॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

81

प्रातः प्रतिदिनं सायं सर्वैः सत्सङ्गिभिर्जनैः।

आरार्तिक्यं विधातव्यं सस्तुति गृहमन्दिरे॥८१॥

પ્રાતઃ પ્રતિદિનં સાયં સર્વૈઃ સત્સઙ્ગિભિર્જનૈઃ।

આરાર્તિક્યં વિધાતવ્યં સસ્તુતિ ગૃહમન્દિરે॥૮૧॥

Prātah prati-dinam sāyam sarvaih satsangibhir janaihi ।

Ārārtikyam vidhātavyam sa-stuti gṛuha-mandire ॥81॥

સર્વે સત્સંગી જનોએ પ્રાતઃકાળે તથા સાંજે ઘરમંદિરમાં પ્રતિદિન આરતી કરવી ને સાથે સ્તુતિનું ગાન કરવું. (૮૧)

Sarve satsangī janoe prātahkāḷe tathā sānje ghar-mandirmā pratidin ārtī karavī ne sāthe stutinu gān karavu. (81)

Every morning and evening, all satsangis should perform the ārti and sing the stuti before the ghar mandir. (81)

सभी सत्संगी जन प्रतिदिन प्रातः और सायंकाल घरमंदिर में आरती तथा स्तुतिगान करें। (८१)

सर्व सत्संगी जनांनी प्रातःकाळी तसेच सायंकाळी, घरमंदिरात प्रतिदिन आरती करावी आणि सोबतच स्तोत्रपठण करावे. (81)

ਸਾਰੇ ਸਤਿਸੰਗੀ-ਜਨ ਹਰ ਰੋਜ਼ ਸਵੇਰੇ ਅਤੇ ਸ਼ਾਮ ਨੂੰ ਘਰ-ਮੰਦਰ ਵਿਚ ਆਰਤੀ ਅਤੇ ਜੱਸ-ਗਾਇਨ (ਸਤੁਤੀ) ਕਰਨ। (81)

loop
82

उच्चैः स्वरैर्जय स्वामि-नारायणेति भक्तितः।

सतालिवादनं गेयं स्थिरेण चेतसा तदा॥८२॥

ઉચ્ચૈઃ સ્વરૈર્જય સ્વામિ-નારાયણેતિ ભક્તિતઃ।

સતાલિવાદનં ગેયં સ્થિરેણ ચેતસા તદા॥૮૨॥

Uchchaih swarair Jaya Swāmi-nārāyaṇeti bhaktitaha ।

Sa-tāli-vādanam geyam sthireṇa chetasā tadā ॥82॥

આરતી સમયે ચિત્તને સ્થિર કરી ભક્તિએ સહિત, તાલી વગાડતાં અને ઉચ્ચ સ્વરે ‘જય સ્વામિનારાયણ જય અક્ષરપુરુષોત્તમ...’ એમ આરતીનું ગાન કરવું. (૮૨)

Ārtī samaye chittane sthir karī bhaktie sahit, tālī vagāḍatā ane uchcha sware ‘Jay Swāminārāyaṇ jay Akṣhar-Puruṣhottam...’ em ārtīnu gān karavu. (82)

While performing the ārti, one should devoutly sing aloud the ārti ‘Jay Swaminarayan, Jay Akshar-Purushottam…’ with a steady mind and while clapping. (82)

आरती के समय स्थिर चित्त से भक्तिपूर्वक ताली बजाते हुए उच्च स्वर से ‘जय स्वामिनारायण जय अक्षरपुरुषोत्तम...’ इस प्रकार आरती का गान करें। (८२)

आरतीच्या समयी चित्त स्थिर करून, भक्तिभावाने, टाळ्या वाजवत आणि उच्च स्वराने ‘जय स्वामिनारायण जय अक्षरपुरुषोत्तम...’ असे आरतीगान करावे. (82)

ਆਰਤੀ ਦੇ ਸਮੇਂ ਅਡੋਲ ਮਨ ਨਾਲ ਭਗਤੀਪੂਰਵਕ ਤਾੜੀ ਵਜਾਉਂਦੇ ਹੋਏ ਉੱਚੀ ਸੁਰ ਨਾਲ ‘ਜਯ ਸੁਆਮੀ-ਨਾਰਾਇਣ ਜਯ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ...’ ਇਸ ਤਰ੍ਹਾਂ ਆਰਤੀ ਦਾ ਗਾਇਨ ਕਰਨ। (82)

loop
83

यैव रसवती पक्वा मन्दिरे तां निवेदयेत्।

उच्चार्य प्रार्थनं भक्त्या ततः प्रसादितं जमेत्॥८३॥

યૈવ રસવતી પક્વા મન્દિરે તાં નિવેદયેત્।

ઉચ્ચાર્ય પ્રાર્થનં ભક્ત્યા તતઃ પ્રસાદિતં જમેત્॥૮૩॥

Yaiva rasavatī pakvā mandire tām nivedayet ।

Uchchārya prārthanam bhaktyā tatah prasāditam jamet ॥83॥

જે રસોઈ બનાવી હોય તે મંદિરમાં ધરાવવી અને પ્રસાદીભૂત થયેલ ભોજન ભક્તિભાવપૂર્વક પ્રાર્થના બોલીને પછી જમવું. (૮૩)

Je rasoī banāvī hoy te mandirmā dharāvavī ane prasādībhūt thayel bhojan bhakti-bhāv-pūrvak prārthanā bolīne pachhī jamavu. (83)

Offer whatever food has been prepared [to the murtis] in the ghar mandir and after devoutly reciting prayers, eat the sanctified meal. (83)

जो भोजन बनाया हो उसे घरमंदिर में निवेदित करें। तत्पश्चात् भक्तिभाव से प्रार्थना बोलकर प्रासादिक भोजन ग्रहण करें। (८३)

केलेल्या स्वयंपाकाचा नैवेद्य मंदिरात दाखवून, प्रसादिभूत झालेले भोजन भक्तिभावपूर्वक प्रार्थना म्हणून ग्रहण करावे. (83)

ਜਿਹੜਾ ਭੋਜਨ ਬਣਾਇਆ ਹੋਵੇ, ਉਸਨੂੰ ਘਰ-ਮੰਦਰ ਵਿਚ ਭੇਟਾ (ਥਾਲ) ਕਰਨ। ਉਸ ਤੋਂ ਬਾਅਦ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਪ੍ਰਾਰਥਨਾ ਬੋਲ ਕੇ ਪ੍ਰਸਾਦ ਆਦਿ ਗ੍ਰਹਿਣ ਕਰਨ। (83)

loop
84

हरयेऽनर्प्य न ग्राह्यम् अन्नफलजलादिकम्।

शुद्धौ शङ्कितमन्नादि नाऽद्यान्नेशे निवेदयेत्॥८४॥

હરયેઽનર્પ્ય ન ગ્રાહ્યમ્ અન્નફલજલાદિકમ્।

શુદ્ધૌ શઙ્કિતમન્નાદિ નાઽદ્યાન્નેશે નિવેદયેત્॥૮૪॥

Haraye’narpya na grāhyam anna-fala-jalādikam ।

Shuddhau shankitam annādi nā’dyānneshe nivedayet ॥84॥

ભગવાનને અર્પણ કર્યા વગર અન્ન, ફળ કે જલાદિ ગ્રહણ ન કરવું. જેની શુદ્ધિને વિષે શંકા હોય તેવાં અન્નાદિ ભગવાનને ન ધરાવવાં અને ન જમવાં. (૮૪)

Bhagwānne arpaṇ karyā vagar anna, faḷ ke jalādi grahaṇ na karavu. Jenī shuddhine viṣhe shankā hoy tevā annādi Bhagwānne na dharāvavā ane na jamavā. (84)

One should not consume foods, fruits, water and other items without first offering them to Bhagwan. Foods and other items that may be impure should not be offered to Bhagwan nor should they be eaten. (84)

भगवान को अर्पण किए बिना अन्न, फल, जल आदि ग्रहण न करें। जिसकी शुद्धि के विषय में शंका हो वैसा अन्न आदि भगवान को निवेदित न करें और न खाएँ। (८४)

भगवंतांना अर्पण केल्याशिवाय अन्न, फळे किंवा जल आदी ग्रहण करू नये. ज्याच्या शुद्धी विषयी शंका असेल असा अन्नाचा नैवेद्य भगवंतांना दाखवू नये आणि खाऊ नये. (84)

ਭਗਵਾਨ ਨੂੰ ਅਰਪਣ ਕੀਤੇ ਬਿਨਾਂ ਅੰਨ, ਫਲ਼, ਜਲ ਆਦਿ ਗ੍ਰਹਿਣ ਨਾ ਕਰੋ। ਜਿਸਦੀ ਸ਼ੁੱਧੀ ਦੇ ਵਿਸ਼ੇ ਵਿਚ ਸੰਦੇਹ ਹੋਵੇ, ਉਸ ਅੰਨ ਆਦਿ ਨੂੰ ਭਗਵਾਨ ਨੂੰ ਭੇਟਾ ਨਾ ਕਰੋ ਅਤੇ ਨਾ ਖਾਓ। (84)

loop
85

कीर्तनं वा जपं कुर्यात् स्मृत्यादि वा यथारुचि।

गृहमन्दिरमास्थाय भावतः स्थिरचेतसा॥८५॥

કીર્તનં વા જપં કુર્યાત્ સ્મૃત્યાદિ વા યથારુચિ।

ગૃહમન્દિરમાસ્થાય ભાવતઃ સ્થિરચેતસા॥૮૫॥

Kīrtanam vā japam kuryāt smṛutyādi vā yathā-ruchi ।

Gṛuha-mandiram āsthāya bhāvatah sthira-chetasā ॥85॥

ઘરમંદિરમાં બેસીને ભાવે કરીને સ્થિર ચિત્તે કીર્તન, જપ કે સ્મૃતિ વગેરે પોતાની રુચિ અનુસાર કરવું. (૮૫)

Ghar-mandirmā besīne bhāve karīne sthir chitte kīrtan, jap ke smṛuti vagere potānī ruchi anusār karavu. (85)

While sitting in front of the ghar mandir, one should, with devout feelings and concentration, sing kirtans, chant and engage in smruti or other acts of devotion according to one’s preferences. (85)

घरमंदिर में बैठकर स्थिर चित्त से भावपूर्वक कीर्तन, जप या स्मृति इत्यादि अपनी रुचि के अनुसार करें। (८५)

घरमंदिरात बसून भावपूर्वक, स्थिर चित्ताने कीर्तन, जप किंवा स्मृती वगैरे स्वतःच्या आवडीनुसार करावे. (85)

ਘਰ-ਮੰਦਰ ਵਿਚ ਬੈਠ ਕੇ ਅਡੋਲ ਮਨ ਨਾਲ ਭਾਵ-ਪੂਰਵਕ ਕੀਰਤਨ, ਜਪ ਜਾਂ ਸਿਮਰਨ ਆਦਿ ਆਪਣੀ ਰੁਚੀ ਅਨੁਸਾਰ ਕਰਨ। (85)

loop
86

संभूय प्रत्यहं कार्या गृहसभा गृहस्थितैः।

कर्तव्यं भजनं गोष्ठिः शास्त्रपाठादि तत्र च॥८६॥

સંભૂય પ્રત્યહં કાર્યા ગૃહસભા ગૃહસ્થિતૈઃ।

કર્તવ્યં ભજનં ગોષ્ઠિઃ શાસ્ત્રપાઠાદિ તત્ર ચ॥૮૬॥

Sambhūya pratyaham kāryā gṛuha-sabhā gṛuhasthitaihi ।

Kartavyam bhajanam goṣhṭhih shāstra-pāṭhādi tatra cha ॥86॥

ઘરના સભ્યોએ ભેગા થઈ રોજ ઘરસભા કરવી અને તેમાં ભજન, ગોષ્ઠિ તથા શાસ્ત્રોનું વાંચન ઇત્યાદિ કરવું. (૮૬)

Gharnā sabhyoe bhegā thaī roj ghar-sabhā karavī ane temā bhajan, goṣhṭhi tathā shāstronu vānchan ityādi karavu. (86)

Family members should gather daily for ghar sabhā and engage in bhajan, discussions, scriptural reading and other devotional activities. (86)

घर के सदस्य एकत्र होकर प्रतिदिन घरसभा करें और उसमें भजन, गोष्ठी, शास्त्रों का पठन इत्यादि करें। (८६)

घरातील सदस्यांनी एकत्र होऊन रोज घरसभा करावी आणि त्यात भजन, सत्संग-गोष्टी तसेच ग्रंथवाचन इत्यादी करावे. (86)

ਘਰ ਦੇ ਜੀਅ ਇਕੱਠੇ ਹੋ ਕੇ ਹਰ ਰੋਜ਼ ਘਰ ਵਿਚ ਘਰ-ਸਭਾ ਕਰਨ ਅਤੇ ਉਸ ਵਿਚ ਭਜਨ, ਗੋਸ਼ਟੀ, ਸ਼ਾਸਤਰਾਂ ਦਾ ਅਧਿਐਨ ਆਦਿ ਕਰਨ। (86)

loop
87

शुद्धोपासनभक्तिं हि पोषयितुं च रक्षितुम्।

भक्तिं मन्दिरनिर्माणरूपां प्रावर्तयद्धरिः॥८७॥

શુદ્ધોપાસનભક્તિં હિ પોષયિતું ચ રક્ષિતુમ્।

ભક્તિં મન્દિરનિર્માણરૂપાં પ્રાવર્તયદ્ધરિઃ॥૮૭॥

Shuddhopāsana-bhaktim hi poṣhayitum cha rakṣhitum ।

Bhaktim mandira-nirmāṇa-rūpām prāvartayaddharihi ॥87॥

શ્રીહરિએ શુદ્ધ ઉપાસના-ભક્તિનાં પોષણ અને રક્ષણ માટે મંદિર નિર્માણરૂપ ભક્તિનું પ્રવર્તન કર્યું. અને ભગવાનની જેમ જ તેમના ઉત્તમ ભક્ત એવા અક્ષરબ્રહ્મની ભગવાનની સાથે સેવા કરવા માટે આજ્ઞા કરી. (૮૭-૮૮)

Shrīharie shuddha upāsanā-bhaktinā poṣhaṇ ane rakṣhaṇ māṭe mandir nirmāṇrūp bhaktinu pravartan karyu. Ane Bhagwānnī jem ja temanā uttam bhakta evā Akṣharbrahmanī Bhagwānnī sāthe sevā karavā māṭe āgnā karī. (87-88)

Shri Hari inspired the creation of mandirs as a form of devotion to foster and protect pure upāsanā and bhakti. He instructed that, along with Bhagwan, one should also serve his supreme devotee, Aksharbrahman, in the very same manner that one serves Bhagwan. (87–88)

श्रीहरि ने शुद्ध उपासना-भक्ति की पुष्टि तथा रक्षा के लिए मंदिर-निर्माणरूप भक्ति का प्रवर्तन किया है एवं भगवान के साथ उनके उत्तम भक्त अक्षरब्रह्म की भगवान के समान ही सेवा करने की आज्ञा दी है। (८७-८८)

श्रीहरींनी शुद्ध उपासना-भक्तीच्या पोषण तसेच रक्षणासाठी मंदिर निर्माण करण्याच्या भक्तीचे प्रवर्तन केले आणि भगवंतां प्रमाणेच त्यांचे उत्तम भक्त अशा अक्षरब्रह्मांची भगवंतांसोबतच सेवा करण्याची आज्ञा केली. (87-88)

ਸ਼੍ਰੀਹਰੀ ਨੇ ਸ਼ੁੱਧ ਉਪਾਸਨਾ-ਭਗਤੀ ਦੀ ਪ੍ਰੋੜ੍ਹਤਾ (ਪੁਸ਼ਟੀ) ਅਤੇ ਰੱਖਿਆ ਲਈ ਮੰਦਰ-ਨਿਰਮਾਣ-ਰੂਪ ਭਗਤੀ ਦੀ ਪਰੰਪਰਾ ਚਲਾਈ ਹੈ ਅਤੇ ਭਗਵਾਨ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਦੇ ਉੱਤਮ ਭਗਤ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਭਗਵਾਨ ਦੇ ਸਮਾਨ ਹੀ ਸੇਵਾ ਕਰਨ ਦੀ ਆਗਿਆ ਦਿੱਤੀ ਹੈ। (87-88)

loop
88

तथैवाऽऽज्ञापयामास सेवार्थं हरिणा सह।

तस्य चोत्तमभक्तस्य तस्येवैवाऽक्षरस्य च॥८८॥

તથૈવાઽઽજ્ઞાપયામાસ સેવાર્થં હરિણા સહ।

તસ્ય ચોત્તમભક્તસ્ય તસ્યેવૈવાઽક્ષરસ્ય ચ॥૮૮॥

Tathaivā’gnāpayām āsa sevārtham Hariṇā saha ।

Tasya chottama-bhaktasya tasyevaivā’kṣharasya cha ॥88॥

શ્રીહરિએ શુદ્ધ ઉપાસના-ભક્તિનાં પોષણ અને રક્ષણ માટે મંદિર નિર્માણરૂપ ભક્તિનું પ્રવર્તન કર્યું. અને ભગવાનની જેમ જ તેમના ઉત્તમ ભક્ત એવા અક્ષરબ્રહ્મની ભગવાનની સાથે સેવા કરવા માટે આજ્ઞા કરી. (૮૭-૮૮)

Shrīharie shuddha upāsanā-bhaktinā poṣhaṇ ane rakṣhaṇ māṭe mandir nirmāṇrūp bhaktinu pravartan karyu. Ane Bhagwānnī jem ja temanā uttam bhakta evā Akṣharbrahmanī Bhagwānnī sāthe sevā karavā māṭe āgnā karī. (87-88)

Shri Hari inspired the creation of mandirs as a form of devotion to foster and protect pure upāsanā and bhakti. He instructed that, along with Bhagwan, one should also serve his supreme devotee, Aksharbrahman, in the very same manner that one serves Bhagwan. (87–88)

श्रीहरि ने शुद्ध उपासना-भक्ति की पुष्टि तथा रक्षा के लिए मंदिर-निर्माणरूप भक्ति का प्रवर्तन किया है एवं भगवान के साथ उनके उत्तम भक्त अक्षरब्रह्म की भगवान के समान ही सेवा करने की आज्ञा दी है। (८७-८८)

श्रीहरींनी शुद्ध उपासना-भक्तीच्या पोषण तसेच रक्षणासाठी मंदिर निर्माण करण्याच्या भक्तीचे प्रवर्तन केले आणि भगवंतां प्रमाणेच त्यांचे उत्तम भक्त अशा अक्षरब्रह्मांची भगवंतांसोबतच सेवा करण्याची आज्ञा केली. (87-88)

ਸ਼੍ਰੀਹਰੀ ਨੇ ਸ਼ੁੱਧ ਉਪਾਸਨਾ-ਭਗਤੀ ਦੀ ਪ੍ਰੋੜ੍ਹਤਾ (ਪੁਸ਼ਟੀ) ਅਤੇ ਰੱਖਿਆ ਲਈ ਮੰਦਰ-ਨਿਰਮਾਣ-ਰੂਪ ਭਗਤੀ ਦੀ ਪਰੰਪਰਾ ਚਲਾਈ ਹੈ ਅਤੇ ਭਗਵਾਨ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਦੇ ਉੱਤਮ ਭਗਤ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਭਗਵਾਨ ਦੇ ਸਮਾਨ ਹੀ ਸੇਵਾ ਕਰਨ ਦੀ ਆਗਿਆ ਦਿੱਤੀ ਹੈ। (87-88)

loop
89

वर्तत उत्तमो भक्तो ब्रह्म भगवतोऽक्षरम्।

नित्यं मायापरं नित्यं हरिसेवारतं यतः॥८९॥

વર્તત ઉત્તમો ભક્તો બ્રહ્મ ભગવતોઽક્ષરમ્।

નિત્યં માયાપરં નિત્યં હરિસેવારતં યતઃ॥૮૯॥

Vartata uttamo bhakto Brahma Bhagavato’kṣharam ।

Nityam māyā-param nityam Hari-sevāratam yataha ॥89॥

અક્ષરબ્રહ્મ ભગવાનના ઉત્તમ ભક્ત છે, કારણ કે તેઓ નિત્ય માયાપર છે અને નિત્ય ભગવાનની સેવામાં રમમાણ હોય છે. (૮૯)

Akṣharbrahma Bhagwānnā uttam bhakta chhe, kāraṇ ke teo nitya māyāpar chhe ane nitya Bhagwānnī sevāmā ramamāṇ hoy chhe. (89)

Aksharbrahman is Bhagwan’s supreme devotee because he eternally transcends māyā and is forever engrossed in Bhagwan’s service. (89)

अक्षरब्रह्म भगवान के उत्तम भक्त हैं। क्योंकि वे नित्य माया से परे हैं और नित्य भगवान की सेवा में रत हैं। (८९)

अक्षरब्रह्म भगवंतांचे उत्तम भक्त आहेत, कारण की ते नित्य मायातीत आहेत आणि नित्य भगवंतांच्या सेवेत रममाण असतात. (89)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਭਗਵਾਨ ਦੇ ਉੱਤਮ ਭਗਤ ਹਨ, ਕਿਉਂਕਿ ਉਹ ਨਿੱਤ ਮਾਇਆ ਤੋਂ ਦੂਰ ਹਨ ਅਤੇ ਨਿੱਤ ਭਗਵਾਨ ਦੀ ਸੇਵਾ ਵਿਚ ਲੀਨ ਹਨ। (89)

loop
90

मन्दिराणां हि निर्माणं तदाज्ञामनुसृत्य च।

दिव्यानां क्रियते भक्त्या सर्वकल्याणहेतुना॥९०॥

મન્દિરાણાં હિ નિર્માણં તદાજ્ઞામનુસૃત્ય ચ।

દિવ્યાનાં ક્રિયતે ભક્ત્યા સર્વકલ્યાણહેતુના॥૯૦॥

Mandirāṇām hi nirmāṇam tad-āgnām-anusṛutya cha ।

Divyānām kriyate bhaktyā sarva-kalyāṇa-hetunā ॥90॥

તે આજ્ઞાને અનુસરીને સર્વનું કલ્યાણ થાય તે હેતુથી દિવ્ય મંદિરોનું નિર્માણ ભક્તિભાવથી કરવામાં આવે છે અને તેના મધ્યખંડમાં પુરુષોત્તમ ભગવાનની મૂર્તિની સાથે અક્ષરબ્રહ્મની મૂર્તિ પણ વિધિવત્ સ્થાપવામાં આવે છે. (૯૦-૯૧)

Te āgnāne anusarīne sarvanu kalyāṇ thāy te hetuthī divya mandironu nirmāṇ bhakti-bhāvthī karavāmā āve chhe ane tenā madhya-khanḍmā Puruṣhottam Bhagwānnī mūrtinī sāthe Akṣharbrahmanī mūrti paṇ vidhivat sthāpavāmā āve chhe. (90-91)

To fulfill this ordinance and to grant moksha all, divine mandirs are devoutly constructed and the murti of Aksharbrahman is also ceremoniously consecrated with Purushottam Bhagwan in the central shrines [of these mandirs]. (90–91)

(परब्रह्म के साथ अक्षरब्रह्म की समान सेवा करने की) उस आज्ञा के अनुसार सभी का कल्याण करने हेतु दिव्य मंदिरों का निर्माण भक्तिपूर्वक किया जाता है, और उनके मध्यखंड में पुरुषोत्तम भगवान की मूर्ति के साथ अक्षरब्रह्म की मूर्ति भी विधिवत् स्थापित की जाती है। (९०-९१)

त्या आज्ञेनुसार सर्वांचे कल्याण व्हावे त्या हेतूने दिव्य मंदिरांचे निर्माण भक्तिभावाने करण्यात येते आणि त्यांच्या मध्य गाभाऱ्यात पुरुषोत्तम भगवंतांच्या मूर्तीसोबतच अक्षरब्रह्मांची मूर्ती देखील विधिवत स्थापित करण्यात येते. (90-91)

ਉਸ ਆਗਿਆ (ਪਰਬ੍ਰਹਮ ਦੇ ਨਾਲ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਸਮਾਨ ਸੇਵਾ ਕਰਨ ਦੀ) ਅਨੁਸਾਰ, ਸਾਰਿਆਂ ਦਾ ਕਲਿਆਣ ਕਰਨ ਲਈ ਦੈਵੀ ਮੰਦਰਾਂ ਦਾ ਨਿਰਮਾਣ ਭਗਤੀ-ਪੂਰਵਕ ਕੀਤਾ ਜਾਂਦਾ ਹੈ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਮੱਧ-ਖੰਡ ਵਿਚ ਪੁਰਸ਼ੋਤਮ ਭਗਵਾਨ ਦੀ ਮੂਰਤੀ ਦੇ ਨਾਲ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਮੂਰਤੀ ਵੀ ਵਿਧੀ-ਪੂਰਵਕ ਸਥਾਪਤ ਕੀਤੀ ਜਾਂਦੀ ਹੈ। (90-91)

loop
SHLOKAS

Type: Keywords Exact phrase