॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

116

निजाऽऽत्मानं ब्रह्मरूपं देहत्रयविलक्षणम्।

विभाव्योपासनं कार्यं सदैव परब्रह्मणः॥११६॥

નિજાઽઽત્માનં બ્રહ્મરૂપં દેહત્રયવિલક્ષણમ્।

વિભાવ્યોપાસનં કાર્યં સદૈવ પરબ્રહ્મણઃ॥૧૧૬॥

Nijā’tmānam brahmarūpam deha-traya-vilakṣhaṇam ।

Vibhāvyopāsanam kāryam sadaiva Parabrahmaṇaha ॥116॥

ત્રણ દેહથી વિલક્ષણ એવા પોતાના આત્માને વિષે બ્રહ્મરૂપની વિભાવના કરી સદૈવ પરબ્રહ્મની ઉપાસના કરવી. (૧૧૬)

Traṇ dehthī vilakṣhaṇ evā potānā ātmāne viṣhe brahmarūpnī vibhāvanā karī sadaiv Parabrahmanī upāsanā karavī. (116)

Identify one’s ātmā, which is distinct from the three bodies, as brahmarup and always offer upāsanā to Parabrahman. (116)

तीनों देहों से विलक्षण अपनी आत्मा में ब्रह्मरूप की विभावना कर सदैव परब्रह्म की उपासना करें। (११६)

तीन देहांहून विलक्षण अशा स्वतःच्या आत्म्याविषयी ब्रह्मरूपाची विभावना करून सदैव परब्रह्मांची उपासना करावी. (116)

ਤਿੰਨਾਂ ਦੇਹਾਂ (ਸਰੀਰਾਂ) ਤੋਂ ਵਿਲੱਖਣ ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਬ੍ਰਹਮਰੂਪ ਦੀ ਵਿਭਾਵਨਾ (ਚਿੰਤਨ) ਕਰ ਕੇ ਸਦਾ ਪਰਬ੍ਰਹਮ ਦੀ ਉਪਾਸਨਾ ਕਰੋ। (116)

loop
117

अक्षराधिपतेर्भक्तिं सधर्मामाचरेत् सदा।

धर्मेण रहितां नैव भक्तिं कुर्यात् कदाचन॥११७॥

અક્ષરાધિપતેર્ભક્તિં સધર્મામાચરેત્ સદા।

ધર્મેણ રહિતાં નૈવ ભક્તિં કુર્યાત્ કદાચન॥૧૧૭॥

Akṣharādhipater bhaktim sa-dharmām ācharet sadā ।

Dharmeṇa rahitām naiva bhaktim kuryāt kadāchana ॥117॥

અક્ષરાધિપતિ પરમાત્માની ભક્તિ સદા ધર્મે સહિત કરવી. ક્યારેય ધર્મે રહિત ભક્તિ ન કરવી. (૧૧૭)

Akṣharādhipati Paramātmānī bhakti sadā dharme sahit karavī. Kyārey dharme rahit bhakti na karavī. (117)

One should offer devotion to Paramatma, the sovereign of Akshar, while always upholding dharma. One should never perform bhakti without dharma. (117)

अक्षराधिपति परमात्मा की भक्ति सदैव धर्म सहित करें। धर्म से रहित भक्ति कदापि न करें। (११७)

अक्षराधिपती परमात्म्याची भक्ती सदैव धर्मासहित करावी. धर्मरहित भक्ती कधीही करू नये. (117)

ਅਕਸ਼ਰ-ਅਧਿਪਤੀ ਪਰਮਾਤਮਾ ਦੀ ਭਗਤੀ ਸਦਾ ਧਰਮ ਸਹਿਤ ਕਰੋ। ਧਰਮ ਤੋਂ ਰਹਿਤ ਭਗਤੀ ਕਦੇ ਨਾ ਕਰੋ। (117)

loop
118

भक्तिं वा ज्ञानमालम्ब्य नैवाऽधर्मं चरेज्जनः।

अपि पर्वविशेषं वाऽऽलम्ब्य नाऽधर्ममाचरेत्॥११८॥

ભક્તિં વા જ્ઞાનમાલમ્બ્ય નૈવાઽધર્મં ચરેજ્જનઃ।

અપિ પર્વવિશેષં વાઽઽલમ્બ્ય નાઽધર્મમાચરેત્॥૧૧૮॥

Bhaktim vā gnānam ālambya naivā’dharmam charej-janaha ।

Api parva-visheṣham vā’ lambya nā’dharmam ācharet ॥118॥

ભક્તિનું કે જ્ઞાનનું આલંબન લઈને કે કોઈ પર્વનું આલંબન લઈને પણ મનુષ્યએ અધર્મનું આચરણ ન કરવું. (૧૧૮)

Bhaktinu ke gnānnu ālamban laīne ke koī parvanu ālamban laīne paṇ manuṣhyae adharmanu ācharaṇ na karavu. (118)

One should not behave immorally even under the pretext of devotion, wisdom or festivals. (118)

भक्ति तथा ज्ञान का आलंबन लेकर या किसी पर्व (उत्सव) का आलंबन लेकर भी मनुष्य अधर्म का आचरण न करें। (११८)

भक्ती किंवा ज्ञानाचे आलंबन घेऊन किंवा कोणत्याही पर्वाचे आलंबन घेऊनसुद्धा, मनुष्याने अधर्माचे आचरण करू नये. (118)

ਭਗਤੀ ਅਤੇ ਗਿਆਨ ਦੀ ਟੇਕ (ਆਸਰਾ) ਲੈ ਕੇ ਜਾਂ ਕਿਸੇ ਪੁਰਬ (ਉਤਸਵ) ਦੀ ਟੇਕ ਲੈ ਕੇ ਵੀ ਮਨੁੱਖ ਅਧਰਮ ਦਾ ਵਿਵਹਾਰ ਨਾ ਕਰੇ। (118)

loop
119

भङ्गासुरादिपानं वा द्यूतादिक्रीडनं तथा।

गालिदानादिकं नैव पर्वस्वपि समाचरेत्॥११९॥

ભઙ્ગાસુરાદિપાનં વા દ્યૂતાદિક્રીડનં તથા।

ગાલિદાનાદિકં નૈવ પર્વસ્વપિ સમાચરેત્॥૧૧૯॥

Bhangā-surādi-pānam vā dyūtādi-krīḍanam tathā ।

Gāli-dānādikam naiva parvasvapi samācharet ॥119॥

પર્વને વિષે પણ ભાંગ, દારૂ વગેરેનું પાન કરવું, જુગાર વગેરે રમવું, ગાળો બોલવી ઇત્યાદિ ન કરવું. (૧૧૯)

Parvane viṣhe paṇ bhāng, dārū vagerenu pān karavu, jugār vagere ramavu, gāḷo bolavī ityādi na karavu. (119)

Even during festivities, one should abstain from bhang, alcohol and other such substances, as well as gambling, swearing and other such activities. (119)

त्योहार में भी भाँग, मदिरा आदि का पान करना, जुआ आदि खेलना, अपशब्द बोलना इत्यादि न करें। (११९)

पर्वामध्ये पण भांग, दारू आदीचे सेवन करणे, जुगार आदी खेळणे, शिवीगाळ करणे इत्यादी करू नये. (119)

ਤਿਉਹਾਰ ਵਿਚ ਵੀ ਭੰਗ, ਸ਼ਰਾਬ ਆਦਿ ਦਾ ਸੇਵਨ ਕਰਨਾ, ਜੂਆ ਆਦਿ ਖੇਡਣਾ, ਅਪਸ਼ਬਦ ਬੋਲਣਾ ਆਦਿ ਨਾ ਕਰੋ। (119)

loop
120

परस्माद् ब्रह्मणोऽन्यस्मिन्नक्षराद् ब्रह्मणस्तथा।

प्रीत्यभावो हि वैराग्यम् अङ्गं भक्तेः सहायकम्॥१२०॥

પરસ્માદ્ બ્રહ્મણોઽન્યસ્મિન્નક્ષરાદ્ બ્રહ્મણસ્તથા।

પ્રીત્યભાવો હિ વૈરાગ્યમ્ અઙ્ગં ભક્તેઃ સહાયકમ્॥૧૨૦॥

Parasmād Brahmaṇo’nyasmin-nakṣharād Brahmaṇas-tathā ।

Prītyabhāvo hi vairāgyam angam bhakteh sahāyakam ॥120॥

પરબ્રહ્મ તથા અક્ષરબ્રહ્મ સિવાય અન્યત્ર પ્રીતિ ન હોવી તે વૈરાગ્ય છે. તે ભક્તિનું સહાયક અંગ છે. (૧૨૦)

Parabrahma tathā Akṣharbrahma sivāya anyatra prīti na hovī te vairāgya chhe. Te bhaktinu sahāyak ang chhe. (120)

Vairāgya is to not have love for anything or anyone other than Parabrahman and Aksharbrahman. It serves to support bhakti. (120)

परब्रह्म तथा अक्षरब्रह्म के अतिरिक्त अन्यत्र प्रीति न होना ही वैराग्य है। यह भक्ति का सहायक अंग है। (१२०)

परब्रह्म आणि अक्षरब्रह्मांशिवाय अन्यत्र प्रीती नसावी ते वैराग्य आहे. ते भक्तीचे सहायक अंग आहे. (120)

ਪਰਬ੍ਰਹਮ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੇ ਇਲਾਵਾ ਕਿਤੇ ਹੋਰ ਪ੍ਰੇਮ ਨਾ ਹੋਣਾ ਹੀ ਵੈਰਾਗ ਹੈ। ਇਹ ਭਗਤੀ ਦਾ ਸਹਾਇਕ ਅੰਗ ਹੈ। (120)

loop
121

निन्दालज्जाभयाऽऽपद्भ्यः सत्सङ्गं न परित्यजेत्।

स्वामिनारायणं देवं तद्भक्तिं कर्हिचिद् गुरुम्॥१२१॥

નિન્દાલજ્જાભયાઽઽપદ્ભ્યઃ સત્સઙ્ગં ન પરિત્યજેત્।

સ્વામિનારાયણં દેવં તદ્ભક્તિં કર્હિચિદ્ ગુરુમ્॥૧૨૧॥

Nindā-lajjā-bhayā’padbhyah satsangam na pari-tyajet ।

Swāminārāyaṇam Devam tad-bhaktim karhichid gurum ॥121॥

નિંદા, લજ્જા, ભય કે મુશ્કેલીઓને લીધે ક્યારેય સત્સંગ, સ્વામિનારાયણ ભગવાન, તેમની ભક્તિ અને ગુરુનો ત્યાગ ન કરવો. (૧૨૧)

Nindā, lajjā, bhay ke mushkelīone līdhe kyārey satsang, Swāminārāyaṇ Bhagwān, temanī bhakti ane guruno tyāg na karavo. (121)

When faced with criticism, shame, fear or difficulty, one should never abandon satsang, Swaminarayan Bhagwan, devotion towards him, or the guru. (121)

निंदा, लज्जा, भय अथवा अन्य विघ्न आने पर भी सत्संग, श्रीस्वामिनारायण भगवान, उनकी भक्ति एवं गुरु का त्याग कदापि न करें। (१२१)

निंदा, लज्जा, भय किंवा अडचणींमुळे कधीही सत्संग, स्वामिनारायण भगवान, त्यांची भक्ती आणि गुरू यांचा त्याग करू नये. (121)

ਨਿੰਦਾ, ਸ਼ਰਮ, ਭੈਅ ਜਾਂ ਹੋਰ ਰੁਕਾਵਟ ਆਉਣ ’ਤੇ ਵੀ ਸਤਿਸੰਗ, ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ, ਉਨ੍ਹਾਂ ਦੀ ਭਗਤੀ ਅਤੇ ਗੁਰੂ ਦਾ ਤਿਆਗ ਕਦੇ ਨਾ ਕਰੋ। (121)

loop
122

सेवा हरेश्च भक्तानां कर्तव्या शुद्धभावतः।

महद्भाग्यं ममास्तीति मत्वा स्वमोक्षहेतुना॥१२२॥

સેવા હરેશ્ચ ભક્તાનાં કર્તવ્યા શુદ્ધભાવતઃ।

મહદ્ભાગ્યં મમાસ્તીતિ મત્વા સ્વમોક્ષહેતુના॥૧૨૨॥

Sevā Haresh-cha bhaktānām kartavyā shuddha-bhāvataha ।

Mahad-bhāgyam mamāstīti matvā sva-mokṣha-hetunā ॥122॥

ભગવાન અને ભક્તોની સેવા શુદ્ધભાવે, મારાં મોટાં ભાગ્ય છે એમ માનીને પોતાના મોક્ષ માટે કરવી. (૧૨૨)

Bhagwān ane bhaktonī sevā shuddhabhāve, mārā moṭā bhāgya chhe em mānīne potānā mokṣha māṭe karavī. (122)

One should serve Bhagwan and his devotees with pure intentions, believing it to be one’s great fortune and with the goal of attaining one’s moksha. (122)

भगवान एवं भक्तों की सेवा शुद्ध भाव से, अपना बड़ा सौभाग्य मानकर अपने मोक्ष के लिए करें। (१२२)

भगवंतांची आणि भक्तांची सेवा शुद्धभावाने, माझे मोठे भाग्य आहे असे मानून स्वतःच्या मोक्षासाठी करावी. (122)

ਭਗਵਾਨ ਅਤੇ ਭਗਤਾਂ ਦੀ ਸੇਵਾ ਸ਼ੁੱਧ ਭਾਵ ਨਾਲ, ਆਪਣਾ ਵੱਡਾ ਸੁਭਾਗ ਮੰਨ ਕੇ ਆਪਣੀ ਮੁਕਤੀ ਲਈ ਕਰੋ। (122)

loop
123

नेयो न व्यर्थतां कालः सत्सङ्गं भजनं विना।

आलस्यं च प्रमादादि परित्याज्यं हि सर्वदा॥१२३॥

નેયો ન વ્યર્થતાં કાલઃ સત્સઙ્ગં ભજનં વિના।

આલસ્યં ચ પ્રમાદાદિ પરિત્યાજ્યં હિ સર્વદા॥૧૨૩॥

Neyo na vyarthatām kālah satsangam bhajanam vinā ।

Ālasyam cha pramādādi pari-tyājyam hi sarvadā ॥123॥

સત્સંગ અને ભજન વિના વ્યર્થ કાળ નિર્ગમવો નહીં. આળસ તથા પ્રમાદ વગેરેનો હંમેશાં પરિત્યાગ કરવો. (૧૨૩)

Satsang ane bhajan vinā vyartha kāḷ nirgamavo nahī. Āḷas tathā pramād vagereno hammeshā parityāg karavo. (123)

One should not let time pass wastefully without satsang or devotion. One should always give up laziness and negligence. (123)

सत्संग एवं भजन के बिना व्यर्थ समय व्यतीत न करें। आलस्य एवं प्रमाद आदि का सदैव परित्याग करें। (१२३)

सत्संग आणि भजनाशिवाय व्यर्थ काळ व्यतीत करू नये. आळस आणि प्रमाद वगैरेचा सदैव परित्याग करावा. (123)

ਸਤਿਸੰਗ ਅਤੇ ਭਜਨ ਦੇ ਬਿਨਾਂ ਵਿਅਰਥ ਸਮਾਂ ਬਤੀਤ ਨਾ ਕਰੋ। ਆਲਸ ਅਤੇ ਬੇਪਰਵਾਹੀ (ਸਰੂਰ) ਆਦਿ ਦਾ ਸਦਾ ਲਈ ਤਿਆਗ ਕਰੋ। (123)

loop
124

कुर्याद्धि भजनं कुर्वन् क्रिया आज्ञाऽनुसारतः।

क्रियाबन्धः क्रियाभारः क्रियामानस्ततो नहि॥१२४॥

કુર્યાદ્ધિ ભજનં કુર્વન્ ક્રિયા આજ્ઞાઽનુસારતઃ।

ક્રિયાબન્ધઃ ક્રિયાભારઃ ક્રિયામાનસ્તતો નહિ॥૧૨૪॥

Kuryāddhi bhajanam kurvan kriyā āgnā’nusārataha ।

Kriyā-bandhah kriyā-bhārah kriyāmānas-tato na hi ॥124॥

ભજન કરતાં કરતાં ક્રિયા કરવી. આજ્ઞા અનુસારે કરવી. આમ કરવાથી ક્રિયાનું બંધન ન થાય, ક્રિયાનો ભાર ન લાગે અને ક્રિયાનું માન ન આવે. (૧૨૪)

Bhajan karatā karatā kriyā karavī. Āgnā anusāre karavī. Ām karavāthī kriyānu bandhan na thāy, kriyāno bhār na lāge ane kriyānu mān na āve. (124)

One should perform tasks while engaging in devotion and according to āgnā. By doing so, one will not become attached to one’s actions, be burdened by them or develop ego because of them. (124)

भजन करते हुए क्रिया करें। आज्ञा के अनुसार क्रिया-प्रवृत्ति करें। इससे क्रिया बंधनकारक नहीं होती, क्रिया भाररूप नहीं लगती तथा क्रिया करने पर भी अभिमान नहीं आता। (१२४)

भजन करता करता कर्म करावे, आज्ञेनुसार करावे. असे केल्याने कर्माचे बंधन होत नाही, कर्माचे ओझे जाणवत नाही आणि कर्माचा अभिमान येत नाही. (124)

ਭਜਨ ਕਰਦੇ ਹੋਏ ਕਿਰਤ ਕਰੋ। ਆਗਿਆ ਦੇ ਅਨੁਸਾਰ ਕਿਰਤ ਕਰੋ। ਇਸ ਨਾਲ ਕਿਰਿਆ ਬੰਧਨਕਾਰੀ ਨਹੀਂ ਹੁੰਦੀ, ਕਿਰਿਆ ਭਾਰ (ਬੋਝ) ਨਹੀਂ ਲੱਗਦੀ ਅਤੇ ਕਿਰਤ ਕਰਨ ’ਤੇ ਵੀ ਹੰਕਾਰ ਨਹੀਂ ਆਉਂਦਾ। (124)

loop
125

सेवया कथया स्मृत्या ध्यानेन पठनादिभिः।

सुफलं समयं कुर्याद् भगवत्कीर्तनादिभिः॥१२५॥

સેવયા કથયા સ્મૃત્યા ધ્યાનેન પઠનાદિભિઃ।

સુફલં સમયં કુર્યાદ્ ભગવત્કીર્તનાદિભિઃ॥૧૨૫॥

Sevayā kathayā smṛutyā dhyānena paṭhanādibhihi ।

Sufalam samayam kuryād Bhagavat-kīrtanādibhihi ॥125॥

સેવા, કથા, સ્મરણ, ધ્યાન, પઠનાદિ તથા ભગવત્કીર્તન વગેરેથી સમયને સુફળ કરવો. (૧૨૫)

Sevā, kathā, smaraṇ, dhyān, paṭhanādi tathā bhagwat-kīrtan vagerethī samayne sufaḷ karavo. (125)

One should fruitfully use time by performing sevā, listening to discourses, smruti, meditating, studying, singing kirtans of Bhagwan and engaging in other such activities. (125)

सेवा, कथा, स्मरण, ध्यान, पठन आदि तथा भगवत्कीर्तन इत्यादि से समय को सुफल करें। (१२५)

सेवा, कथा, स्मरण, ध्यान, पठनादी तथा भगवत्कीर्तन वगैरेने वेळ सुफळ करावा. (125)

ਸੇਵਾ, ਕਥਾ, ਸਿਮਰਨ, ਧਿਆਨ, ਅਧਿਐਨ ਆਦਿ ਅਤੇ ਪਰਮਾਤਮਾ ਦੇ ਕੀਰਤਨ ਆਦਿ ਨਾਲ ਸਮੇਂ ਨੂੰ ਸਫਲ ਕਰੋ। (125)

loop
SHLOKAS

Type: Keywords Exact phrase