Your browser does not support JavaScript or is disabled. Javascript is required for this site to function and you will not be able to select kirtans without it. Please enable Javascript and reload this page.
संस्कृत (देवनागरी लीपी)
સંસ્કૃત (ગુજરાતી લીપી)
Sanskṛuta (Transliteration)
ગુજરાતી (મૂળ સૂત્ર)
Gujarātī (Transliteration)
English (Translation)
हिन्दी (अनुवाद)
मराठी (भाषांतर)
ਪੰਜਾਬੀ (ਭਾਵਾਨੁਵਾਦ)
Language: Sanskrit Vedic Sanskrit Simple Gujarati Hindi
Show audio player
Autoplay on start
Auto advance audio
Auto scroll to audio
Auto advance page
॥ શ્રી સ્વામિનારાયણો વિજયતે ॥
सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा।
अनेकरोगदुःखानां कारणं व्यसनं यतः॥२६॥
સર્વં દુર્વ્યસનં ત્યાજ્યં સર્વૈઃ સત્સઙ્ગિભિઃ સદા।
અનેકરોગદુઃખાનાં કારણં વ્યસનં યતઃ॥૨૬॥
Sarvam dur-vyasanam tyājyam sarvaih satsangibhih sadā ।
Aneka-roga-dukhānām kāraṇam vyasanam yataha ॥26॥
સર્વ સત્સંગીઓએ સર્વે દુર્વ્યસનોનો સદાય ત્યાગ કરવો. કારણ કે વ્યસન અનેક રોગોનું તથા દુઃખોનું કારણ બને છે. (૨૬)
Sarva satsangīoe sarve durvyasanono sadāy tyāg karavo. Kāraṇ ke vyasan anek rogonu tathā dukhonu kāraṇ bane chhe. (26)
All satsangis should always renounce all harmful addictions, as addictions cause numerous illnesses and miseries. (26)
सभी सत्संगी हर प्रकार के दुर्व्यसनों का सदैव त्याग करें। क्योंकि व्यसन अनेक रोगों तथा दुःखों का कारण है। (२६)
सर्व सत्संगींनी सर्व दुर्व्यसनांचा सदैव त्याग करावा. कारण व्यसन अनेक रोगांचे तसेच दुःखांचे कारण बनते. (26)
ਸਾਰੇ ਸਤਿਸੰਗੀ ਹਰ ਤਰ੍ਹਾਂ ਦੀਆਂ ਬੁਰੀਆਂ ਲਤਾਂ (ਆਦਤਾਂ) ਦਾ ਹਮੇਸ਼ਾ ਲਈ ਤਿਆਗ ਕਰਨ। ਕਿਉਂਕਿ ਲਤ ਅਨੇਕ ਰੋਗਾਂ ਅਤੇ ਦੁੱਖਾਂ ਦਾ ਕਾਰਨ ਹੈ। (26)
सुराभङ्गातमालादि यद् यद् भवेद्धि मादकम्।
तद् भक्षयेत् पिबेन्नैव धूम्रपानमपि त्यजेत्॥२७॥
સુરાભઙ્ગાતમાલાદિ યદ્ યદ્ ભવેદ્ધિ માદકમ્।
તદ્ ભક્ષયેત્ પિબેન્નૈવ ધૂમ્રપાનમપિ ત્યજેત્॥૨૭॥
Surā-bhangā-tamālādi yad yad bhaveddhi mādakam ।
Tad bhakṣhayet piben-naiva dhūmra-pānam api tyajet ॥27॥
સુરા, ભાંગ તથા તમાકુ ઇત્યાદિ જે જે પદાર્થો માદક હોય તે ક્યારેય ખાવા કે પીવા નહીં તથા ધૂમ્રપાનનો પણ ત્યાગ કરવો. (૨૭)
Surā, bhāng tathā tamāku ityādi je je padārtho mādak hoy te kyārey khāvā ke pīvā nahī tathā dhūmra-pānno paṇ tyāg karavo. (27)
One should never consume intoxicating substances, such as alcohol, bhang and tobacco. One should also refrain from smoking. (27)
मदिरा, भाँग, तम्बाकू इत्यादि जो भी पदार्थ मादक हों उन्हें कभी भी न खाएँ, न ही पीएँ तथा धूम्रपान का भी त्याग करें। (२७)
दारू, भांग तसेच तंबाखू इत्यादी जे जे पदार्थ मादक असतील, ते कधीही खाऊ किंवा पिऊ नये, तसेच धूम्रपानाचा पण त्याग करावा. (27)
ਸ਼ਰਾਬ, ਭੰਗ, ਤੰਬਾਕੂ ਆਦਿ, ਜੋ ਵੀ ਪਦਾਰਥ ਨਸ਼ੀਲੇ ਹਨ, ਉਨ੍ਹਾਂ ਨੂੰ ਕਦੇ ਵੀ ਨਾ ਖਾਓ, ਨਾ ਹੀ ਪੀਓ ਅਤੇ ਸਿਗਰਟ/ਬੀੜੀ ਪੀਣ ਦਾ ਵੀ ਤਿਆਗ ਕਰੋ। (27)
Blessings
Commands
Miscellaneous
Association
Avoiding Addictions
Company
Conduct
Daily Routine
Arti
Daily Puja
Thal
Divinity
Familial
General
Addictions
Purity of Food
Theft
Non-violence
Suicide
Purity
Purity of Company
Refuge
Seva
Social
Mantra
Ashray Diksha Mantra
Spiritual Endeavor
Goal
Understanding
Attainment
Bad Company
Detachment
Equality
Liberation
Mandirs
Murti Installation
Satsang
Upasana
Principles
Entities
Guru Parampara
Manifest
Unity
Swarup Nishtha
Aksharbrahman
Parabrahman
🏠 Home
Type: Keywords Exact phrase
This site uses cookies to save site settings. No personal information is collected or shared with any third-parties. ACCEPT