કીર્તન મુક્તાવલી

2-1244: Evā Pramukh Swāmī Mahārāj mujne vālā re

Evā Pramukh Swāmī Mahārāj mujne vālā re

Vanmalidas

Doho

Pāp prajāḷe pūrvanā, lekh par māre mekh,

Dhanya ā Nārāyaṇswarūpne, dhanya eno bhagavo vesh...

Chhand

Dhanya Dhanya tav darshan sparshan, dhanya mūrti pāvankārī,

Dhanya dhanya jethī am jīvan, dhanya sang tav sukhkārī;

Dhanya dhanya tav hetal karuṇā, jāṇe maḷiyā avatārī,

Dhanya dhanya guru Pramukh Swāmī, vār vār jaīe vārī...

 

Evā Pramukh Swāmī Mahārāj mujne vā’lā re,

Kem visaru antarmāy nautam nyārā re… ṭek

Bheṭyā bhagave veṣhe Bhagwān mujne vā’lā re,

Shobhe nāsikā lāl nishān nautam nyārā ra… 1

Brahma-teje chamake chhe bhāl mujne vā’lā re,

Rūḍī chāle chhe gaj-gati chāl nautam nyārā re… 2

Kare anant urmā prakāsh mujne vā’lā re,

Rahe nirlep jem ākāsh nautam nyārā re… 3

Divya darshan mahā-sukhdeṇ mujne vā’lā re,

Vade amṛut sarīkhā veṇ nautam nyārā re… 4

Shobhe sadguṇo sarve anup mujne vā’lā re,

Kare anek jīv brahmarūp nautam nyārā re… 5

Kahe Vanmāḷī prāṇ ādhār mujne vā’lā re,

Guru param hit karanār nautam nyārā re… 6