāīne beṭhī hatī.

Pachhī Shrījī Mahārāj bolyā je, “Bhagwānnā bhajanno karanāro je jīv tenī draṣhṭi jem jem sūkṣhma thatī jāy chhe tem tem ene Parameshvarnu parpaṇu jaṇātu jāy chhe ane Bhagwānno mahimā paṇ adhik adhik jaṇāto jāy chhe. Te jyāre e bhakta potāne dehrūpe mānato hoy tyāre Bhagwānne jāgrat, swapna, suṣhuptinā sākṣhī jāṇe; ane jyāre potāne jāgrat, swapna, suṣhupti thakī par māne, tyāre Bhagwān te thakī par bhāse chhe. Pachhī jem jem sūkṣhma draṣhṭi thatī jāy tem tem Bhagwānne potā thakī par jāṇato jāy ane mahimā paṇ vadhu vadhu samajato jāy. Ane pachhī jem jem potānī vṛutti hete karīne Bhagwān sangāthe choṭatī jāy tem tem upāsanā sūdhī draḍh thatī jāy. Tyā draṣhṭānt chhe: jem samudra chhe tene viṣhe kīḍī paṇ jaīne pāṇī pīe ane charaklu paṇ pīe ne manuṣhya, pashu, ghoḍā, hāthī tathā moṭā moṭā magarmatsya e sarve samudranu jaḷ pīne baḷiyā thāy chhe, paṇ samudra leshmātra ochho thato nathī. Ane je je jīvnu jevu jevu moṭu gaju hoy te te jīv te pramāṇe samudrano mahimā vadhu jāṇe chhe. Vaḷī bīju draṣhṭānt chhe: jem ākāsh chhe tene viṣhe machchhar ūḍe ne charaklu ūḍe ne samaḷā ūḍe ne sīnchāṇo paṇ ūḍe ne anaḷpakṣhī paṇ ūḍe ne Garuḍ paṇ ūḍe, to paṇ e sarvene ākāsh apārno apār rahe chhe. Ane jene pākhne viṣhe vadhu baḷ hoy te ākāshno mahimā vadhu jāṇe chhe ane potāne viṣhe nyūnpaṇu samajato jāy chhe. Tem Marīchyādik prajāpatinī peṭhe alp upāsanāvāḷā bhakta to machchhar jevā chhe ane Brahmādiknī peṭhe tethī adhik upāsanāvāḷā bhakta to charaklā jevā chhe ane Virāṭ-Puruṣhādiknī peṭhe tethī adhik upāsanāvāḷā bhakta to samaḷā jevā chhe ane Pradhān-Puruṣhnī peṭhe tethī adhik upāsanāvāḷā bhakta to sīnchāṇā jevā chhe ane shuddha Prakṛuti-Puruṣhnī peṭhe tethī adhik upāsanāvāḷā bhakta to anaḷpakṣhī jevā chhe ane Akṣhardhāmmā rahenārā Akṣharmukta tenī peṭhe tethī adhik upāsanāvāḷā bhakta to Garuḍ93 jevā chhe. Ane e sarve bhakta jem jem vadhu vadhu sāmarthīne pāmyā chhe, tem tem Bhagwānno mahimā vadhu vadhu jāṇatā gayā chhe; ane jem jem vadhu sāmarthīne pāmatā gayā tem tem Bhagwānne viṣhe swāmī-sevakpaṇāno bhāv paṇ ati draḍh thato gayo chhe.

“Ane jyāre bhajanno karanāro jīvrūpe hato tyāre e jīvmā khadyot jeṭalo prakāsh hato. Pachhī jem jem Bhagwānnu bhajan karatā karatā āvaraṇ ṭaḷatu gayu tem tem dīvā jevo thayo, pachhī mashāl jevo thayo, pachhī agninī jvāḷā jevo thayo, pachhī dāvānaḷ jevo thayo, pachhī vījaḷī jevo thayo, pachhī chandramā jevo thayo, pachhī sūrya jevo thayo, pachhī pralaykāḷnā agni jevo thayo, pachhī mahātej jevo thayo; evī rīte prakāsh paṇ vṛuddhine pāmyo ane sāmarthī paṇ vṛuddhine pāmī ane sukh paṇ vṛuddhine pāmyu. Evī rīte khadyotthī karīne mahātej paryant ādya, madhya ane ant je bhed kahyā te sarve muktanā bhed chhe.94 Te jem jem adhik sthitine pāmatā gayā ne Bhagwānno mahimā adhik jāṇatā gayā, tem tem muktapaṇāmā visheṣhpaṇu āvatu gayu.” Em kahīne Shrījī Mahārāj ‘Jay Sachchidānand’ kahīne ūṭhyā.

Pachhī āmbalīnī ḍāḷkhīne zālīne ugamṇe mukhārvinde ūbhā rahyā thakā bolyā je, “Jem Pūnamnā chandramānu manḍaḷ hoy te āhīthī to nānī thāḷī jevu dekhāy chhe, paṇ jem jem enī samīpe jāy tem tem moṭu moṭu jaṇātu jāy. Pachhī atishay ḍhūkaḍo jāy tyāre to draṣhṭi paṇ pahochī shake nahī, evu moṭu jaṇāy. Tem māyārūpī antarāy ṭāḷīne jem jem Bhagwānne ḍhūkaḍu thavāy chhe, tem tem Bhagwānnī paṇ ati apār moṭyap jaṇātī jāy chhe ane Bhagwānne viṣhe dāspaṇu paṇ ati draḍh thatu jāy chhe.”

॥ Iti Vachanamrutam ॥ 17 ॥ 95 ॥

* * *

This Vachanamrut took place ago.


PĀDAṬĪPO

93. Uparnu vākya vāchatā Prakṛuti-Puruṣh ane Akṣharmuktamā anaḷpakṣhī tathā Garuḍnā draṣhṭānte sthitibhed jaṇāvyo hoy tem lāge chhe. Parantu Vachanāmṛut G. Pra. 12, Va. G. M. 31mā Prakṛuti sāthe joḍānār Puruṣhne Akṣharmukta ja kahyo chhe. Tethī ahī jaṇātā virodhnu samādhān e rīte karavu ke Prakṛuti sāthe joḍānār Puruṣh pravṛutti karanār chhe ane Akṣharmukta nivṛuttiparak chhe. Āṭalo bhed kahī shakāy. Bannenī sthitisukh vagere to samān ja chhe.

94. Ahī muktono bhed darshāvyā te Akṣharmuktonā nathī. Akṣhardhāmmā rahel tamām mukto brahma-sādharmya pāmīne samānpaṇe Bhagwānno param ānand māṇe chhe. Parantu upāsanānā bhede karī anya Golok, Vaikunṭh vagere dhamomā gayel muktonā bhedo chhe. Shrījī Mahārājne je avatār jevā jāṇyā hoy te te dhāmmā janār muktonā bhed chhe.

SELECTION
Prakaran Gaḍhaḍā Pratham (78) Sārangpur (18) Kāriyāṇi (12) Loyā (18) Panchāḷā (7) Gaḍhaḍā Madhya (67) Vartāl (20) Amdāvād (3) Gaḍhaḍā Antya (39) Bhūgoḷ-Khagoḷnu Vachanāmṛut Vadhārānā (11)

Type: Keywords Exact phrase