॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

136

ब्रह्मगुणसमावाप्त्यै परब्रह्माऽनुभूतये।

ब्रह्मगुरोः प्रसङ्गानां कर्तव्यं मननं सदा॥१३६॥

બ્રહ્મગુણસમાવાપ્ત્યૈ પરબ્રહ્માઽનુભૂતયે।

બ્રહ્મગુરોઃ પ્રસઙ્ગાનાં કર્તવ્યં મનનં સદા॥૧૩૬॥

Brahma-guṇa-samāvāptyai Parabrahmā’nubhūtaye ।

Brahma-guroh prasangānām kartavyam mananam sadā ॥136॥

અક્ષરબ્રહ્મ ગુરુના ગુણો આત્મસાત્ કરવા માટે તથા પરબ્રહ્મની અનુભૂતિ માટે અક્ષરબ્રહ્મ ગુરુના પ્રસંગોનું સદાય મનન કરવું. (૧૩૬)

Akṣharbrahma gurunā guṇo ātmasāt karavā māṭe tathā Parabrahmanī anubhūti māṭe Akṣharbrahma gurunā prasangonu sadāy manan karavu. (136)

To imbibe the virtues of the Aksharbrahman guru and to experience Parabrahman, one should always reflect on the incidents of the Aksharbrahman guru. (136)

अक्षरब्रह्म गुरु के गुणों को आत्मसात् करने के लिए तथा परब्रह्म की अनुभूति के लिए अक्षरब्रह्म गुरु के प्रसंगों का सदैव मनन करें। (१३६)

अक्षरब्रह्म गुरूंचे गुण आत्मसात करण्यासाठी आणि परब्रह्मांची अनुभूती करण्यासाठी अक्षरब्रह्म गुरूंच्या चरित्रांचे सदैव मनन करावे. (136)

ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਗੁਣਾਂ ਨੂੰ ਆਤਮਸਾਤ ਕਰਨ ਲਈ ਅਤੇ ਪਰਬ੍ਰਹਮ ਦੇ ਅਨੁਭਵ ਲਈ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਪ੍ਰਸੰਗਾਂ ਦਾ ਸਦਾ ਚਿੰਤਨ ਕਰੋ। (136)

loop
137

मनसा कर्मणा वाचा सेव्यो गुरुहरिः सदा।

कर्तव्या तत्र प्रत्यक्षनारायणस्वरूपधीः॥१३७॥

મનસા કર્મણા વાચા સેવ્યો ગુરુહરિઃ સદા।

કર્તવ્યા તત્ર પ્રત્યક્ષનારાયણસ્વરૂપધીઃ॥૧૩૭॥

Manasā karmaṇā vāchā sevyo Guruharih sadā ।

Kartavyā tatra pratyakṣha-Nārāyaṇa-svarūpa-dhīhi ॥137॥

મન-કર્મ-વચને ગુરુહરિનું સદા સેવન કરવું અને તેમને વિષે પ્રત્યક્ષ નારાયણસ્વરૂપની ભાવના કરવી. (૧૩૭)

Man-karma-vachane guruharinu sadā sevan karavu ane temane viṣhe pratyakṣh Nārāyaṇswarūpnī bhāvanā karavī. (137)

One should associate with one’s guruhari through thought, word and deed and should realize him as ‘Narayanswarup’ – the manifest form of Narayan [Parabrahman]. (137)

मन-कर्म-वचन से गुरुहरि का सदैव सेवन करें एवं उनके स्वरूप में प्रत्यक्ष नारायणस्वरूप की भावना करें। (१३७)

कायावाचामने करून गुरुहरींचे सदैव सेवन करावे आणि त्यांच्याविषयी प्रत्यक्ष नारायणस्वरुपाचा भाव ठेवावा. (137)

ਮਨ, ਕਰਮ, ਵਚਨ ਤੋਂ ਗੁਰੂ-ਹਰੀ ਦੀ ਸਦਾ ਸੇਵਾ ਕਰੋ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਸਰੂਪ ਵਿਚ ਪ੍ਰਤੱਖ ਨਾਰਾਇਣ-ਸਰੂਪ ਦੀ ਭਾਵਨਾ (ਧਿਆਨ) ਕਰੋ। (137)

loop
138

शृणुयान्न वदेन्नाऽपि वार्तां हीनां बलेन च।

बलपूर्णां सदा कुर्याद् वार्तां सत्सङ्गमास्थितः॥१३८॥

શૃણુયાન્ન વદેન્નાઽપિ વાર્તાં હીનાં બલેન ચ।

બલપૂર્ણાં સદા કુર્યાદ્ વાર્તાં સત્સઙ્ગમાસ્થિતઃ॥૧૩૮॥

Shṛuṇuyān-na vaden-nā’pi vārtām hīnām balena cha ।

Bala-pūrṇām sadā kuryād vārtām satsangam āsthitaha ॥138॥

સત્સંગીએ ક્યારેય બળરહિત વાત સાંભળવી નહીં અને કરવી પણ નહીં. હંમેશાં બળ ભરેલી વાતો કરવી. (૧૩૮)

Satsangīe kyārey baḷ-rahit vāt sāmbhaḷavī nahī ane karavī paṇ nahī. Hammeshā baḷ bharelī vāto karavī. (138)

A satsangi should never listen to or speak discouraging words. One should always speak encouraging words. (138)

सत्संगी कदापि बलहीन बात न तो सुनें और न ही करें। सदा उत्साहपूर्ण बातें करें। (१३८)

सत्संगींनी कधीही बळहीन गोष्टी ऐकू नये आणि करू ही नये. सदैव हिंमतपूर्ण गोष्टी कराव्यात. (138)

ਸਤਿਸੰਗੀ ਕਦੇ ਵੀ ਬਲ ਰਹਿਤ ਗੱਲ ਨਾ ਤਾਂ ਸੁਣਨ ਅਤੇ ਨਾ ਹੀ ਕਰਨ। ਸਦਾ ਉਤਸ਼ਾਹ ਭਰੀਆਂ ਗੱਲਾਂ ਕਰਨ। (138)

loop
139

वार्ता कार्या महिम्नो हि ब्रह्मपरमब्रह्मणोः।

तत्सम्बन्धवतां चाऽपि सस्नेहमादरात् सदा॥१३९॥

વાર્તા કાર્યા મહિમ્નો હિ બ્રહ્મપરમબ્રહ્મણોઃ।

તત્સમ્બન્ધવતાં ચાઽપિ સસ્નેહમાદરાત્ સદા॥૧૩૯॥

Vārtā kāryā mahimno hi Brahma-Parama-brahmaṇoho ।

Tat-sambandha-vatām chā’pi sa-sneham ādarāt sadā ॥139॥

પ્રેમે કરીને તથા આદર થકી બ્રહ્મ અને પરબ્રહ્મના મહિમાની તથા તેમના સંબંધવાળાના મહિમાની વાતો નિરંતર કરવી. (૧૩૯)

Preme karīne tathā ādar thakī Brahma ane Parabrahmanā mahimānī tathā temanā sambandh-vāḷānā mahimānī vāto nirantar karavī. (139)

With affection and reverence, one should continuously speak of the glory of Brahman and Parabrahman and the greatness of those who are associated with them. (139)

प्रेम एवं आदर से ब्रह्म एवं परब्रह्म की महिमा तथा उनके संबंधयुक्त भक्तों की महिमा की बातें निरंतर करें। (१३९)

प्रेमाने आणि आदराने ब्रह्म आणि परब्रह्मांच्या व त्यांच्या भक्तांच्या महिम्या संबंधीच्या गोष्टी निरंतर कराव्यात. (139)

ਪ੍ਰੇਮ ਅਤੇ ਆਦਰ ਨਾਲ ਬ੍ਰਹਮ ਅਤੇ ਪਰਬ੍ਰਹਮ ਦੀ ਮਹਿਮਾ ਅਤੇ ਉਨ੍ਹਾਂ ਦੇ ਨਾਲ ਜੁੜੇ ਭਗਤਾਂ ਦੀ ਮਹਿਮਾ ਦੀਆਂ ਗੱਲਾਂ ਨਿਰੰਤਰ ਕਰੋ। (139)

loop
140

सत्सङ्गिषु सुहृद्भावो दिव्यभावस्तथैव च।

अक्षरब्रह्मभावश्च विधातव्यो मुमुक्षुणा॥१४०॥

સત્સઙ્ગિષુ સુહૃદ્ભાવો દિવ્યભાવસ્તથૈવ ચ।

અક્ષરબ્રહ્મભાવશ્ચ વિધાતવ્યો મુમુક્ષુણા॥૧૪૦॥

Satsangiṣhu suhṛud-bhāvo divya-bhāvas-tathaiva cha ।

Akṣharabrahma-bhāvash-cha vidhātavyo mumukṣhuṇā ॥140॥

મુમુક્ષુએ સત્સંગીઓને વિષે સુહૃદ્‌ભાવ, દિવ્યભાવ તથા બ્રહ્મભાવ રાખવા. (૧૪૦)

Mumukṣhue satsangīone viṣhe suhṛudbhāv, divyabhāv tathā brahmabhāv rākhavā. (140)

Mumukshus should keep suhradbhāv, divyabhāv and brahmabhāv toward satsangis. (140)

मुमुक्षु, सत्संगीजनों में सुहृद्भाव, दिव्यभाव एवं ब्रह्मभाव रखे। (१४०)

मुमुक्षूंनी सत्संगींमध्ये सुहृद्भाव (सौहार्द), दिव्यभाव आणि ब्रह्मभाव ठेवावा. (140)

ਮੁਮੁਕਸ਼ੁ, ਸਤਿਸੰਗੀ-ਜਨਾਂ ਵਿਚ ਸੁਹਿਰਦ-ਭਾਵ, ਦੈਵੀ-ਭਾਵ ਅਤੇ ਬ੍ਰਹਮ-ਭਾਵ ਰੱਖਣ। (140)

loop
141

परमात्मपरब्रह्म-स्वामिनारायणप्रभोः।

ब्रह्माऽक्षरस्वरूपस्य गुणातीतगुरोस्तथा॥१४१॥

પરમાત્મપરબ્રહ્મ-સ્વામિનારાયણપ્રભોઃ।

બ્રહ્માઽક્ષરસ્વરૂપસ્ય ગુણાતીતગુરોસ્તથા॥૧૪૧॥

Paramātma-Parabrahma-Swāminārāyaṇa-Prabhoho ।

Brahmā’kṣhara-svarūpasya Guṇātīta-guros-tathā ॥141॥

પરમાત્મા પરબ્રહ્મ સ્વામિનારાયણ ભગવાન, અક્ષરબ્રહ્મસ્વરૂપ ગુણાતીત ગુરુ, તેમણે આપેલ દિવ્ય સિદ્ધાંત તથા તેમના આશ્રિત ભક્તોનો વિવેકે કરીને સદાય પક્ષ રાખવો. (૧૪૧-૧૪૨)

Paramātmā Parabrahma Swāminārāyaṇ Bhagwān, Akṣharbrahma-swarūp guṇātīt guru, temaṇe āpel divya siddhānt tathā temanā āshrit bhaktono viveke karīne sadāy pakṣh rākhavo. (141-142)

With discretion, one should always keep the paksh of Paramatma Parabrahman Swaminarayan Bhagwan, the Aksharbrahman Gunatit guru, the divine siddhānt they have imparted and the devotees who have sought their refuge. (141–142)

परमात्मा परब्रह्म भगवान श्रीस्वामिनारायण, अक्षरब्रह्मस्वरूप गुणातीत गुरु, उनके द्वारा प्रदान किए गए दिव्य सिद्धांत एवं उनके आश्रित भक्तों का सदैव विवेकसहित पक्ष रखें। (१४१-१४२)

परमात्मा परब्रह्म स्वामिनारायण भगवान, अक्षरब्रह्मस्वरूप गुणातीत गुरू यांनी दिलेले दिव्य सिद्धांत तथा त्यांच्या आश्रित भक्तांचा विवेकपूर्वक सदैव पक्ष ठेवावा. (141-142)

ਪਰਮਾਤਮਾ ਪਰਬ੍ਰਹਮ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ, ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਣਾਤੀਤ ਗੁਰੂ, ਉਨ੍ਹਾਂ ਦੁਆਰਾ ਪ੍ਰਦਾਨ ਕੀਤੇ ਗਏ ਦੈਵੀ ਸਿਧਾਂਤ ਅਤੇ ਉਨ੍ਹਾਂ ਦੀ ਸ਼ਰਣ ਆਏ ਭਗਤਾਂ ਦਾ ਸਦਾ ਵਿਵੇਕ (ਸੂਝ-ਬੂਝ) ਸਹਿਤ ਪੱਖ ਰੱਖੇ। (141-142)

loop
142

तदर्पितस्य दिव्यस्य सिद्धान्तस्य च सर्वदा।

भक्तानां तच्छ्रितानां च पक्षो ग्राह्यो विवेकतः॥१४२॥

તદર્પિતસ્ય દિવ્યસ્ય સિદ્ધાન્તસ્ય ચ સર્વદા।

ભક્તાનાં તચ્છ્રિતાનાં ચ પક્ષો ગ્રાહ્યો વિવેકતઃ॥૧૪૨॥

Tad-arpitasya divyasya siddhāntasya cha sarvadā ।

Bhaktānām tach-chhritānām cha pakṣho grāhyo vivekataha ॥142॥

પરમાત્મા પરબ્રહ્મ સ્વામિનારાયણ ભગવાન, અક્ષરબ્રહ્મસ્વરૂપ ગુણાતીત ગુરુ, તેમણે આપેલ દિવ્ય સિદ્ધાંત તથા તેમના આશ્રિત ભક્તોનો વિવેકે કરીને સદાય પક્ષ રાખવો. (૧૪૧-૧૪૨)

Paramātmā Parabrahma Swāminārāyaṇ Bhagwān, Akṣharbrahma-swarūp guṇātīt guru, temaṇe āpel divya siddhānt tathā temanā āshrit bhaktono viveke karīne sadāy pakṣh rākhavo. (141-142)

With discretion, one should always keep the paksh of Paramatma Parabrahman Swaminarayan Bhagwan, the Aksharbrahman Gunatit guru, the divine siddhānt they have imparted and the devotees who have sought their refuge. (141–142)

परमात्मा परब्रह्म भगवान श्रीस्वामिनारायण, अक्षरब्रह्मस्वरूप गुणातीत गुरु, उनके द्वारा प्रदान किए गए दिव्य सिद्धांत एवं उनके आश्रित भक्तों का सदैव विवेकसहित पक्ष रखें। (१४१-१४२)

परमात्मा परब्रह्म स्वामिनारायण भगवान, अक्षरब्रह्मस्वरूप गुणातीत गुरू यांनी दिलेले दिव्य सिद्धांत तथा त्यांच्या आश्रित भक्तांचा विवेकपूर्वक सदैव पक्ष ठेवावा. (141-142)

ਪਰਮਾਤਮਾ ਪਰਬ੍ਰਹਮ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ, ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਣਾਤੀਤ ਗੁਰੂ, ਉਨ੍ਹਾਂ ਦੁਆਰਾ ਪ੍ਰਦਾਨ ਕੀਤੇ ਗਏ ਦੈਵੀ ਸਿਧਾਂਤ ਅਤੇ ਉਨ੍ਹਾਂ ਦੀ ਸ਼ਰਣ ਆਏ ਭਗਤਾਂ ਦਾ ਸਦਾ ਵਿਵੇਕ (ਸੂਝ-ਬੂਝ) ਸਹਿਤ ਪੱਖ ਰੱਖੇ। (141-142)

loop
143

आज्ञां भगवतो नित्यं ब्रह्मगुरोश्च पालयेत्।

ज्ञात्वा तदनुवृत्तिं च तामेवाऽनुसरेद् दृढम्॥१४३॥

આજ્ઞાં ભગવતો નિત્યં બ્રહ્મગુરોશ્ચ પાલયેત્।

જ્ઞાત્વા તદનુવૃત્તિં ચ તામેવાઽનુસરેદ્ દૃઢમ્॥૧૪૩॥

Āgnām Bhagavato nityam Brahma-gurosh-cha pālayet ।

Gnātvā tad-anuvṛuttim cha tām evā’nusared dṛaḍham ॥143॥

ભગવાન અને બ્રહ્મસ્વરૂપ ગુરુની આજ્ઞાનું સદાય પાલન કરવું. તેમની અનુવૃત્તિ જાણીને તેને દૃઢપણે અનુસરવું. તેમની આજ્ઞા આળસ વગેરે મૂકીને પાળવી, તરત પાળવી; સદા આનંદ, ઉત્સાહ અને મહિમા સાથે તેમને રાજી કરવાના ભાવથી પાળવી. (૧૪૩-૧૪૪)

Bhagwān ane brahmaswarūp gurunī āgnānu sadāy pālan karavu. Temanī anuvṛutti jāṇīne tene dṛuḍhapaṇe anusaravu. Temanī āgnā āḷas vagere mūkīne pāḷavī, tarat pāḷavī; sadā ānand, utsāh ane mahimā sāthe temane rājī karavānā bhāvthī pāḷavī. (143-144)

One should always obey the commands of Bhagwan and the Brahmaswarup guru. One should realize their inner wishes and firmly abide by them. Their instructions should be followed without laziness, immediately, and always with joy, enthusiasm, mahimā and an eagerness to please them. (143–144)

भगवान एवं ब्रह्मस्वरूप गुरु की आज्ञा का सदैव पालन करें। उनकी अनुवृत्ति (रुचि) जानकर उसका दृढता से अनुसरण करें। आलस्य आदि का सर्वथा परित्याग करके उनकी आज्ञा का पालन तुरंत करें। सदा आनंद, उत्साह एवं महिमा के साथ उन्हें प्रसन्न करने के भाव से आज्ञा का पालन करें। (१४३-१४४)

भगवंत आणि ब्रह्मस्वरूप गुरूंच्या आज्ञेचे सदैव पालन करावे. त्यांच्या अनुवृत्तिला दृढपणे अनुसरावे. त्यांची आज्ञा आळस वगैरे सोडून पाळावी, तत्काळ पाळावी; सदैव आनंद, उत्साह आणि महिम्यासह त्यांना प्रसन्न करण्याच्या भावनेने पाळावी. (143-144)

ਭਗਵਾਨ ਅਤੇ ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਦੀ ਆਗਿਆ ਦੀ ਸਦਾ ਪਾਲਣਾ ਕਰੋ। ਉਨ੍ਹਾਂ ਦੀ ਰੁਚੀ ਜਾਣ ਕੇ ਉਸਦੀ ਦ੍ਰਿੜ੍ਹਤਾ ਨਾਲ ਪਾਲਣਾ ਕਰੋ। ਆਲਸ ਆਦਿ ਦਾ ਤਿਆਗ ਕਰ ਕੇ ਉਨ੍ਹਾਂ ਦੀ ਆਗਿਆ ਦੀ ਪਾਲਣਾ ਤੁਰੰਤ ਕਰੋ। ਸਦਾ ਆਨੰਦ, ਉਤਸ਼ਾਹ ਅਤੇ ਮਹਿਮਾ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਨੂੰ ਪ੍ਰਸੰਨ ਕਰਨ ਦੇ ਭਾਵ ਨਾਲ ਆਗਿਆ ਦੀ ਪਾਲਣਾ ਕਰੋ। (143-144)

loop
144

तदाज्ञां पालयेत् सद्य आलस्यादि विहाय च।

सानन्दोत्साहमाहात्म्यं तत्प्रसादधिया सदा॥१४४॥

તદાજ્ઞાં પાલયેત્ સદ્ય આલસ્યાદિ વિહાય ચ।

સાનન્દોત્સાહમાહાત્મ્યં તત્પ્રસાદધિયા સદા॥૧૪૪॥

Tad-āgnām pālayet sadya ālasyādi vihāya cha ।

Sānandotsāha-māhātmyam tat-prasāda-dhiyā sadā ॥144॥

ભગવાન અને બ્રહ્મસ્વરૂપ ગુરુની આજ્ઞાનું સદાય પાલન કરવું. તેમની અનુવૃત્તિ જાણીને તેને દૃઢપણે અનુસરવું. તેમની આજ્ઞા આળસ વગેરે મૂકીને પાળવી, તરત પાળવી; સદા આનંદ, ઉત્સાહ અને મહિમા સાથે તેમને રાજી કરવાના ભાવથી પાળવી. (૧૪૩-૧૪૪)

Bhagwān ane brahmaswarūp gurunī āgnānu sadāy pālan karavu. Temanī anuvṛutti jāṇīne tene dṛuḍhapaṇe anusaravu. Temanī āgnā āḷas vagere mūkīne pāḷavī, tarat pāḷavī; sadā ānand, utsāh ane mahimā sāthe temane rājī karavānā bhāvthī pāḷavī. (143-144)

One should always obey the commands of Bhagwan and the Brahmaswarup guru. One should realize their inner wishes and firmly abide by them. Their instructions should be followed without laziness, immediately, and always with joy, enthusiasm, mahimā and an eagerness to please them. (143–144)

भगवान एवं ब्रह्मस्वरूप गुरु की आज्ञा का सदैव पालन करें। उनकी अनुवृत्ति (रुचि) जानकर उसका दृढता से अनुसरण करें। आलस्य आदि का सर्वथा परित्याग करके उनकी आज्ञा का पालन तुरंत करें। सदा आनंद, उत्साह एवं महिमा के साथ उन्हें प्रसन्न करने के भाव से आज्ञा का पालन करें। (१४३-१४४)

भगवंत आणि ब्रह्मस्वरूप गुरूंच्या आज्ञेचे सदैव पालन करावे. त्यांच्या अनुवृत्तिला दृढपणे अनुसरावे. त्यांची आज्ञा आळस वगैरे सोडून पाळावी, तत्काळ पाळावी; सदैव आनंद, उत्साह आणि महिम्यासह त्यांना प्रसन्न करण्याच्या भावनेने पाळावी. (143-144)

ਭਗਵਾਨ ਅਤੇ ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਦੀ ਆਗਿਆ ਦੀ ਸਦਾ ਪਾਲਣਾ ਕਰੋ। ਉਨ੍ਹਾਂ ਦੀ ਰੁਚੀ ਜਾਣ ਕੇ ਉਸਦੀ ਦ੍ਰਿੜ੍ਹਤਾ ਨਾਲ ਪਾਲਣਾ ਕਰੋ। ਆਲਸ ਆਦਿ ਦਾ ਤਿਆਗ ਕਰ ਕੇ ਉਨ੍ਹਾਂ ਦੀ ਆਗਿਆ ਦੀ ਪਾਲਣਾ ਤੁਰੰਤ ਕਰੋ। ਸਦਾ ਆਨੰਦ, ਉਤਸ਼ਾਹ ਅਤੇ ਮਹਿਮਾ ਦੇ ਨਾਲ ਉਨ੍ਹਾਂ ਨੂੰ ਪ੍ਰਸੰਨ ਕਰਨ ਦੇ ਭਾਵ ਨਾਲ ਆਗਿਆ ਦੀ ਪਾਲਣਾ ਕਰੋ। (143-144)

loop
145

अन्तर्दृष्टिश्च कर्तव्या प्रत्यहं स्थिरचेतसा।

किं कर्तुमागतोऽस्मीह किं कुर्वेऽहमिहेति च॥१४५॥

અન્તર્દૃષ્ટિશ્ચ કર્તવ્યા પ્રત્યહં સ્થિરચેતસા।

કિં કર્તુમાગતોઽસ્મીહ કિં કુર્વેઽહમિહેતિ ચ॥૧૪૫॥

Antar-dṛaṣhṭish-cha kartavyā pratyaham sthira-chetasā ।

Kim kartum āgato’smīha kim kurve’ham iheti cha ॥145॥

પ્રતિદિન સ્થિર ચિત્તે અંતર્દૃષ્ટિ કરવી કે હું આ લોકમાં શું કરવા આવ્યો છું? અને શું કરી રહ્યો છું? (૧૪૫)

Pratidin sthir chitte antardṛuṣhṭi karavī ke hu ā lokmā shu karavā āvyo chhu? Ane shu karī rahyo chhu? (145)

With a composed mind, one should introspect every day: “What have I come to accomplish in this world and what am I doing?” (145)

प्रतिदिन स्थिर चित्त से अंतर्दृष्टि करें कि मैं इस लोक में क्या करने आया हूँ? और क्या कर रहा हूँ? (१४५)

प्रतिदिन स्थिर चित्ताने अंतर्दृष्टी करावी की मी या लोकात काय करण्यासाठी आलो आहे? आणि काय करत आहे? (145)

ਹਰ ਦਿਨ ਅਡੋਲ ਮਨ ਨਾਲ ਅੰਤਰ-ਦ੍ਰਿਸ਼ਟੀ (ਅੰਦਰੂਨੀ ਚਿੰਤਨ) ਕਰੋ ਕਿ ਮੈਂ ਇਸ ਸੰਸਾਰ ਵਿਚ ਕੀ ਕਰਨ ਆਇਆ ਹਾਂ ? ਅਤੇ ਕੀ ਕਰ ਰਿਹਾ ਹਾਂ ? (145)

loop
SHLOKAS

Type: Keywords Exact phrase