॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

21

काष्ठजां द्विगुणां मालां कण्ठे सदैव धारयेत्।

सत्सङ्गं हि समाश्रित्य सत्सङ्गनियमांस्तथा॥२१॥

કાષ્ઠજાં દ્વિગુણાં માલાં કણ્ઠે સદૈવ ધારયેત્।

સત્સઙ્ગં હિ સમાશ્રિત્ય સત્સઙ્ગનિયમાંસ્તથા॥૨૧॥

Kāṣhṭha-jām dvi-guṇām mālām kaṇṭhe sadaiva dhārayet ।

Satsangam hi samāshritya satsanga-niyamāns-tathā ॥21॥

સત્સંગનો આશરો કરી સદાય કંઠને વિષે કાષ્ઠની બેવડી માળા ધારણ કરવી તથા સત્સંગના નિયમો ધારણ કરવા. (૨૧)

Satsangno āsharo karī sadāy kanṭhne viṣhe kāṣhṭhnī bevaḍī māḷā dhāraṇ karavī tathā satsangnā niyamo dhāraṇ karavā. (21)

Upon taking the refuge of satsang, one should always wear a double-stranded wooden kanthi around the neck and accept the niyams of satsang. (21)

सत्संग का आश्रय करके गले में सदैव काष्ठ की दोलड़ी कंठी धारण करें तथा सत्संग के नियम धारण करें। (२१)

सत्संगाचा आश्रय करून गळ्यात काष्ठाची दुहेरी माळ सदैव धारण करावी, तसेच सत्संगाचे नियम धारण करावेत. (21)

ਸਤਿਸੰਗ ਦੀ ਸ਼ਰਣ ਲੈ ਕੇ ਗਲੇ ਵਿਚ ਹਮੇਸ਼ਾ ਲੱਕੜ ਦੀ ਦੋਲੜੀ (ਦੋ ਸਤਰੀ) ਕੰਠੀ (ਮਾਲਾ) ਧਾਰਨ ਕਰਨ ਅਤੇ ਸਤਿਸੰਗ ਦੇ ਨਿਯਮਾਂ ਨੂੰ ਅਪਨਾਉਣ। (21)

loop
22

गुरुं ब्रह्मस्वरूपं तु विना न संभवेद् भवे।

तत्त्वतो ब्रह्मविद्यायाः साक्षात्कारो हि जीवने॥२२॥

ગુરું બ્રહ્મસ્વરૂપં તુ વિના ન સંભવેદ્ ભવે।

તત્ત્વતો બ્રહ્મવિદ્યાયાઃ સાક્ષાત્કારો હિ જીવને॥૨૨॥

Gurum Brahmaswarūpam tu vinā na sambhaved bhave ।

Tattvato brahmavidyāyāh sākṣhātkāro hi jīvane ॥22॥

આ સંસારમાં બ્રહ્મસ્વરૂપ ગુરુ વિના જીવનમાં બ્રહ્મવિદ્યાનો તત્ત્વે કરીને સાક્ષાત્કાર ન થઈ શકે. (૨૨)

Ā sansārmā brahmaswarūp guru vinā jīvanmā brahma-vidyāno tattve karīne sākṣhātkār na thaī shake. (22)

In this world, brahmavidyā cannot be fully realized in life without the Brahmaswarup guru.6 (22)

6. ‘Brahmaswarup guru’ refers to the Aksharbrahman guru.

इस संसार में ब्रह्मस्वरूप गुरु के बिना जीवन में ब्रह्मविद्या का तत्त्वतः साक्षात्कार संभव नहीं है। (२२)

या संसारात ब्रह्मस्वरूप गुरूंशिवाय जीवनात ब्रह्मविद्येचा तत्त्वरूपाने साक्षात्कार होऊ शकत नाही. (22)

ਇਸ ਸੰਸਾਰ ਵਿਚ ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਦੇ ਬਿਨਾਂ ਜੀਵਨ ਵਿਚ ਬ੍ਰਹਮ-ਵਿੱਦਿਆ ਦੇ ਤੱਤ ਨੂੰ ਜਾਣਨਾ ਸੰਭਵ ਨਹੀਂ ਹੈ। (22)

loop
23

नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः।

न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥२३॥

નોત્તમો નિર્વિકલ્પશ્ચ નિશ્ચયઃ પરમાત્મનઃ।

ન સ્વાત્મબ્રહ્મભાવોઽપિ બ્રહ્માઽક્ષરં ગુરું વિના॥૨૩॥

Nottamo nirvikalpash-cha nishchayah Paramātmanaha ।

Na svātma-brahma-bhāvo’pi Brahmā’kṣharam gurum vinā ॥23॥

અક્ષરબ્રહ્મ ગુરુ વિના પરમાત્માનો ઉત્તમ નિર્વિકલ્પ નિશ્ચય ન થઈ શકે તથા પોતાના આત્માને વિષે બ્રહ્મભાવ પણ પ્રાપ્ત ન થઈ શકે. (૨૩)

Akṣharbrahma guru vinā Paramātmāno uttam nirvikalp nishchay na thaī shake tathā potānā ātmāne viṣhe brahmabhāv paṇ prāpta na thaī shake. (23)

Without the Aksharbrahman guru, supreme, unwavering conviction (nishchay) in Paramatma cannot be attained and one’s ātmā also cannot acquire brahmabhāv. (23)

अक्षरब्रह्म गुरु के बिना परमात्मा का उत्तम निर्विकल्प निश्चय नहीं होता तथा अपनी आत्मा में ब्रह्मभाव भी प्राप्त नहीं होता। (२३)

अक्षरब्रह्म गुरूंशिवाय परमात्म्याविषयी उत्तम निर्विकल्प निश्चय होऊ शकत नाही, तसेच स्वतःच्या आत्म्याविषयी ब्रह्मभावही प्राप्त होऊ शकत नाही. (23)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਬਿਨਾਂ ਪਰਮਾਤਮਾ ਵਿਚ ਉੱਤਮ ਨਿਰਵਿਕਲਪ ਨਿਸਚਾ (ਭਰੋਸਾ) ਨਹੀਂ ਹੋ ਸਕਦਾ ਅਤੇ ਨਾ ਹੀ ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਬ੍ਰਹਮ-ਭਾਵ ਹੀ ਪ੍ਰਾਪਤ ਹੁੰਦਾ ਹੈ। (23)

loop
24

नैवाऽपि तत्त्वतो भक्तिः परमानन्दप्रापणम्।

नाऽपि त्रिविधतापानां नाशो ब्रह्मगुरुं विना॥२४॥

નૈવાઽપિ તત્ત્વતો ભક્તિઃ પરમાનન્દપ્રાપણમ્।

નાઽપિ ત્રિવિધતાપાનાં નાશો બ્રહ્મગુરું વિના॥૨૪॥

Naivā’pi tattvato bhaktih paramānanda-prāpaṇam ।

Nā’pi trividha-tāpānām nāsho Brahma-gurum vinā ॥24॥

બ્રહ્મસ્વરૂપ ગુરુ વિના યથાર્થ ભક્તિ પણ ન થઈ શકે, પરમ આનંદની પ્રાપ્તિ ન થાય અને ત્રિવિધ તાપનો નાશ પણ ન થાય. (૨૪)

Brahmaswarūp guru vinā yathārth bhakti paṇ na thaī shake, param ānandnī prāpti na thāy ane trividh tāpano nāsh paṇ na thāy. (24)

Without the Brahmaswarup guru, perfect devotion also cannot be offered, ultimate bliss cannot be attained and the three types of misery7 also cannot be eradicated. (24)

7. The three types of misery are those that stem from other beings, the deities and personal shortcomings.

ब्रह्मस्वरूप गुरु के बिना यथार्थ भक्ति भी नहीं होती, परम आनंद की प्राप्ति भी नहीं होती और त्रिविध ताप का नाश भी नहीं होता। (२४)

ब्रह्मस्वरुप गुरूंशिवाय यथार्थ भक्तीही होऊ शकत नाही, परम आनंदाची प्राप्ती होऊ शकत नाही आणि त्रिविध तापांचा नाशही होऊ शकत नाही. (24)

ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਦੇ ਬਿਨਾਂ ਅਸਲ ਭਗਤੀ ਵੀ ਨਹੀਂ ਹੁੰਦੀ, ਪਰਮ ਆਨੰਦ ਦੀ ਪ੍ਰਾਪਤੀ ਵੀ ਨਹੀਂ ਹੁੰਦੀ ਅਤੇ ਤਿੰਨ ਤਰ੍ਹਾਂ ਦੇ ਤਾਪਾਂ ਦਾ ਨਾਸ਼ ਵੀ ਨਹੀਂ ਹੁੰਦਾ। (24)

loop
25

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।

सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥२५॥

અતઃ સમાશ્રયેન્નિત્યં પ્રત્યક્ષમક્ષરં ગુરુમ્।

સર્વસિદ્ધિકરં દિવ્યં પરમાત્માઽનુભાવકમ્॥૨૫॥

Atah samāshrayen-nityam pratyakṣham Akṣharam gurum ।

Sarva-siddhi-karam divyam Paramātmā’nubhāvakam ॥25॥

આથી સર્વ અર્થની સિદ્ધિ કરે તથા પરમાત્માનો અનુભવ કરાવે તેવા પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો આશરો સદાય કરવો. (૨૫)

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

Therefore, one should always take the refuge of the manifest Aksharbrahman guru, who enables one to attain all objectives and experience Paramatma. (25)

अतः सर्वार्थ-सिद्धिकर तथा परमात्मा का अनुभव करानेवाले प्रत्यक्ष अक्षरब्रह्म गुरु का आश्रय सदैव करें। (२५)

म्हणून सर्व अर्थांची सिद्धी करणारे आणि परमात्म्याचा अनुभव करवणारे अशा प्रत्यक्ष अक्षरब्रह्म गुरुंचा आश्रय सदैव करावा. (25)

ਇਸ ਲਈ ਸਰਵ-ਸਿੱਧੀ ਕਰਾਉਣ ਵਾਲੇ ਅਤੇ ਪਰਮਾਤਮਾ ਦਾ ਅਨੁਭਵ ਕਰਾਉਣ ਵਾਲੇ ਪ੍ਰਤੱਖ ਅਕਸ਼ਰ-ਬ੍ਰਹਮ ਗੁਰੂ ਦੀ ਸ਼ਰਣ ਲੈਣੀ ਚਾਹੀਦੀ ਹੈ। (25)

loop
26

सर्वं दुर्व्यसनं त्याज्यं सर्वैः सत्सङ्गिभिः सदा।

अनेकरोगदुःखानां कारणं व्यसनं यतः॥२६॥

સર્વં દુર્વ્યસનં ત્યાજ્યં સર્વૈઃ સત્સઙ્ગિભિઃ સદા।

અનેકરોગદુઃખાનાં કારણં વ્યસનં યતઃ॥૨૬॥

Sarvam dur-vyasanam tyājyam sarvaih satsangibhih sadā ।

Aneka-roga-dukhānām kāraṇam vyasanam yataha ॥26॥

સર્વ સત્સંગીઓએ સર્વે દુર્વ્યસનોનો સદાય ત્યાગ કરવો. કારણ કે વ્યસન અનેક રોગોનું તથા દુઃખોનું કારણ બને છે. (૨૬)

Sarva satsangīoe sarve durvyasanono sadāy tyāg karavo. Kāraṇ ke vyasan anek rogonu tathā dukhonu kāraṇ bane chhe. (26)

All satsangis should always renounce all harmful addictions, as addictions cause numerous illnesses and miseries. (26)

सभी सत्संगी हर प्रकार के दुर्व्यसनों का सदैव त्याग करें। क्योंकि व्यसन अनेक रोगों तथा दुःखों का कारण है। (२६)

सर्व सत्संगींनी सर्व दुर्व्यसनांचा सदैव त्याग करावा. कारण व्यसन अनेक रोगांचे तसेच दुःखांचे कारण बनते. (26)

ਸਾਰੇ ਸਤਿਸੰਗੀ ਹਰ ਤਰ੍ਹਾਂ ਦੀਆਂ ਬੁਰੀਆਂ ਲਤਾਂ (ਆਦਤਾਂ) ਦਾ ਹਮੇਸ਼ਾ ਲਈ ਤਿਆਗ ਕਰਨ। ਕਿਉਂਕਿ ਲਤ ਅਨੇਕ ਰੋਗਾਂ ਅਤੇ ਦੁੱਖਾਂ ਦਾ ਕਾਰਨ ਹੈ। (26)

loop
27

सुराभङ्गातमालादि यद् यद् भवेद्धि मादकम्।

तद् भक्षयेत् पिबेन्नैव धूम्रपानमपि त्यजेत्॥२७॥

સુરાભઙ્ગાતમાલાદિ યદ્ યદ્ ભવેદ્ધિ માદકમ્।

તદ્ ભક્ષયેત્ પિબેન્નૈવ ધૂમ્રપાનમપિ ત્યજેત્॥૨૭॥

Surā-bhangā-tamālādi yad yad bhaveddhi mādakam ।

Tad bhakṣhayet piben-naiva dhūmra-pānam api tyajet ॥27॥

સુરા, ભાંગ તથા તમાકુ ઇત્યાદિ જે જે પદાર્થો માદક હોય તે ક્યારેય ખાવા કે પીવા નહીં તથા ધૂમ્રપાનનો પણ ત્યાગ કરવો. (૨૭)

Surā, bhāng tathā tamāku ityādi je je padārtho mādak hoy te kyārey khāvā ke pīvā nahī tathā dhūmra-pānno paṇ tyāg karavo. (27)

One should never consume intoxicating substances, such as alcohol, bhang and tobacco. One should also refrain from smoking. (27)

मदिरा, भाँग, तम्बाकू इत्यादि जो भी पदार्थ मादक हों उन्हें कभी भी न खाएँ, न ही पीएँ तथा धूम्रपान का भी त्याग करें। (२७)

दारू, भांग तसेच तंबाखू इत्यादी जे जे पदार्थ मादक असतील, ते कधीही खाऊ किंवा पिऊ नये, तसेच धूम्रपानाचा पण त्याग करावा. (27)

ਸ਼ਰਾਬ, ਭੰਗ, ਤੰਬਾਕੂ ਆਦਿ, ਜੋ ਵੀ ਪਦਾਰਥ ਨਸ਼ੀਲੇ ਹਨ, ਉਨ੍ਹਾਂ ਨੂੰ ਕਦੇ ਵੀ ਨਾ ਖਾਓ, ਨਾ ਹੀ ਪੀਓ ਅਤੇ ਸਿਗਰਟ/ਬੀੜੀ ਪੀਣ ਦਾ ਵੀ ਤਿਆਗ ਕਰੋ। (27)

loop
28

परित्याज्यं सदा द्यूतं सर्वैः सर्वप्रकारकम्।

त्यक्तव्यो व्यभिचारश्च नारीभिः पुरुषैस्तथा॥२८॥

પરિત્યાજ્યં સદા દ્યૂતં સર્વૈઃ સર્વપ્રકારકમ્।

ત્યક્તવ્યો વ્યભિચારશ્ચ નારીભિઃ પુરુષૈસ્તથા॥૨૮॥

Pari-tyājyam sadā dyūtam sarvaih sarva-prakārakam ।

Tyaktavyo vyabhichārash-cha nārībhih puruṣhais-tathā ॥28॥

સર્વે સ્ત્રી તથા પુરુષોએ સર્વ પ્રકારના જુગારનો તથા વ્યભિચારનો ત્યાગ કરવો. (૨૮)

Sarve strī tathā puruṣhoe sarva prakārnā jugārno tathā vyabhichārno tyāg karavo. (28)

All women and men should never engage in any form of gambling or adultery. (28)

सभी महिलाएँ तथा पुरुष हर प्रकार के जुए तथा व्यभिचार का त्याग करें। (२८)

सर्व स्त्री आणि पुरुषांनी सर्व प्रकारच्या जुगारांचा आणि व्यभिचारांचा त्याग करावा. (28)

ਸਾਰੀਆਂ ਇਸਤਰੀਆਂ ਅਤੇ ਪੁਰਸ਼ ਹਰ ਤਰ੍ਹਾਂ ਦੇ ਜੂਏ ਅਤੇ ਵਿਭਚਾਰ ਦਾ ਸਦਾ ਲਈ ਤਿਆਗ ਕਰਨ। (28)

loop
29

मांसं मत्स्यं तथाऽण्डानि भक्षयेयुर्न कर्हिचित्।

पलाण्डुं लशुनं हिङ्गु न च सत्सङ्गिनो जनाः॥२९॥

માંસં મત્સ્યં તથાઽણ્ડાનિ ભક્ષયેયુર્ન કર્હિચિત્।

પલાણ્ડું લશુનં હિઙ્ગુ ન ચ સત્સઙ્ગિનો જનાઃ॥૨૯॥

Mānsam matsyam tathā’ṇḍāni bhakṣhayeyur na karhichit ।

Palāṇḍum lashunam hingu na cha satsangino janāhā ॥29॥

સત્સંગી જનોએ ક્યારેય માંસ, માછલી, ઈંડાં તથા ડુંગળી, લસણ, હિંગ ન ખાવાં. (૨૯)

Satsangī janoe kyārey māns, māchhalī, īnḍā tathā ḍungaḷī, lasaṇ, hing na khāvā. (29)

Satsangis should never eat meat, fish, eggs, onions, garlic or hing. (29)

सत्संगी जन मांस, मछली, अंडे तथा प्याज, लहसुन और हींग कदापि न खाएँ। (२९)

सत्संगी जनांनी कधीही मांस, मासे, अंडे तसेच कांदे, लसूण व हिंग खाऊ नये. (29)

ਸਤਿਸੰਗੀ-ਜਨ ਮਾਸ, ਮੱਛੀ, ਆਂਡੇ ਅਤੇ ਪਿਆਜ਼, ਲੱਸਣ, ਹਿੰਗ ਕਦੇ ਵੀ ਨਾ ਖਾਣ। (29)

loop
30

पातव्यं गालितं पेयं जलं दुग्धादिकं तथा।

खाद्यं पानमशुद्धं यद् गृह्णीयाद् वस्तु तन्नहि॥३०॥

પાતવ્યં ગાલિતં પેયં જલં દુગ્ધાદિકં તથા।

ખાદ્યં પાનમશુદ્ધં યદ્ ગૃહ્ણીયાદ્ વસ્તુ તન્નહિ॥૩૦॥

Pātavyam gālitam peyam jalam dugdhādikam tathā ।

Khādyam pānam ashuddham yad gṛuhṇīyād vastu tan-nahi ॥30॥

પાણી તથા દૂધ ઇત્યાદિ પેય પદાર્થો ગાળેલા ગ્રહણ કરવા. જે ખાદ્ય વસ્તુ તથા પીણાં અશુદ્ધ હોય તે ક્યારેય ગ્રહણ ન કરવાં. (૩૦)

Pāṇī tathā dūdh ityādi peya padārtho gāḷelā grahaṇ karavā. Je khādya vastu tathā pīṇā ashuddha hoy te kyārey grahaṇ na karavā. (30)

One should consume water, milk and other drinkable items [only] after they have been filtered. Food items and beverages that are forbidden should never be consumed. (30)

जल तथा दूध इत्यादि पेय पदार्थ छाने हुए ही ग्रहण करें। जो खाद्य वस्तु तथा पेय अशुद्ध हों, उन्हें कदापि ग्रहण न करें। (३०)

पाणी तथा दूध इत्यादी पेय पदार्थ गाळूनच घ्यावेत. अशुद्ध खाद्य पदार्थ व पेय पदार्थ कधीही ग्रहण करू नयेत. (30)

ਜਲ ਅਤੇ ਦੁੱਧ ਆਦਿ ਪੀਣ ਵਾਲੇ ਪਦਾਰਥ ਛਾਣੇ ਹੋਏ ਹੀ ਗ੍ਰਹਿਣ ਕਰਨ। ਜਿਹੜੀਆਂ ਖਾਣ ਵਾਲੀਆਂ ਵਸਤਾਂ ਅਤੇ ਪੀਣ ਵਾਲੇ ਪਦਾਰਥ ਅਸ਼ੁੱਧ ਹੋਣ, ਉਨ੍ਹਾਂ ਨੂੰ ਕਦੇ ਵੀ ਗ੍ਰਹਿਣ ਨਾ ਕਰਨ। (30)

loop
SHLOKAS

Type: Keywords Exact phrase