કીર્તન મુક્તાવલી

2-1340: Divyam divyam divyam Mahantjīnu saghaḷu

Divyam divyam divyam Mahantjīnu saghaḷu

Sadhu Madhurvadandas

Divyam divyam divyam Mahantjīnu saghaḷu divyam,

Shrīhari jemā akhanḍ rāje, āje rūp manuṣhyam... Divyam

Jan-kalyāṇe avanimā jenu prākaṭyam divyam,

Kṛupā karī am mandiriye jenu padhāravu divyam,

jenu padhāravu divyam... Divyam

 

Brāhmamuhūrte ūṭhavu divyam, dhyān dhare te divyam,

Snānādik chhe divyam divyam vastra paridhān divyam

Mandirmā āratī kare ne darshan karavā divyam,

Santo-bhaktone nayanothī maḷatā jāye divyam

maḷatā jāye divyam... Divyam

 

Vishāl bhāle divya tilak ne madhye chandrak divyam,

Kvachit lalāṭe archā shobhe je divyati-divyam,

Ek chittathī Harine dhārī māḷā karavī divyam,

(Swāminārāyaṇ Swāminārāyaṇ...)

 

Pradakṣhiṇā ne thāḷ prārthanā sarvam divyam divyam,

Divya pūjāmā santo-bhakto kīrtan gāye divyam,

(Divya sabhā patirāya baiṭhe...)

Bhūlakāo mukhpāṭh bhaṇe te sāmbhaḷavu paṇ divyam,

Kar joḍī dṛuṣhṭithī saune vandan karavā divyam,

Jemā rahīne Puruṣhottam bole prīte te divyam... Divyam

(Shrīmad sadguṇa...)

 

Yogījīne smaratā karatā alpāhār sudivyam...

Santone hete bolāvī prasād āpe divyam,

Mulākātamā bhaktone nayanothī maḷavu divyam,

Mastak hasta mūkīne āshīrvarṣhā karatā divyam,

āshīrvarṣhā karatā divyam..

 

Bhojanmā paṇ bhajan kare te darshan divyam divyam,

Saune nehe nihāḷī kare sāyam-bhramaṇam divyam,

Patro vānchī lakhī bhaktane sukhiyā karavā divyam

Ādhi vyādhi upādhi hare fon karīne divyam... Divyam

 

Bāḷ-sabhāmā bāḷ-sakhāne lāḍ laḍāve divyam

Yuvā-sabhāmā yuvā-hṛudayne pāṭh bhaṇāve divyam,

‘Santo divyam bhakto divyam’ e vachano paṇ divyam,

Sampīlā parivārnī rache sānkaḷ divyam divyam

(Sampīlo parivār amāro sampīlo parivār...

Amāro B.A.P.S. parivār...)

 

Upāsanā āgnā dṛuḍhāvatā vachano divyam divyam,

Vividh hār ne shālmā bharī bhakti grahetā divyam,

Divyam divyam Mahantjīnu saghaḷu divyam,

 

Bhojan alpa laīne nitye shatpadī kare divyam,

Nayano mīnchī Harine dhārī cheṣhṭā bole divyam,

Shayan kare te divyam divyam, svapnā jovā divyam,

Yogījī ne Pramukh Swāmīnī vāto karatā divyam

Divyam kāvya ā gāy suṇe te paṇ banashe divyam,

Brahma-mananthī brahmarūp thaī Haripad pāme divyam.