॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Upasana › Principles › Goal

Showing 1-1 of 1

97

स एकः परमोपास्य इष्टदेवो हि नः सदा।

तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥९७॥

સ એકઃ પરમોપાસ્ય ઇષ્ટદેવો હિ નઃ સદા।

તસ્યૈવ સર્વદા ભક્તિઃ કર્તવ્યાઽનન્યભાવતઃ॥૯૭॥

Sa ekah paramopāsya iṣhṭa-devo hi nah sadā ।

Tasyaiva sarvadā bhaktih kartavyā’nanya-bhāvataha ॥97॥

એ એક જ આપણા સદા પરમ ઉપાસ્ય ઇષ્ટદેવ છે. તેમની જ અનન્ય ભાવે સદા ભક્તિ કરવી. (૯૭)

E ek ja āpaṇā sadā param upāsya iṣhṭadev chhe. Temanī ja ananya bhāve sadā bhakti karavī. (97)

He alone is forever our ishtadev worthy of supreme upāsanā. One should always offer singular devotion to him only. (97)

एकमात्र वे ही सदैव हमारे परम उपास्य इष्टदेव हैं। उनकी ही अनन्य भाव से सदा भक्ति करें। (९७)

ते एकच आपले सदैव परम उपास्य इष्टदैवत आहे. सदैव त्यांचीच अनन्य भावे भक्ती करावी. (97)

ਇਕ-ਮਾਤਰ ਉਹ ਹੀ ਹਮੇਸ਼ਾ ਸਾਡੇ ਪਰਮ ਪੂਜਣ-ਯੋਗ ਇਸ਼ਟ-ਦੇਵ ਹਨ। ਉਨ੍ਹਾਂ ਦੀ ਹੀ ਅਨਿਨ ਭਾਵ ਨਾਲ ਸਦਾ ਭਗਤੀ ਕਰੋ। (97)

loop
CATEGORIES

Type: Keywords Exact phrase