શ્રીમદ્ભાગવતપુરાણ
अथ सप्तदशोऽध्यायः
श्रीबादरायणिरुवाच
यः पुरूरवसः पुत्र आयुस्तस्याभवन्सुताः
नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् १
अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम्
क्षत्रवृद्धसुतस्यासन्सुहोत्रस्यात्मजास्त्रयः २
काश्यः कुशो गृत्समद इति गृत्समदादभूत्
शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ३
काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता
धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ४
यज्ञभुग्वासुदेवांशः स्मृतमात्रार्तिनाशनः
तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ५
दिवोदासो द्युमांस्तस्मात्प्रतर्दन इति स्मृतः
स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ६
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च
नालर्कादपरो राजन्बुभुजे मेदिनीं युवा ७
अलर्कात्सन्ततिस्तस्मात्सुनीथोऽथ निकेतनः
धर्मकेतुः सुतस्तस्मात्सत्यकेतुरजायत ८
धृष्टकेतुस्ततस्तस्मात्सुकुमारः क्षितीश्वरः
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ९
इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः
राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः १०
तद्गोत्रं ब्रह्मविज्जज्ञे शृणु वंशमनेनसः
शुद्धस्ततः शुचिस्तस्माच्चित्रकृद्धर्मसारथिः ११
ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान्
रजेः पञ्चशतान्यासन्पुत्राणाममितौजसाम् १२
देवैरभ्यर्थितो दैत्यान्हत्वेन्द्रा याददाद्दिवम्
इन्द्र स्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः १३
आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः
पितर्युपरते पुत्रा याचमानाय नो ददुः १४
त्रिविष्टपं महेन्द्रा य यज्ञभागान्समाददुः
गुरुणा हूयमानेऽग्नौ बलभित्तनयान्रजेः १५
अवधीद्भ्रशितान्मार्गान्न कश्चिदवशेषितः
कुशात्प्रतिः क्षात्रवृद्धात्सञ्जयस्तत्सुतो जयः १६
ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः
सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः १७
सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः
क्षत्रवृद्धान्वया भूपा इमे शृण्वथ नाहुषान् १८
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चन्द्र वंशानुवर्णने सप्तदशोऽध्यायः