કીર્તન મુક્તાવલી

2-1321: Tapomūrti Shrī Nīlkanṭh Varṇī Stuti

Tapomūrti Shrī Nīlkanṭh Varṇī Stuti

Sadhu Aksharjivandas

Shrī Swāminārāyaṇ Charit Mānas

Bhuj ūrdhva le ik pāv ṭhāḍhe, aḍig tan kī sudh tajī,

Dṛug ubhaya nāsā par diye, kaṭi-mekhalā muj kī sajī;

Kaupīn keval anga dhārī, brahmachārī baṭu are,

Bas Nīlkanṭh ju Pulah āshram, Ganḍakī taṭ tap kare ... (1)

 

Sir par jaṭā-jūṭ pink sohe, manahu hem mukuṭ liyā,

Dhari tulasi kanṭhī dolaḍī, aru ūrdhvapunḍra tilak kiyā;

Shubh chandra sohe gol kankum, gagan bhāl vishāl re,

Bas Nīlkanṭh ju Pulah āshrama, Ganḍakī taṭ tap kare ... (2)

 

Ati vāyu shītal bahat sananana, girat him barakhā sadā,

Tap bhūmi jāko kahat hai, basatī na kou dīsat kadā;

Dṛuḍh hṛudaya me vairāgya dhāryo, ās nahi kou antare,

Bas Nīlkanṭh ju Pulah āshrama, Ganḍakī taṭ tap kare ... (3)

 

Aum bhūr bhuvah svah mantra jāpe, kare Sūraj vandanā,

Kabu ṛuchā gāvai Sāmavedī, lesh parasahi dand nā;

Atishaya tanū kṛush ho gaī, haḍḍī dikhat kankāl re;

Bas Nīlkanṭh ju Pulah āshrama, Ganḍakī taṭ tap kare ... (4)